Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 218

  1 [मार्क]
      उपविष्टं ततः सकन्दं हिरण्यकवच सरजम
      हिरण्यचूड मुकुटं हिरण्याक्षं महाप्रभम
  2 लॊहिताम्बर संवीतं तीक्ष्णदंष्ट्रं मनॊरमम
      सर्वलक्षणसंपन्नं तरैलॊक्यस्यापि सुप्रियम
  3 ततस तं वरदं शूरं युवानं मृष्टकुण्डलम
      अभजत पद्मरूपा शरीः सवयम एव शरीरिणी
  4 शरिया जुष्टः पृथु यशाः स कुमार वरस तदा
      निषण्णॊ दृश्यते भूतैः पौर्णमास्यां यथा शशी
  5 अपूजयन महात्मानॊ बराह्मणास तं महाबलम
      इदम आहुस तदा चैव सकन्दं तत्र महर्षयः
  6 हिरण्यवर्णभद्रं ते लॊकानां शंकरॊ भव
      तवया षष रात्रजातेन सर्वे लॊका वशीकृताः
  7 अभयं च पुनर दत्तं तवयैवैषां सुरॊत्तम
      तस्माद इन्द्रॊ भवान अस्तु तरैलॊक्यस्याभयंकरः
  8 [सकन्द]
      किम इन्द्रः सर्वलॊकानां करॊतीह तपॊधनाः
      कथं देव गनांश चैव पाति नित्यं सुरेश्वरः
  9 [रसयह]
      इन्द्रॊ दिशति भूतानां बलं तेजॊ परजाः सुखम
      तुष्टः परयच्छति तथा सर्वान दायान सुरेश्वरः
  10 दुर्वृत्तानां संहरति वृत्तस्थानां परयच्छति
     अनुशास्ति च भूतानि कार्येषु बलसूदनः
 11 असूर्ये च भवेत सूर्यस तथाचन्द्रे च चन्द्रमाः
     भवत्य अग्निश च वायुश च पृथिव्य आपश च कारणैः
 12 एतद इन्द्रेण कर्तव्यम इन्द्रे हि विपुलं बलम
     तवं च वीर बलश्रेष्ठस तस्माद इन्द्रॊ भवस्व नः
 13 [षक्र]
     भवस्वेन्द्रॊ महाबाहॊ सर्वेषां नः सुखावहः
     अभिषिच्यस्व चैवाद्य पराप्तरूपॊ ऽसि सत्तम
 14 [सकन्द]
     शाधि तवम एव तरैलॊक्यम अव्यग्रॊ विजये रतः
     अहं ते किंकरः शक्र न ममेन्द्रत्वम ईप्सितम
 15 [षक्र]
     बलं तवाद्भुतं वीर तवं देवानाम अरीञ जहि
     अवज्ञास्यन्ति मां लॊका वीर्येण तव विस्मिताः
 16 इन्द्रत्वे ऽपि सथितं वीर बलहीनं पराजितम
     आवयॊश च मिथॊ भेदे परयतिष्यन्त्य अतन्द्रिताः
 17 भेदिते च तवयि विभॊ लॊकॊ दवैधम उपेष्यति
     दविधा भूतेषु लॊकेषु निश्चितेष्व आवयॊस तथा
     विग्रहः संप्रवर्तेत भूतभेदान महाबल
 18 तत्र तवं मां रणे तात यथाश्रद्धं विजेष्यसि
     तस्माद इन्द्रॊ भवान अद्य भविता मा विचारय
 19 [सकन्द]
     तवम एव राजा भद्रं ते तरैलॊक्यस्य ममैव च
     करॊमि किं च ते शक्र शासनं तद बरवीहि मे
 20 [षक्र]
     यदि सत्यम इदं वाक्यं निश्चयाद भाषितं तवया
     यदि वा शासनं सकन्द कर्तुम इच्छसि मे शृणु
 21 अभिषिच्यस्व देवानां सेनापत्ये महाबल
     अहम इन्द्रॊ भविष्यामि तव वाक्यान महाबल
 22 [सकन्द]
     दानवानां विनाशाय देवानाम अर्थसिद्धये
     गॊब्राह्मणस्य तराणार्थं सेनापत्ये ऽभिषिञ्च माम
 23 [मार्क]
     सॊ ऽभिषिक्तॊ मघवता सर्वैर देवगणैः सह
     अतीव शुशुभे तत्र पूज्यमानॊ महर्षिभिः
 24 तस्य तत काञ्चनं छत्रं धरियमाणं वयरॊचत
     यथैव सुसमिद्धस्य पावकस्यात्म मण्डलम
 25 विश्वकर्म कृता चास्य दिव्या माला हिरण्मयी
     आबद्धा तरिपुरघ्नेन सवयम एव यशस्विना
 26 आगम्य मनुजव्याघ्रसहदेव्या परंतप
     अर्चयाम आस सुप्रीतॊ भगवान गॊवृषध्वजः
 27 रुद्रम अग्निं दविजाः पराहू रुद्र सूनुस ततस तु सः
     रुद्रेण शुक्रम उत्सृष्टं तच छवेतः पर्वतॊ ऽभवत
     पावकस्येन्द्रियं शवेते कृत्तिकाभिः कृतं नगे
 28 पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः
     रुद्र सूनुं ततः पराहुर गुहं गुणवतां वरम
 29 अनुप्रविश्य रुद्रेण वह्निं जातॊ हय अयं शिशुः
     तत्र जातस ततः सकन्दॊ रुद्र सूनुस ततॊ ऽभवत
 30 रुद्रस्य वह्नेः सवाहायाः षण्णां सत्रीणां च तेजसा
     जातः सकन्दः सुरश्रेष्ठॊ रुद्र सूनुस ततॊ ऽभवत
 31 अरजे वाससी रक्ते वसानः पावकात्मजः
     भाति दीप्तवपुः शरीमान रक्ताभ्राभ्याम इवांशुमान
 32 कुक्कुटश चाग्निना दत्तस तस्य केतुर अलंकृतः
     रथे समुच्छ्रितॊ भाति कालाग्निर इव लॊहितः
 33 विवेश कवचं चास्य शरीरं सहजं ततः
     युध्यमानस्य देहस्य परादुर्भवति तत सदा
 34 शक्तिर वर्म बलं तेजॊ कान्तत्वं सत्यम अक्षतिः
     बरह्मण्यत्वम असंमॊहॊ भक्तानां परिरक्षणम
 35 निकृन्तनं च शत्रूणां लॊकानां चाभिरक्षणम
     सकन्देन सह जातानि सर्वाण्य एव जनाधिप
 36 एवं देवगणैः सर्वैः सॊ ऽभिषिक्तः सवलंकृतः
     बभौ परतीतः सुमनाः परिपूर्णेन्दु दर्शनः
 37 इष्टैः सवाध्यायघॊषैश च देव तूर्यरवैर अपि
     देवगन्धर्वगीतैश च सर्वैर अप्सरसां गणैः
 38 एतैश चान्यैश च विविधैर हृष्टतुष्टैर अलंकृतैः
     करीडन्न इव तदा देवैर अभिषिक्तः स पावकिः
 39 अभिषिक्तं महासेनम अपश्यन्त दिवौकसः
     विनिहत्य तमॊ सूर्यं यथेहाभ्युदितं तथा
 40 अथैनम अभ्ययुः सर्वा देव सेनाः सहस्रशः
     अस्माकं तवं पतिर इति बरुवाणाः सर्वतॊदिशम
 41 ताः समासाद्य भगवान सर्वभूतगणैर वृतः
     अर्चितश च सतुतश चैव सान्त्वयाम आस ता अपि
 42 शतक्रतुश चाभिषिच्य सकन्दं सेनापतिं तदा
     सस्मार तां देव सेनां या सा तेन विमॊक्षिता
 43 अयं तस्याः पतिर नूनं विहितॊ बरह्मणा सवयम
     इति चिन्त्यानयाम आस देवसेनां सवलंकृताम
 44 सकन्दं चॊवाच बलभिद इयं कन्या सुरॊत्तम
     अजाते तवयि निर्दिष्टा तव पत्नी सवयम्भुवा
 45 तस्मात तवम अस्या विधिवत पाणिं मन्त्रपुरस्कृतम
     गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम
 46 एवम उक्तः स जग्राह तस्याः पाणिं यथाविधि
     बृहस्पतिर मन्त्रविधं जजाप च जुहाव च
 47 एवं सकन्दस्य महिषीं देवसेनां विदुर बुधाः
     षष्ठीं यां बराह्मणाः पराहुर लक्ष्मीम आशां सुखप्रदाम
     सिनीवालीं कुहूं चैव सद्वृत्तिम अपराजिताम
 48 यदा सकन्दः पतिर लब्धः शाश्वतॊ देवसेनया
     तदा तम आश्रयल लक्ष्मीः सवयं देवी शरीरिणी
 49 शरीजुष्टः पञ्चमीं सकन्दस तस्माच छरी पञ्चमी समृता
     षष्ठ्यां कृतार्थॊ ऽभूद यस्मात तस्मात षष्ठी महातिथिः
  1 [mārk]
      upaviṣṭaṃ tataḥ skandaṃ hiraṇyakavaca srajam
      hiraṇyacūḍa mukuṭaṃ hiraṇyākṣaṃ mahāprabham
  2 lohitāmbara saṃvītaṃ tīkṣṇadaṃṣṭraṃ manoramam
      sarvalakṣaṇasaṃpannaṃ trailokyasyāpi supriyam
  3 tatas taṃ varadaṃ śūraṃ yuvānaṃ mṛṣṭakuṇḍalam
      abhajat padmarūpā śrīḥ svayam eva śarīriṇī
  4 śriyā juṣṭaḥ pṛthu yaśāḥ sa kumāra varas tadā
      niṣaṇṇo dṛśyate bhūtaiḥ paurṇamāsyāṃ yathā śaśī
  5 apūjayan mahātmāno brāhmaṇās taṃ mahābalam
      idam āhus tadā caiva skandaṃ tatra maharṣayaḥ
  6 hiraṇyavarṇabhadraṃ te lokānāṃ śaṃkaro bhava
      tvayā ṣaṣ rātrajātena sarve lokā vaśīkṛtāḥ
  7 abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama
      tasmād indro bhavān astu trailokyasyābhayaṃkaraḥ
  8 [skanda]
      kim indraḥ sarvalokānāṃ karotīha tapodhanāḥ
      kathaṃ deva ganāṃś caiva pāti nityaṃ sureśvaraḥ
  9 [rsayah]
      indro diśati bhūtānāṃ balaṃ tejo prajāḥ sukham
      tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvaraḥ
  10 durvṛttānāṃ saṃharati vṛttasthānāṃ prayacchati
     anuśāsti ca bhūtāni kāryeṣu balasūdanaḥ
 11 asūrye ca bhavet sūryas tathācandre ca candramāḥ
     bhavaty agniś ca vāyuś ca pṛthivy āpaś ca kāraṇaiḥ
 12 etad indreṇa kartavyam indre hi vipulaṃ balam
     tvaṃ ca vīra balaśreṣṭhas tasmād indro bhavasva naḥ
 13 [ṣakra]
     bhavasvendro mahābāho sarveṣāṃ naḥ sukhāvahaḥ
     abhiṣicyasva caivādya prāptarūpo 'si sattama
 14 [skanda]
     śādhi tvam eva trailokyam avyagro vijaye rataḥ
     ahaṃ te kiṃkaraḥ śakra na mamendratvam īpsitam
 15 [ṣakra]
     balaṃ tavādbhutaṃ vīra tvaṃ devānām arīñ jahi
     avajñāsyanti māṃ lokā vīryeṇa tava vismitāḥ
 16 indratve 'pi sthitaṃ vīra balahīnaṃ parājitam
     āvayoś ca mitho bhede prayatiṣyanty atandritāḥ
 17 bhedite ca tvayi vibho loko dvaidham upeṣyati
     dvidhā bhūteṣu lokeṣu niściteṣv āvayos tathā
     vigrahaḥ saṃpravarteta bhūtabhedān mahābala
 18 tatra tvaṃ māṃ raṇe tāta yathāśraddhaṃ vijeṣyasi
     tasmād indro bhavān adya bhavitā mā vicāraya
 19 [skanda]
     tvam eva rājā bhadraṃ te trailokyasya mamaiva ca
     karomi kiṃ ca te śakra śāsanaṃ tad bravīhi me
 20 [ṣakra]
     yadi satyam idaṃ vākyaṃ niścayād bhāṣitaṃ tvayā
     yadi vā śāsanaṃ skanda kartum icchasi me śṛṇu
 21 abhiṣicyasva devānāṃ senāpatye mahābala
     aham indro bhaviṣyāmi tava vākyān mahābala
 22 [skanda]
     dānavānāṃ vināśāya devānām arthasiddhaye
     gobrāhmaṇasya trāṇārthaṃ senāpatye 'bhiṣiñca mām
 23 [mārk]
     so 'bhiṣikto maghavatā sarvair devagaṇaiḥ saha
     atīva śuśubhe tatra pūjyamāno maharṣibhiḥ
 24 tasya tat kāñcanaṃ chatraṃ dhriyamāṇaṃ vyarocata
     yathaiva susamiddhasya pāvakasyātma maṇḍalam
 25 viśvakarma kṛtā cāsya divyā mālā hiraṇmayī
     ābaddhā tripuraghnena svayam eva yaśasvinā
 26 āgamya manujavyāghrasahadevyā paraṃtapa
     arcayām āsa suprīto bhagavān govṛṣadhvajaḥ
 27 rudram agniṃ dvijāḥ prāhū rudra sūnus tatas tu saḥ
     rudreṇa śukram utsṛṣṭaṃ tac chvetaḥ parvato 'bhavat
     pāvakasyendriyaṃ śvete kṛttikābhiḥ kṛtaṃ nage
 28 pūjyamānaṃ tu rudreṇa dṛṣṭvā sarve divaukasaḥ
     rudra sūnuṃ tataḥ prāhur guhaṃ guṇavatāṃ varam
 29 anupraviśya rudreṇa vahniṃ jāto hy ayaṃ śiśuḥ
     tatra jātas tataḥ skando rudra sūnus tato 'bhavat
 30 rudrasya vahneḥ svāhāyāḥ ṣaṇṇāṃ strīṇāṃ ca tejasā
     jātaḥ skandaḥ suraśreṣṭho rudra sūnus tato 'bhavat
 31 araje vāsasī rakte vasānaḥ pāvakātmajaḥ
     bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān
 32 kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ
     rathe samucchrito bhāti kālāgnir iva lohitaḥ
 33 viveśa kavacaṃ cāsya śarīraṃ sahajaṃ tataḥ
     yudhyamānasya dehasya prādurbhavati tat sadā
 34 śaktir varma balaṃ tejo kāntatvaṃ satyam akṣatiḥ
     brahmaṇyatvam asaṃmoho bhaktānāṃ parirakṣaṇam
 35 nikṛntanaṃ ca śatrūṇāṃ lokānāṃ cābhirakṣaṇam
     skandena saha jātāni sarvāṇy eva janādhipa
 36 evaṃ devagaṇaiḥ sarvaiḥ so 'bhiṣiktaḥ svalaṃkṛtaḥ
     babhau pratītaḥ sumanāḥ paripūrṇendu darśanaḥ
 37 iṣṭaiḥ svādhyāyaghoṣaiś ca deva tūryaravair api
     devagandharvagītaiś ca sarvair apsarasāṃ gaṇaiḥ
 38 etaiś cānyaiś ca vividhair hṛṣṭatuṣṭair alaṃkṛtaiḥ
     krīḍann iva tadā devair abhiṣiktaḥ sa pāvakiḥ
 39 abhiṣiktaṃ mahāsenam apaśyanta divaukasaḥ
     vinihatya tamo sūryaṃ yathehābhyuditaṃ tathā
 40 athainam abhyayuḥ sarvā deva senāḥ sahasraśaḥ
     asmākaṃ tvaṃ patir iti bruvāṇāḥ sarvatodiśam
 41 tāḥ samāsādya bhagavān sarvabhūtagaṇair vṛtaḥ
     arcitaś ca stutaś caiva sāntvayām āsa tā api
 42 śatakratuś cābhiṣicya skandaṃ senāpatiṃ tadā
     sasmāra tāṃ deva senāṃ yā sā tena vimokṣitā
 43 ayaṃ tasyāḥ patir nūnaṃ vihito brahmaṇā svayam
     iti cintyānayām āsa devasenāṃ svalaṃkṛtām
 44 skandaṃ covāca balabhid iyaṃ kanyā surottama
     ajāte tvayi nirdiṣṭā tava patnī svayambhuvā
 45 tasmāt tvam asyā vidhivat pāṇiṃ mantrapuraskṛtam
     gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam
 46 evam uktaḥ sa jagrāha tasyāḥ pāṇiṃ yathāvidhi
     bṛhaspatir mantravidhaṃ jajāpa ca juhāva ca
 47 evaṃ skandasya mahiṣīṃ devasenāṃ vidur budhāḥ
     ṣaṣṭhīṃ yāṃ brāhmaṇāḥ prāhur lakṣmīm āśāṃ sukhapradām
     sinīvālīṃ kuhūṃ caiva sadvṛttim aparājitām
 48 yadā skandaḥ patir labdhaḥ śāśvato devasenayā
     tadā tam āśrayal lakṣmīḥ svayaṃ devī śarīriṇī
 49 śrījuṣṭaḥ pañcamīṃ skandas tasmāc chrī pañcamī smṛtā
     ṣaṣṭhyāṃ kṛtārtho 'bhūd yasmāt tasmāt ṣaṣṭhī mahātithiḥ


Next: Chapter 219