Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 235

  1 [वै]
      ततॊ ऽरजुनश चित्रसेनं परहसन्न इदम अब्रवीत
      मध्ये गन्धर्वसैन्यानां महेष्वासॊ महाद्युतिः
  2 किं ते वयवसितं वीर कौरवाणां विनिग्रहे
      किमर्थं च सदारॊ ऽयं निगृहीतः सुयॊधनः
  3 [चित्र]
      विदितॊ ऽयम अभिप्रायस ततस्थेन महात्मना
      दुर्यॊधनस्य पापस्य कर्णस्य च धनंजय
  4 वनस्थान भवतॊ जञात्वा कलिश्यमानान अनर्हवत
      इमे ऽवहसितुं पराप्ता दरौपदीं च यशस्विनीम
  5 जञात्वा चिकीर्षितं चैषां माम उवाच सुरेश्वरः
      गच्छ दुर्यॊधनं बद्ध्वा सामात्यं तवम इहानय
  6 धनंजयश च ते रक्ष्यः सह भरातृभिर आहवे
      स हि परियः सखा तुभ्यं शिष्यश च तव पाण्टवः
  7 वचनाद देवराजस्य ततॊ ऽसमीहागतॊ दरुतम
      अयं दुरात्मा बद्धश च गमिष्यामि सुरालयम
  8 [अर्ज]
      उत्सृज्यतां चित्रसेन भरातास्माकं सुयॊधनः
      धर्मराजस्य संदेशान मम चेद इच्छसि परियम
  9 [चित्र]
      पापॊ ऽयं नित्यसंदुष्टॊ न विमॊक्षणम अर्हति
      परलब्धा धर्मराजस्य कृष्णायाश च धनंजय
  10 नेदं चिकीर्षितं तस्य कुन्तीपुत्रॊ महाव्रतः
     जानाति धर्मराजॊ हि शरुत्वा कुरु यथेच्छसि
 11 [वै]
     ते सर्व एव राजानम अभिजग्मुर युधिष्ठिरम
     अभिगम्य च तत सर्वं शशंसुस तस्य दुष्कृतम
 12 अजातशत्रुस तच छरुत्वा गन्धर्वस्य वचस तदा
     मॊक्षयाम आस तान सर्वान गन्धर्वान परशशंस च
 13 दिष्ट्या भवद्भिर बलिभिः शक्तैः सर्वैर न हिंसितः
     दुर्वृत्तॊ दार्तराष्ट्रॊ ऽयं सामात्यज्ञाति बान्धवः
 14 उपकारॊ महांस तात कृतॊ ऽयं मम खेचराः
     कुलं न परिभूतं मे मॊक्षेणास्य दुरात्मनः
 15 आज्ञापयध्वम इष्टानि परीयामॊ दर्शनेन वः
     पराप्य सर्वान अभिप्रायांस ततॊ वरजत माचिरम
 16 अनुज्ञातास तु गन्धर्वाः पाण्डुपुत्रेण धीमता
     सहाप्सरॊभिः संहृष्टाश चित्रसेन मुखा ययुः
 17 देवराड अपि गन्धर्वान मृतांस तान समजीवयत
     दिव्येनामृत वर्षेण ये हताः कौरवैर युधि
 18 जञातींस तान अवमुच्याथ राजदारांश च सर्वशः
     कृत्वा च दुष्करं कर्म परीतियुक्ताश च पाण्डवाः
 19 सस्त्री कुमारैः कुरुभिः पूज्यमाना महारथाः
     बभ्राजिरे महात्मानः कुरुमध्ये यथाग्नयः
 20 ततॊ दुर्यॊधनं मुच्य भरातृभिः सहितं तदा
     युधिष्ठिरः सप्रणयम इदं वचनम अब्रवीत
 21 मा सम तात पुनः कार्षीर ईदृशं साहसं कव चित
     न हि साहस कर्तारः सुखम एधन्ति भारत
 22 सवस्तिमान सहितः सर्वैर भरातृभिः कुरुनन्दन
     गृहान वरज यथाकामं वैमनस्यं च मा कृथाः
 23 पाण्डवेनाभ्यनुज्ञातॊ राजा दुर्यॊधनस तदा
     विदीर्यमाणॊ वरीडेन जगाम गनरं परति
 24 तस्मिन गते कौरवेये कुन्तीपुत्रॊ युधिष्ठिरः
     भरातृभिः सहितॊ वीरः पूज्यमानॊ दविजातिभिः
 25 तपॊधनैश च तैः सर्वैर वृतः शक्र इवामरैः
     वने दवैतवने तस्मिन विजहार मुदा युतः
  1 [vai]
      tato 'rjunaś citrasenaṃ prahasann idam abravīt
      madhye gandharvasainyānāṃ maheṣvāso mahādyutiḥ
  2 kiṃ te vyavasitaṃ vīra kauravāṇāṃ vinigrahe
      kimarthaṃ ca sadāro 'yaṃ nigṛhītaḥ suyodhanaḥ
  3 [citra]
      vidito 'yam abhiprāyas tatasthena mahātmanā
      duryodhanasya pāpasya karṇasya ca dhanaṃjaya
  4 vanasthān bhavato jñātvā kliśyamānān anarhavat
      ime 'vahasituṃ prāptā draupadīṃ ca yaśasvinīm
  5 jñātvā cikīrṣitaṃ caiṣāṃ mām uvāca sureśvaraḥ
      gaccha duryodhanaṃ baddhvā sāmātyaṃ tvam ihānaya
  6 dhanaṃjayaś ca te rakṣyaḥ saha bhrātṛbhir āhave
      sa hi priyaḥ sakhā tubhyaṃ śiṣyaś ca tava pāṇṭavaḥ
  7 vacanād devarājasya tato 'smīhāgato drutam
      ayaṃ durātmā baddhaś ca gamiṣyāmi surālayam
  8 [arj]
      utsṛjyatāṃ citrasena bhrātāsmākaṃ suyodhanaḥ
      dharmarājasya saṃdeśān mama ced icchasi priyam
  9 [citra]
      pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati
      pralabdhā dharmarājasya kṛṣṇāyāś ca dhanaṃjaya
  10 nedaṃ cikīrṣitaṃ tasya kuntīputro mahāvrataḥ
     jānāti dharmarājo hi śrutvā kuru yathecchasi
 11 [vai]
     te sarva eva rājānam abhijagmur yudhiṣṭhiram
     abhigamya ca tat sarvaṃ śaśaṃsus tasya duṣkṛtam
 12 ajātaśatrus tac chrutvā gandharvasya vacas tadā
     mokṣayām āsa tān sarvān gandharvān praśaśaṃsa ca
 13 diṣṭyā bhavadbhir balibhiḥ śaktaiḥ sarvair na hiṃsitaḥ
     durvṛtto dārtarāṣṭro 'yaṃ sāmātyajñāti bāndhavaḥ
 14 upakāro mahāṃs tāta kṛto 'yaṃ mama khecarāḥ
     kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmanaḥ
 15 ājñāpayadhvam iṣṭāni prīyāmo darśanena vaḥ
     prāpya sarvān abhiprāyāṃs tato vrajata māciram
 16 anujñātās tu gandharvāḥ pāṇḍuputreṇa dhīmatā
     sahāpsarobhiḥ saṃhṛṣṭāś citrasena mukhā yayuḥ
 17 devarāḍ api gandharvān mṛtāṃs tān samajīvayat
     divyenāmṛta varṣeṇa ye hatāḥ kauravair yudhi
 18 jñātīṃs tān avamucyātha rājadārāṃś ca sarvaśaḥ
     kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ
 19 sastrī kumāraiḥ kurubhiḥ pūjyamānā mahārathāḥ
     babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ
 20 tato duryodhanaṃ mucya bhrātṛbhiḥ sahitaṃ tadā
     yudhiṣṭhiraḥ sapraṇayam idaṃ vacanam abravīt
 21 mā sma tāta punaḥ kārṣīr īdṛśaṃ sāhasaṃ kva cit
     na hi sāhasa kartāraḥ sukham edhanti bhārata
 22 svastimān sahitaḥ sarvair bhrātṛbhiḥ kurunandana
     gṛhān vraja yathākāmaṃ vaimanasyaṃ ca mā kṛthāḥ
 23 pāṇḍavenābhyanujñāto rājā duryodhanas tadā
     vidīryamāṇo vrīḍena jagāma ganaraṃ prati
 24 tasmin gate kauraveye kuntīputro yudhiṣṭhiraḥ
     bhrātṛbhiḥ sahito vīraḥ pūjyamāno dvijātibhiḥ
 25 tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ
     vane dvaitavane tasmin vijahāra mudā yutaḥ


Next: Chapter 236