Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 221

  1 [मार्क]
      यदाभिषिक्तॊ भगवान सेनापत्येन पावकिः
      तदा संप्रस्थितः शरीमान हृष्टॊ भद्र वटं हरः
      रथेनादित्यवर्णेन पार्वत्या सहितः परभुः
  2 सहस्रं तस्य सिंहानां तस्मिन युक्तं रथॊत्तमे
      उत्पपात दिवं शुभ्रं कालेनाभिप्रचॊदितः
  3 ते पिबन्त इवाकाशं तरासयन्तश चराचरान
      सिंहा नभस्य अगच्छन्त नदन्तश चारु केसराः
  4 तस्मिन रथे पशुपतिः सथितॊ भात्य उमया सह
      विद्युता सहितः सूर्यः सेन्द्रचापे घने यथा
  5 अग्रतस तस्य भगवान धनेशॊ गुह्यकैः सह
      आस्थाय रुचिरं याति पुष्पकं नरवाहनः
  6 ऐरावतं समास्थाय शक्रश चापि सुरैः सह
      पृष्ठतॊ ऽनुययौ यान्तं वरदं वृषभध्वजम
  7 जम्भकैर यक्षरक्षॊभिः सरग्विभिः समलंकृतः
      यात्य अमॊघॊ महायक्षॊ दक्षिणं पक्षम आस्थितः
  8 तस्य दक्षिणतॊ देवा मरुतश चित्रयॊधिनः
      गच्छन्ति वसुभिः सार्धं रुद्रैश च सह संगताः
  9 यमश च मृत्युना सार्धं सर्वतः परिवारितः
      घॊरैर वयाधिशतैर याति घॊररूपवपुस तथा
  10 यमस्य पृष्ठतश चैव घॊरस तरिशिखरः शितः
     विजयॊ नाम रुद्रस्य याति शूलः सवलंकृतः
 11 तम उग्रपाशॊ वरुणॊ भगवान सलिलेश्वरः
     परिवार्य शनैर याति यादॊभिर विविधैर वृतः
 12 पृष्ठतॊ विजयस्यापि याति रुद्रस्य पट्टिशः
     गदामुसलशक्त्याद्यैर वृतः परहरणॊत्तमैः
 13 पट्टिशं तव अन्वगाद राजंश छत्रं रौद्रं महाप्रभम
     कमण्डलुश चाप्य अनु तं महर्षिगणसंवृतः
 14 तस्य दक्षिणतॊ भाति दण्डॊ गच्छञ शरिया वृतः
     भृग्वङ्गिरॊभिः सहितॊ देवैश चाप्य अभिपूजितः
 15 एषां तु पृष्ठतॊ रुद्रॊ विमले सयन्दने सथितः
     याति संहर्षयन सर्वांस तेजसा तरिदिवौकसः
 16 ऋषयश चैव देवाश च गन्धर्वा भुजगास तथा
     नद्यॊ नदा दरुमाश चैव तथैवाप्सरसां गणाः
 17 नक्षत्राणि गरहाश चैव देवानां शिशवश च ये
     सत्रियश च विविधाकारा यान्ति रुद्रस्य पृष्ठतः
     सृजन्त्यः पुष्पवर्षाणि चारुरूपा वराङ्गनाः
 18 पर्जन्यश चाप्य अनुययौ नमस्कृत्य पिनाकिनम
     छत्रं तु पाण्डुरं सॊमस तस्य मूर्धन्य अधारयत
     चामरे चापि वायुश च गृहीत्वाग्निश च विष्ठितौ
 19 शक्रश च पृष्ठतस तस्य याति राजञ शरिया वृतः
     सह राजर्षिभिः सर्वैः सतुवानॊ वृषकेतनम
 20 गौरी विद्याथ गान्धारि केशिनी मित्र साह्वया
     सावित्र्या सह सर्वास ताः पार्वत्या यान्ति पृष्ठतः
 21 तत्र विद्या गणाः सर्वे ये के चित कविभिः कृताः
     यस्य कुर्वन्ति वचनं सेन्द्रा देवाश चमूमुखे
 22 स गृहीत्वा पताकां तु यात्य अग्रे राक्षसॊ गरहः
     वयापृतस तु शमशाने यॊ नित्यं रुद्रस्य वै सखा
     पिङ्गलॊ नाम यक्षेन्द्रॊ लॊकस्यानन्द दायकः
 23 एभिः स सहितस तत्र ययौ देवॊ यथासुखम
     अग्रतः पृष्ठतश चैव न हि तस्य गतिर धरुवा
 24 रुद्रं सत कर्मभिर मर्त्याः पूजयन्तीह दैवतम
     शिवम इत्य एव यं पराहुर ईशं रुद्रं पिनाकिनम
     भावैस तु विविधाकारैः पूजयन्ति महेश्वरम
 25 देव सेनापतिस तव एवं देव सेनाभिर आवृतः
     अनुगच्छति देवेशं बरह्मण्यः कृत्तिका सुतः
 26 अथाब्रवीन महासेनं महादेवॊ बृहद्वचः
     सप्तमं मारुत सकन्धं रक्षनित्यम अतन्द्रितः
 27 [सकन्द]
     सप्तमं मारुत सकन्धं पालयिष्याम्य अहं परभॊ
     यद अन्यद अपि मे कार्यं देव तद वद माचिरम
 28 [रुद्र]
     कार्येष्व अहं तवया पुत्र संद्रष्टव्यः सदैव हि
     दर्शनान मम भक्त्या च शरेयॊ परम अवाप्स्यसि
 29 [मार्क]
     इत्य उक्त्वा विससर्जैनं परिष्वज्य महेष्वरः
     विसर्जिते ततः सकन्दे बभूवौत्पातिकं महत
     सहसैव महाराज देवान सर्वान परमॊहयत
 30 जज्वाल खं सनक्षत्रं परमूढं भुवनं भृशम
     चचाल वयनदच चॊर्वी तमॊ भूतं जगत परभॊ
 31 ततस तद दारुणं दृष्ट्वा कषुभितः शंकरस तदा
     उमा चैव महाभागा देवाश च समहर्षयः
 32 ततस तेषु परमूढेषु पर्वताम्बुद संनिभम
     नानाप्रहरणं घॊरम अदृश्यत महद बलम
 33 तद धि घॊरम असंख्येयं गर्जच च विविधा गिरः
     अभ्यद्रवद रणे देवान भगवन्तं च शंकरम
 34 तैर विसृष्टान्य अनीकेषु बाणजालान्य अनेकशः
     पर्वताश च शतघ्न्यश च परासाश च परिघा गदाः
 35 निपतद्भिश च तैर घॊरैर देवानीकं महायुधैः
     कषणेन वयद्रवत सर्वं विमुखं चाप्य अदृश्यत
 36 निकृत्तयॊधनागाश्वं कृत्तायुध महारथम
     दानवैर अर्दितं सैन्यं देवानां विमुखं बभौ
 37 असुरैर वध्यमानं तत पावकैर इव काननम
     अपतद दुग्ध भूयिष्ठं महाद्रुम वनं यथा
 38 ते विभिन्नशिरॊ देहाः परच्यवन्ते दिवौकसः
     न नाथम अध्यगच्छन्त वध्यमाना महारणे
 39 अथ तद विद्रुतं सैन्यं दृष्ट्वा देवः पुरंदरः
     आश्वासयन्न उवाचेदं बलवद दानवार्दितम
 40 भयं तयजत भद्रं वः शूराः शस्त्राणि गृह्णत
     कुरुध्वं विक्रमे बुद्धिं मा वः का चिद वयथा भवेत
 41 जयतैनान सुदुर्वृत्तान दानवान घॊरदर्शनान
     अभिद्रवत भद्रं वॊ मया सह महासुरान
 42 शक्रस्य वचनं शरुत्वा समाश्वस्ता दिवौकसः
     दानवान परत्ययुध्यन्त शक्रं कृत्वा वयपाश्रयम
 43 ततस ते तरिदशाः सर्वे मरुतश च महाबलाः
     परत्युद्ययुर महावेगाः साध्याश च वसुभिः सह
 44 तैर विसृष्टान्य अनीकेषु करुद्धैः शस्त्राणि संयुगे
     शराश च दैत्य कायेषु पिबन्ति समासृग उल्बणम
 45 तेषां देहान विनिर्भिद्य शरास ते निशितास तदा
     निष्पतन्तॊ अदृश्यन्त नगेभ्य इव पन्नगाः
 46 तानि दैत्य शरीराणि निर्भिन्नानि सम सायकैः
     अपतन भूतले राजंश छिन्नाभ्राणीव सर्वशः
 47 ततस तद दानवं सैन्यं सर्वैर देवगणैर युधि
     तरासितं विविधैर बाणैः कृतं चैव पराङ्मुखम
 48 अथॊत्क्रुष्टं तदा हृष्टैः सर्वैर देवैर उदायुधैः
     संहतानि च तूर्याणि तदा सर्वाण्य अनेकशः
 49 एवम अन्यॊन्यसंयुक्तं युद्धम आसीत सुदारुणम
     देवानां दानवानां च मांसशॊणितकर्दमम
 50 अनयॊ देवलॊकस्य सहसैव वयदृश्यत
     तथा हि दानवा घॊरा विनिघ्नन्ति दिवौकसः
 51 ततस तूर्यप्रणादश च भेरीणां च महास्वनाः
     बभूवुर दानवेन्द्राणां सिंहनादाश च दारुणाः
 52 अथ दैत्य बलाद घॊरान निष्पपात महाबलः
     दानवॊ महिषॊ नाम परगृह्य विपुलं गिरिम
 53 ते तं घनैर इवादित्यं दृष्ट्वा संपरिवारितम
     समुद्यतगिरिं राजन वयद्रवन्त दिवौकसः
 54 अथाभिद्रुत्य महिषॊ देवांश चिक्षेप तं गिरिम
     पतता तेन गिरिणा देवसैन्यस्य पार्थिव
     भीमरूपेण निहतम अयुतं परापतद भुवि
 55 अथ तैर दानवैः सार्धं महिषस तरासयन सुरान
     अभ्यद्रवद रणे तूर्णं सिंहः कषुद्रमृगान इव
 56 तम आपतन्तं महिषं दृष्ट्वा सेन्द्रा दिवौकसः
     वयद्रवन्त रणे भीता विशीर्णायुध केतनाः
 57 ततः स महिषः करुद्धस तूर्णं रुद्र रथं ययौ
     अभिद्रुत्य च जग्राह रुद्रस्य रथकूबरम
 58 यदा रुद्र रथं करुद्धॊ महिषः सहसा गतः
     रेसतू रॊदसी गाढं मुमुहुश च महर्षयः
 59 वयनदंश च महाकाया दैत्या जलधरॊपमाः
     आसीच च निश्चितं तेषां जितम अस्माभिर इत्य उत
 60 तथा भूते तु भगवान नावधीन महिषं रणे
     सस्मार च तदा सकन्दं मृत्युं तस्य दुरात्मनः
 61 महिषॊ ऽपि रथं दृष्ट्वा रौद्रं रुद्रस्य नानदत
     देवान संत्रासयंश चापि दैत्यांश चापि परहर्षयन
 62 ततस तस्मिन भये घॊरे देवानां समुपस्थिते
     आजगाम महासेनः करॊधात सूर्य इव जवलन
 63 लॊहिताम्बर संवीतॊ लॊहितस्रग्वि भूषणः
     लॊहितास्यॊ महाबाहुर हिरण्यकवचः परभुः
 64 रथम आदित्यसंकाशम आस्थितः कनकप्रभम
     तं दृष्ट्वा दैत्य सेना सा वयद्रवत सहसा रणे
 65 स चापि तां परज्वलितां महिषस्य विदारिणीम
     मुमॊच शक्तिं राजेन्द्र महासेनॊ महाबलः
 66 सा मुक्ताभ्यहनच छक्तिर महिषस्य शिरॊमहत
     पपात भिन्ने शिरसि महिषस तयक्तजीवितः
 67 कषिप्ताक्षिप्ता तु सा शक्तिर हत्वा शत्रून सहस्रशः
     सकन्द हस्तम अनुप्राप्ता दृश्यते देवदानवैः
 68 परायॊ शरैर विनिहता महासेनेन धीमता
     शेषा दैत्य गणा घॊरा भीतास तरस्ता दुरासदैः
     सकन्दस्य पार्षदैर हत्वा भक्षिताः शतसंघशः
 69 दानवान भक्षयन्तस ते परपिबन्तश च शॊणितम
     कषणान निर्दानवं सर्वम अकार्षुर भृशहर्षिताः
 70 तमांसीव यथा सूर्यॊ वृक्षान अग्निर घनान खगः
     तथा सकन्दॊ ऽजयच छत्रून सवेन वीर्येण कीर्तिमान
 71 संपूज्यमानस तरिदशैर अभिवाद्य महेश्वरम
     शुशुभे कृत्तिका पुत्रः परकीर्णांशुर इवांशुमान
 72 नष्टशत्रुर यदा सकन्दः परयातश च महेश्वरम
     अथाब्रवीन महासेनं परिष्वज्य पुरंदरः
 73 बरह्मदत्तवरः सकन्द तवयायं महिषॊ हतः
     देवास तृणमया यस्य बभूवुर जयतां वर
     सॊ ऽयं तवया महाबाहॊ शमितॊ देवकण्टकः
 74 शतं महिषतुल्यानां दानवानां तवया रणे
     निहतं देवशत्रूणां यैर वयं पूर्वतापिताः
 75 तावकैर भक्षिताश चान्ये दानवाः शतसंघशः
     अजेयस तवं रणे ऽरीणाम उमापतिर इव परभुः
 76 एतत ते परथमं देवख्यातं कर्म भविष्यति
     तरिषु लॊकेषु कीर्तिश च तवाक्षय्या भविष्यति
     वशगाश च भविष्यन्ति सुरास तव सुरात्मज
 77 महासेनेत्य एवम उक्त्वा निवृत्तः सह दैवतैः
     अनुज्ञातॊ भगवता तयम्बकेन शचीपतिः
 78 गतॊ भद्र वटं रुद्रॊ निवृत्ताश च दिवौकसः
     उक्ताश च देवा रुद्रेण सकन्दं पश्यत माम इव
 79 स हत्वा दानव गणान पूज्यमानॊ महर्षिभिः
     एकाह्नैवाजयत सर्वं तरैलॊक्यं वह्निनन्दनः
 80 सकन्दस्य य इदं जन्म पठते सुसमाहितः
     स पुष्टिम इह संप्राप्य सकन्द सालॊक्यताम इयात
  1 [mārk]
      yadābhiṣikto bhagavān senāpatyena pāvakiḥ
      tadā saṃprasthitaḥ śrīmān hṛṣṭo bhadra vaṭaṃ haraḥ
      rathenādityavarṇena pārvatyā sahitaḥ prabhuḥ
  2 sahasraṃ tasya siṃhānāṃ tasmin yuktaṃ rathottame
      utpapāta divaṃ śubhraṃ kālenābhipracoditaḥ
  3 te pibanta ivākāśaṃ trāsayantaś carācarān
      siṃhā nabhasy agacchanta nadantaś cāru kesarāḥ
  4 tasmin rathe paśupatiḥ sthito bhāty umayā saha
      vidyutā sahitaḥ sūryaḥ sendracāpe ghane yathā
  5 agratas tasya bhagavān dhaneśo guhyakaiḥ saha
      āsthāya ruciraṃ yāti puṣpakaṃ naravāhanaḥ
  6 airāvataṃ samāsthāya śakraś cāpi suraiḥ saha
      pṛṣṭhato 'nuyayau yāntaṃ varadaṃ vṛṣabhadhvajam
  7 jambhakair yakṣarakṣobhiḥ sragvibhiḥ samalaṃkṛtaḥ
      yāty amogho mahāyakṣo dakṣiṇaṃ pakṣam āsthitaḥ
  8 tasya dakṣiṇato devā marutaś citrayodhinaḥ
      gacchanti vasubhiḥ sārdhaṃ rudraiś ca saha saṃgatāḥ
  9 yamaś ca mṛtyunā sārdhaṃ sarvataḥ parivāritaḥ
      ghorair vyādhiśatair yāti ghorarūpavapus tathā
  10 yamasya pṛṣṭhataś caiva ghoras triśikharaḥ śitaḥ
     vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ
 11 tam ugrapāśo varuṇo bhagavān salileśvaraḥ
     parivārya śanair yāti yādobhir vividhair vṛtaḥ
 12 pṛṣṭhato vijayasyāpi yāti rudrasya paṭṭiśaḥ
     gadāmusalaśaktyādyair vṛtaḥ praharaṇottamaiḥ
 13 paṭṭiśaṃ tv anvagād rājaṃś chatraṃ raudraṃ mahāprabham
     kamaṇḍaluś cāpy anu taṃ maharṣigaṇasaṃvṛtaḥ
 14 tasya dakṣiṇato bhāti daṇḍo gacchañ śriyā vṛtaḥ
     bhṛgvaṅgirobhiḥ sahito devaiś cāpy abhipūjitaḥ
 15 eṣāṃ tu pṛṣṭhato rudro vimale syandane sthitaḥ
     yāti saṃharṣayan sarvāṃs tejasā tridivaukasaḥ
 16 ṛṣayaś caiva devāś ca gandharvā bhujagās tathā
     nadyo nadā drumāś caiva tathaivāpsarasāṃ gaṇāḥ
 17 nakṣatrāṇi grahāś caiva devānāṃ śiśavaś ca ye
     striyaś ca vividhākārā yānti rudrasya pṛṣṭhataḥ
     sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ
 18 parjanyaś cāpy anuyayau namaskṛtya pinākinam
     chatraṃ tu pāṇḍuraṃ somas tasya mūrdhany adhārayat
     cāmare cāpi vāyuś ca gṛhītvāgniś ca viṣṭhitau
 19 śakraś ca pṛṣṭhatas tasya yāti rājañ śriyā vṛtaḥ
     saha rājarṣibhiḥ sarvaiḥ stuvāno vṛṣaketanam
 20 gaurī vidyātha gāndhāri keśinī mitra sāhvayā
     sāvitryā saha sarvās tāḥ pārvatyā yānti pṛṣṭhataḥ
 21 tatra vidyā gaṇāḥ sarve ye ke cit kavibhiḥ kṛtāḥ
     yasya kurvanti vacanaṃ sendrā devāś camūmukhe
 22 sa gṛhītvā patākāṃ tu yāty agre rākṣaso grahaḥ
     vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā
     piṅgalo nāma yakṣendro lokasyānanda dāyakaḥ
 23 ebhiḥ sa sahitas tatra yayau devo yathāsukham
     agrataḥ pṛṣṭhataś caiva na hi tasya gatir dhruvā
 24 rudraṃ sat karmabhir martyāḥ pūjayantīha daivatam
     śivam ity eva yaṃ prāhur īśaṃ rudraṃ pinākinam
     bhāvais tu vividhākāraiḥ pūjayanti maheśvaram
 25 deva senāpatis tv evaṃ deva senābhir āvṛtaḥ
     anugacchati deveśaṃ brahmaṇyaḥ kṛttikā sutaḥ
 26 athābravīn mahāsenaṃ mahādevo bṛhadvacaḥ
     saptamaṃ māruta skandhaṃ rakṣanityam atandritaḥ
 27 [skanda]
     saptamaṃ māruta skandhaṃ pālayiṣyāmy ahaṃ prabho
     yad anyad api me kāryaṃ deva tad vada māciram
 28 [rudra]
     kāryeṣv ahaṃ tvayā putra saṃdraṣṭavyaḥ sadaiva hi
     darśanān mama bhaktyā ca śreyo param avāpsyasi
 29 [mārk]
     ity uktvā visasarjainaṃ pariṣvajya maheṣvaraḥ
     visarjite tataḥ skande babhūvautpātikaṃ mahat
     sahasaiva mahārāja devān sarvān pramohayat
 30 jajvāla khaṃ sanakṣatraṃ pramūḍhaṃ bhuvanaṃ bhṛśam
     cacāla vyanadac corvī tamo bhūtaṃ jagat prabho
 31 tatas tad dāruṇaṃ dṛṣṭvā kṣubhitaḥ śaṃkaras tadā
     umā caiva mahābhāgā devāś ca samaharṣayaḥ
 32 tatas teṣu pramūḍheṣu parvatāmbuda saṃnibham
     nānāpraharaṇaṃ ghoram adṛśyata mahad balam
 33 tad dhi ghoram asaṃkhyeyaṃ garjac ca vividhā giraḥ
     abhyadravad raṇe devān bhagavantaṃ ca śaṃkaram
 34 tair visṛṣṭāny anīkeṣu bāṇajālāny anekaśaḥ
     parvatāś ca śataghnyaś ca prāsāś ca parighā gadāḥ
 35 nipatadbhiś ca tair ghorair devānīkaṃ mahāyudhaiḥ
     kṣaṇena vyadravat sarvaṃ vimukhaṃ cāpy adṛśyata
 36 nikṛttayodhanāgāśvaṃ kṛttāyudha mahāratham
     dānavair arditaṃ sainyaṃ devānāṃ vimukhaṃ babhau
 37 asurair vadhyamānaṃ tat pāvakair iva kānanam
     apatad dugdha bhūyiṣṭhaṃ mahādruma vanaṃ yathā
 38 te vibhinnaśiro dehāḥ pracyavante divaukasaḥ
     na nātham adhyagacchanta vadhyamānā mahāraṇe
 39 atha tad vidrutaṃ sainyaṃ dṛṣṭvā devaḥ puraṃdaraḥ
     āśvāsayann uvācedaṃ balavad dānavārditam
 40 bhayaṃ tyajata bhadraṃ vaḥ śūrāḥ śastrāṇi gṛhṇata
     kurudhvaṃ vikrame buddhiṃ mā vaḥ kā cid vyathā bhavet
 41 jayatainān sudurvṛttān dānavān ghoradarśanān
     abhidravata bhadraṃ vo mayā saha mahāsurān
 42 śakrasya vacanaṃ śrutvā samāśvastā divaukasaḥ
     dānavān pratyayudhyanta śakraṃ kṛtvā vyapāśrayam
 43 tatas te tridaśāḥ sarve marutaś ca mahābalāḥ
     pratyudyayur mahāvegāḥ sādhyāś ca vasubhiḥ saha
 44 tair visṛṣṭāny anīkeṣu kruddhaiḥ śastrāṇi saṃyuge
     śarāś ca daitya kāyeṣu pibanti smāsṛg ulbaṇam
 45 teṣāṃ dehān vinirbhidya śarās te niśitās tadā
     niṣpatanto adṛśyanta nagebhya iva pannagāḥ
 46 tāni daitya śarīrāṇi nirbhinnāni sma sāyakaiḥ
     apatan bhūtale rājaṃś chinnābhrāṇīva sarvaśaḥ
 47 tatas tad dānavaṃ sainyaṃ sarvair devagaṇair yudhi
     trāsitaṃ vividhair bāṇaiḥ kṛtaṃ caiva parāṅmukham
 48 athotkruṣṭaṃ tadā hṛṣṭaiḥ sarvair devair udāyudhaiḥ
     saṃhatāni ca tūryāṇi tadā sarvāṇy anekaśaḥ
 49 evam anyonyasaṃyuktaṃ yuddham āsīt sudāruṇam
     devānāṃ dānavānāṃ ca māṃsaśoṇitakardamam
 50 anayo devalokasya sahasaiva vyadṛśyata
     tathā hi dānavā ghorā vinighnanti divaukasaḥ
 51 tatas tūryapraṇādaś ca bherīṇāṃ ca mahāsvanāḥ
     babhūvur dānavendrāṇāṃ siṃhanādāś ca dāruṇāḥ
 52 atha daitya balād ghorān niṣpapāta mahābalaḥ
     dānavo mahiṣo nāma pragṛhya vipulaṃ girim
 53 te taṃ ghanair ivādityaṃ dṛṣṭvā saṃparivāritam
     samudyatagiriṃ rājan vyadravanta divaukasaḥ
 54 athābhidrutya mahiṣo devāṃś cikṣepa taṃ girim
     patatā tena giriṇā devasainyasya pārthiva
     bhīmarūpeṇa nihatam ayutaṃ prāpatad bhuvi
 55 atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān
     abhyadravad raṇe tūrṇaṃ siṃhaḥ kṣudramṛgān iva
 56 tam āpatantaṃ mahiṣaṃ dṛṣṭvā sendrā divaukasaḥ
     vyadravanta raṇe bhītā viśīrṇāyudha ketanāḥ
 57 tataḥ sa mahiṣaḥ kruddhas tūrṇaṃ rudra rathaṃ yayau
     abhidrutya ca jagrāha rudrasya rathakūbaram
 58 yadā rudra rathaṃ kruddho mahiṣaḥ sahasā gataḥ
     resatū rodasī gāḍhaṃ mumuhuś ca maharṣayaḥ
 59 vyanadaṃś ca mahākāyā daityā jaladharopamāḥ
     āsīc ca niścitaṃ teṣāṃ jitam asmābhir ity uta
 60 tathā bhūte tu bhagavān nāvadhīn mahiṣaṃ raṇe
     sasmāra ca tadā skandaṃ mṛtyuṃ tasya durātmanaḥ
 61 mahiṣo 'pi rathaṃ dṛṣṭvā raudraṃ rudrasya nānadat
     devān saṃtrāsayaṃś cāpi daityāṃś cāpi praharṣayan
 62 tatas tasmin bhaye ghore devānāṃ samupasthite
     ājagāma mahāsenaḥ krodhāt sūrya iva jvalan
 63 lohitāmbara saṃvīto lohitasragvi bhūṣaṇaḥ
     lohitāsyo mahābāhur hiraṇyakavacaḥ prabhuḥ
 64 ratham ādityasaṃkāśam āsthitaḥ kanakaprabham
     taṃ dṛṣṭvā daitya senā sā vyadravat sahasā raṇe
 65 sa cāpi tāṃ prajvalitāṃ mahiṣasya vidāriṇīm
     mumoca śaktiṃ rājendra mahāseno mahābalaḥ
 66 sā muktābhyahanac chaktir mahiṣasya śiromahat
     papāta bhinne śirasi mahiṣas tyaktajīvitaḥ
 67 kṣiptākṣiptā tu sā śaktir hatvā śatrūn sahasraśaḥ
     skanda hastam anuprāptā dṛśyate devadānavaiḥ
 68 prāyo śarair vinihatā mahāsenena dhīmatā
     śeṣā daitya gaṇā ghorā bhītās trastā durāsadaiḥ
     skandasya pārṣadair hatvā bhakṣitāḥ śatasaṃghaśaḥ
 69 dānavān bhakṣayantas te prapibantaś ca śoṇitam
     kṣaṇān nirdānavaṃ sarvam akārṣur bhṛśaharṣitāḥ
 70 tamāṃsīva yathā sūryo vṛkṣān agnir ghanān khagaḥ
     tathā skando 'jayac chatrūn svena vīryeṇa kīrtimān
 71 saṃpūjyamānas tridaśair abhivādya maheśvaram
     śuśubhe kṛttikā putraḥ prakīrṇāṃśur ivāṃśumān
 72 naṣṭaśatrur yadā skandaḥ prayātaś ca maheśvaram
     athābravīn mahāsenaṃ pariṣvajya puraṃdaraḥ
 73 brahmadattavaraḥ skanda tvayāyaṃ mahiṣo hataḥ
     devās tṛṇamayā yasya babhūvur jayatāṃ vara
     so 'yaṃ tvayā mahābāho śamito devakaṇṭakaḥ
 74 śataṃ mahiṣatulyānāṃ dānavānāṃ tvayā raṇe
     nihataṃ devaśatrūṇāṃ yair vayaṃ pūrvatāpitāḥ
 75 tāvakair bhakṣitāś cānye dānavāḥ śatasaṃghaśaḥ
     ajeyas tvaṃ raṇe 'rīṇām umāpatir iva prabhuḥ
 76 etat te prathamaṃ devakhyātaṃ karma bhaviṣyati
     triṣu lokeṣu kīrtiś ca tavākṣayyā bhaviṣyati
     vaśagāś ca bhaviṣyanti surās tava surātmaja
 77 mahāsenety evam uktvā nivṛttaḥ saha daivataiḥ
     anujñāto bhagavatā tyambakena śacīpatiḥ
 78 gato bhadra vaṭaṃ rudro nivṛttāś ca divaukasaḥ
     uktāś ca devā rudreṇa skandaṃ paśyata mām iva
 79 sa hatvā dānava gaṇān pūjyamāno maharṣibhiḥ
     ekāhnaivājayat sarvaṃ trailokyaṃ vahninandanaḥ
 80 skandasya ya idaṃ janma paṭhate susamāhitaḥ
     sa puṣṭim iha saṃprāpya skanda sālokyatām iyāt


Next: Chapter 222