Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 265

  1 [मार्क]
      ततस तां भर्तृशॊकार्तां दीनां मलिनवाससम
      मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम
  2 राक्षसीभिर उपास्यन्तीं समासीनां शिलातले
      रावणः कामबाणार्तॊ ददर्शॊपससर्प च
  3 देवदानवगन्धर्वयक्षकिंपुरुषैर युधि
      अजितॊ शॊकवनिकां ययौ कन्दर्प मॊहितः
  4 दिव्याम्बर धरः शरीमान सुमृष्टमणिकुण्डलः
      विचित्रमाल्यमुकुटॊ वसन्त इव मूर्तिमान
  5 स कल्पवृक्षसदृशॊ यत्नाद अपि विभूषितः
      शमशानचैत्यद्रुमवद भूषितॊ ऽपि भयंकरः
  6 स तस्यास तनुमध्यायाः समीपे रजनीचरः
      ददृशे रॊहिणीम एत्य शनैश्चर इव गरहः
  7 स ताम आमन्त्र्य सुश्रॊणीं पुष्पहेतु शराहतः
      इदम इत्य अब्रवीद बालां तरस्तां रौहीम इवाबलाम
  8 सीते पर्याप्तम एतावत कृतॊ भर्तुर अनुग्रहः
      परसादं कुरु तन्व अङ्गि करियतां परिकर्म ते
  9 भजस्व मां वरारॊहे महार्हाभरणाम्बरा
      भव मे सर्वनारीणाम उत्तमा वरवर्णिनि
  10 सन्ति मे देवकन्याश च राजर्षीणां तथाङ्गनाः
     सन्ति दानव कन्याश च दैत्यानां चापि यॊषितः
 11 चतुर्दश पिशाचानां कॊट्यॊ मे वचने सथिताः
     दविस तावत पुरुषादानां रक्षसां भीमकर्मणाम
 12 ततॊ मे तरिगुणा यक्षा ये मद्वचन कारिणः
     के चिद एव धनाध्यक्षं भरातरं मे समाश्रिताः
 13 गन्धर्वाप्सरसॊ भद्रे माम आपानगतं सदा
     उपतिष्ठन्ति वामॊरु यथैव भरातरं मम
 14 पुत्रॊ ऽहम अपि विप्रर्षेः साक्षाद विश्रवसॊ मुनेः
     पञ्चमॊ लॊकपालानाम इति मे परथितं यशः
 15 दिव्यानि भक्ष्यभॊज्यानि पानानि विविधानि च
     यथैव तरिदशेशस्य तथैव मम भामिनि
 16 कषीयतां दुष्कृतं कर्म वनवास कृतं तव
     भार्या मे भव सुश्रॊणि यथा मन्दॊदरी तथा
 17 इत्य उक्ता तेन वैदेही परिवृत्य शुभानना
     तृणम अन्तरतः कृत्वा तम उवाच निशाचरम
 18 अशिवेनातिवामॊरुर अजस्रं नेत्रवारिणा
     सतनाव अपतितौ बाला सहिताव अभिवर्षती
     उवाच वाक्यं तं कषुद्रं वैदेही पतिदेवता
 19 असकृद वदतॊ वाक्यम ईदृशं राक्षसेश्वर
     विषादयुक्तम एतत ते मया शरुतम अभाग्यया
 20 तद भद्र सुखभद्रं ते मानसं विनिवर्त्यताम
     परदारास्म्य अलभ्या च सततं च पतिव्रता
 21 न चैवौपयिकी भार्या मानुषी कृपणा तव
     विवशां धर्षयित्वा च कां तवं परीतिम अवाप्स्यसि
 22 परजापतिसमॊ विप्रॊ बरह्मयॊनिः पिता तव
     न च पालयसे धर्मं लॊकपालसमः कथम
 23 भरातरं राजराजानं महेश्वर सखं परभुम
     धनेश्वरं वयपदिशन कथं तव इह न लज्जसे
 24 इत्य उक्त्वा परारुदत सीता कम्पयन्ती पयॊधरौ
     शिरॊधरां च तन्व अङ्गी मुखं परच्छाद्य वाससा
 25 तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता
     ददृशे सवसिता सनिग्धा लाकी वयालीव मूर्धनि
 26 तच छरुत्वा रावणॊ वाक्यं सीतयॊक्तं सुनिष्ठुरम
     परत्याख्यातॊ ऽपि दुर्मेधाः पुनर एवाब्रवीद वचः
 27 कामम अङ्गानि मे सीते दुनॊतु मकरध्वजः
     न तवाम अकामां सुश्रॊणीं समेष्ये चारुहासिनीम
 28 किं नु शक्यं मया कर्तुं यत तवम अद्यापि मानुषम
     आहारभूतम अस्माकं रामम एवानुरुध्यसे
 29 इत्य उक्त्वा ताम अनिन्द्याङ्गीं स राक्षसगणेश्वरः
     तत्रैवान्तर्हितॊ भूत्वा जगामाभिमतां दिशम
 30 राक्षसीभिः परिवृता वैदेही शॊककर्शिता
     सेव्यमाना तरिजटया तत्रैव नयवसत तदा
  1 [mārk]
      tatas tāṃ bhartṛśokārtāṃ dīnāṃ malinavāsasam
      maṇiśeṣābhyalaṃkārāṃ rudatīṃ ca pativratām
  2 rākṣasībhir upāsyantīṃ samāsīnāṃ śilātale
      rāvaṇaḥ kāmabāṇārto dadarśopasasarpa ca
  3 devadānavagandharvayakṣakiṃpuruṣair yudhi
      ajito śokavanikāṃ yayau kandarpa mohitaḥ
  4 divyāmbara dharaḥ śrīmān sumṛṣṭamaṇikuṇḍalaḥ
      vicitramālyamukuṭo vasanta iva mūrtimān
  5 sa kalpavṛkṣasadṛśo yatnād api vibhūṣitaḥ
      śmaśānacaityadrumavad bhūṣito 'pi bhayaṃkaraḥ
  6 sa tasyās tanumadhyāyāḥ samīpe rajanīcaraḥ
      dadṛśe rohiṇīm etya śanaiścara iva grahaḥ
  7 sa tām āmantrya suśroṇīṃ puṣpahetu śarāhataḥ
      idam ity abravīd bālāṃ trastāṃ rauhīm ivābalām
  8 sīte paryāptam etāvat kṛto bhartur anugrahaḥ
      prasādaṃ kuru tanv aṅgi kriyatāṃ parikarma te
  9 bhajasva māṃ varārohe mahārhābharaṇāmbarā
      bhava me sarvanārīṇām uttamā varavarṇini
  10 santi me devakanyāś ca rājarṣīṇāṃ tathāṅganāḥ
     santi dānava kanyāś ca daityānāṃ cāpi yoṣitaḥ
 11 caturdaśa piśācānāṃ koṭyo me vacane sthitāḥ
     dvis tāvat puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām
 12 tato me triguṇā yakṣā ye madvacana kāriṇaḥ
     ke cid eva dhanādhyakṣaṃ bhrātaraṃ me samāśritāḥ
 13 gandharvāpsaraso bhadre mām āpānagataṃ sadā
     upatiṣṭhanti vāmoru yathaiva bhrātaraṃ mama
 14 putro 'ham api viprarṣeḥ sākṣād viśravaso muneḥ
     pañcamo lokapālānām iti me prathitaṃ yaśaḥ
 15 divyāni bhakṣyabhojyāni pānāni vividhāni ca
     yathaiva tridaśeśasya tathaiva mama bhāmini
 16 kṣīyatāṃ duṣkṛtaṃ karma vanavāsa kṛtaṃ tava
     bhāryā me bhava suśroṇi yathā mandodarī tathā
 17 ity uktā tena vaidehī parivṛtya śubhānanā
     tṛṇam antarataḥ kṛtvā tam uvāca niśācaram
 18 aśivenātivāmorur ajasraṃ netravāriṇā
     stanāv apatitau bālā sahitāv abhivarṣatī
     uvāca vākyaṃ taṃ kṣudraṃ vaidehī patidevatā
 19 asakṛd vadato vākyam īdṛśaṃ rākṣaseśvara
     viṣādayuktam etat te mayā śrutam abhāgyayā
 20 tad bhadra sukhabhadraṃ te mānasaṃ vinivartyatām
     paradārāsmy alabhyā ca satataṃ ca pativratā
 21 na caivaupayikī bhāryā mānuṣī kṛpaṇā tava
     vivaśāṃ dharṣayitvā ca kāṃ tvaṃ prītim avāpsyasi
 22 prajāpatisamo vipro brahmayoniḥ pitā tava
     na ca pālayase dharmaṃ lokapālasamaḥ katham
 23 bhrātaraṃ rājarājānaṃ maheśvara sakhaṃ prabhum
     dhaneśvaraṃ vyapadiśan kathaṃ tv iha na lajjase
 24 ity uktvā prārudat sītā kampayantī payodharau
     śirodharāṃ ca tanv aṅgī mukhaṃ pracchādya vāsasā
 25 tasyā rudatyā bhāminyā dīrghā veṇī susaṃyatā
     dadṛśe svasitā snigdhā lākī vyālīva mūrdhani
 26 tac chrutvā rāvaṇo vākyaṃ sītayoktaṃ suniṣṭhuram
     pratyākhyāto 'pi durmedhāḥ punar evābravīd vacaḥ
 27 kāmam aṅgāni me sīte dunotu makaradhvajaḥ
     na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm
 28 kiṃ nu śakyaṃ mayā kartuṃ yat tvam adyāpi mānuṣam
     āhārabhūtam asmākaṃ rāmam evānurudhyase
 29 ity uktvā tām anindyāṅgīṃ sa rākṣasagaṇeśvaraḥ
     tatraivāntarhito bhūtvā jagāmābhimatāṃ diśam
 30 rākṣasībhiḥ parivṛtā vaidehī śokakarśitā
     sevyamānā trijaṭayā tatraiva nyavasat tadā


Next: Chapter 266