Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 249

  1 [कॊटि]
      का तवं कदम्बस्य विनम्य शाखाम; एकाश्रमे तिष्ठसि शॊभमाना
      देदीप्यमानाग्निशिखेव नक्तं; दॊधूयमाना पवनेन सुभ्रूः
  2 अतीव रूपेण समन्विता तवं; न चाप्य अरण्येषु बिभेषि किं नु
      देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्य वराङ्गना वा
  3 वपुष्मती वॊरग राजकन्या; वनेचरी वा कषणदाचर सत्री
      यद्य एव राज्ञॊ वरुणस्य पत्नी; यमस्य सॊमस्य धनेश्वरस्य
  4 धातुर विधातुः सवितुर विभॊर वा; शक्रस्य वा तवं सदनात परपन्ना
      न हय एव नः पृच्छसि ये वयं सम; न चापि जानीम तवेह नाथम
  5 वयं हि मानं तव वर्धयन्तः; पृच्छाम भद्रे परभवं परभुं च
      आचक्ष्व बन्धूंश च पतिं कुलं च; तत्त्वेन यच चेह करॊषि कार्यम
  6 अहं तु राज्ञः सुरथस्य पुत्रॊ; यं कॊटिकाश्येति विदुर मनुष्याः
      असौ तु यस तिष्ठति काञ्चनाङ्गे; रथे हुतॊ ऽगनिश चयने यथैव
      तरिगर्तराजः कमलायताक्षि; कषेमंकरॊ नाम स एष वीरः
  7 अस्मात परस तव एष महाधनुष्मान; पुत्रः कुणिन्दाधिपतेर वरिष्ठः
      निरीक्षते तवां विपुलायतांसः; सुविस्मितः पर्वतवासनित्यः
  8 असौ तु यः पुष्करिणी समीपे; शयामॊ युवा तिष्ठति दर्शनीयः
      इक्ष्वाकुराज्ञः सुबलस्य पुत्रः; स एष हन्ता दविषतां सुगात्रि
  9 यस्यानुयात्रं धवजिनः परयान्ति; सौवीरका दवादश राजपुत्राः
      शॊणाश्वयुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः
  10 अङ्गारकः कुञ्जरगुप्तकश च; शत्रुंजयः संजय सुप्रवृद्धौ
     परभंकरॊ ऽथ भरमरॊ रविश च; शूरः परतापः कुहरश च नाम
 11 यं षट सहस्रा रथिनॊ ऽनुयान्ति; नागा हयाश चैव पदातिनश च
     जयद्रथॊ नाम यदि शरुतस ते; सौवीरराजः सुभगे स एषः
 12 तस्यापरे भरातरॊ ऽदीनसत्त्वा; बलाहकानीक विदारणाध्याः
     सौवीरवीराः परवरा युवानॊ; राजानम एते बलिनॊ ऽनुयान्ति
 13 एतैः सहायैर उपयाति राजा; मरुद्गणैर इन्द्र इवाभिगुप्तः
     अजानतां खयापय नः सुकेशि; कस्यासि भार्या दुहिता च कस्य
  1 [koṭi]
      kā tvaṃ kadambasya vinamya śākhām; ekāśrame tiṣṭhasi śobhamānā
      dedīpyamānāgniśikheva naktaṃ; dodhūyamānā pavanena subhrūḥ
  2 atīva rūpeṇa samanvitā tvaṃ; na cāpy araṇyeṣu bibheṣi kiṃ nu
      devī nu yakṣī yadi dānavī vā; varāpsarā daitya varāṅganā vā
  3 vapuṣmatī voraga rājakanyā; vanecarī vā kṣaṇadācara strī
      yady eva rājño varuṇasya patnī; yamasya somasya dhaneśvarasya
  4 dhātur vidhātuḥ savitur vibhor vā; śakrasya vā tvaṃ sadanāt prapannā
      na hy eva naḥ pṛcchasi ye vayaṃ sma; na cāpi jānīma taveha nātham
  5 vayaṃ hi mānaṃ tava vardhayantaḥ; pṛcchāma bhadre prabhavaṃ prabhuṃ ca
      ācakṣva bandhūṃś ca patiṃ kulaṃ ca; tattvena yac ceha karoṣi kāryam
  6 ahaṃ tu rājñaḥ surathasya putro; yaṃ koṭikāśyeti vidur manuṣyāḥ
      asau tu yas tiṣṭhati kāñcanāṅge; rathe huto 'gniś cayane yathaiva
      trigartarājaḥ kamalāyatākṣi; kṣemaṃkaro nāma sa eṣa vīraḥ
  7 asmāt paras tv eṣa mahādhanuṣmān; putraḥ kuṇindādhipater variṣṭhaḥ
      nirīkṣate tvāṃ vipulāyatāṃsaḥ; suvismitaḥ parvatavāsanityaḥ
  8 asau tu yaḥ puṣkariṇī samīpe; śyāmo yuvā tiṣṭhati darśanīyaḥ
      ikṣvākurājñaḥ subalasya putraḥ; sa eṣa hantā dviṣatāṃ sugātri
  9 yasyānuyātraṃ dhvajinaḥ prayānti; sauvīrakā dvādaśa rājaputrāḥ
      śoṇāśvayukteṣu ratheṣu sarve; makheṣu dīptā iva havyavāhāḥ
  10 aṅgārakaḥ kuñjaraguptakaś ca; śatruṃjayaḥ saṃjaya supravṛddhau
     prabhaṃkaro 'tha bhramaro raviś ca; śūraḥ pratāpaḥ kuharaś ca nāma
 11 yaṃ ṣaṭ sahasrā rathino 'nuyānti; nāgā hayāś caiva padātinaś ca
     jayadratho nāma yadi śrutas te; sauvīrarājaḥ subhage sa eṣaḥ
 12 tasyāpare bhrātaro 'dīnasattvā; balāhakānīka vidāraṇādhyāḥ
     sauvīravīrāḥ pravarā yuvāno; rājānam ete balino 'nuyānti
 13 etaiḥ sahāyair upayāti rājā; marudgaṇair indra ivābhiguptaḥ
     ajānatāṃ khyāpaya naḥ sukeśi; kasyāsi bhāryā duhitā ca kasya


Next: Chapter 250