Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 209

  1 [मार्क]
      बृहस्पतेश चान्द्रमसी भार्याभूद या यशस्विनी
      अग्नीन साजनयत पुण्याञ शडेकां चापि पुत्रिकाम
  2 आहुतिष्व एव यस्याग्नेर हविर आज्यं विधीयते
      सॊ ऽगनिर बृहस्पतेः पुत्रः शम्युर नाम महाप्रभः
  3 चातुर्मास्येषु यस्येष्ट्याम अश्वमेधे ऽगरजः पशुः
      दीप्तॊ जवालैर अनेकाभिर अग्निर एकॊ ऽथ वीर्यवान
  4 शम्यॊर अप्रतिमा भार्या सत्या सत्या च धर्मजा
      अग्निस तस्य सुतॊ दीप्तस तिस्रः कन्याश च सुव्रताः
  5 परथमेनाज्य भागेन पूज्यते यॊ ऽगनिर अध्वरे
      अग्निस तस्य भरद्वाजः परथमः पुत्र उच्यते
  6 पौर्णमास्येषु सर्वेषु हविर आज्यं सरुवॊद्यतम
      भरतॊ नामतः सॊ ऽगनिर दवितीयः शम्युतः सुतः
  7 तिस्रः कन्या भवन्त्य अन्या यासां स भरतः पतिः
      भरतस तु सुतस तस्य भवत्य एका च पुत्रिका
  8 भरतॊ भरतस्याग्नेः पावकस तु परजापतेः
      महान अत्यर्थम अहितस तथा भरतसत्तम
  9 भरद्वाजस्य भार्या तु वीरा वीरश च पिण्डदः
      पराहुर आज्येन तस्येज्यां सॊमस्येव दविजाः शनैः
  10 हविषा यॊ दवितीयेन सॊमेन सह युज्यते
     रथप्रभू रथध्वानः कुम्भरेताः स उच्यते
 11 सरय्वां जनयत सिद्धिं भानुं भाभिः समावृणॊत
     आग्नेयम आनयन नित्यम आह्वानेष्व एष कथ्यते
 12 यस तु न चयवते नित्यं यशसा वर्चसा शरिया
     अग्निर निश्च्यवनॊ नाम पृथिवीं सतौति केवलम
 13 विपाप्मा कलुषैर मुक्तॊ विशुद्धश चार्चिषा जवलन
     विपापॊ ऽगनिः सुतस तस्य सत्यः समयकर्मसु
 14 आक्रॊशतां हि भूतानां यः करॊति हि निष्कृतिम
     अग्निः सनिष्कृतिर नाम शॊभयत्य अभिसेवितः
 15 अनुकूजन्ति येनेह वेदनार्ताः सवयं जनाः
     तस्य पुत्रः सवनॊ नाम पवकः स रुजस्करः
 16 यस तु विश्वस्य जगतॊ बुद्धिम आक्रम्य तिष्ठति
     तं पराहुर अध्यात्मविदॊ विश्वजिन नाम पावकम
 17 अन्तराग्निः शरितॊ यॊ हि भुक्तं पचति देहिनाम
     स यज्ञे विश्वभुन नाम सर्वलॊकेषु भारत
 18 बरह्मचारी यतात्मा च सततं विपुलव्रतः
     बराह्मणाः पूजयन्त्य एनं पाकयज्ञेषु पावकम
 19 परथितॊ गॊपतिर नाम नदी यस्याभवत परिया
     तस्मिन सर्वाणि कर्माणि करियन्ते कर्म कर्तृभिः
 20 वडवामुखः पिबत्य अम्भॊ यॊ ऽसौ परमदारुणः
     ऊर्ध्वभाग ऊर्ध्वभान नाम कविः पराणाश्रितस तु सः
 21 उदग दवारं हविर यस्य गृहे नित्यं परदीयते
     ततः सविष्टं भवेद आज्यं सविष्टकृत परमः समृतः
 22 यः परशान्तेषु भूतेषु मन्युर भवति पावकः
     करॊधस्य तु रसॊ जज्ञे मन्यती चाथ पुत्रिका
     सवाहेति दारुणा करूरा सर्वभूतेषु तिष्ठति
 23 तरिदिवे यस्य सदृशॊ नास्ति रूपेण कश चन
     अतुल्यत्वात कृतॊ देवैर नाम्ना कामस तु पावकः
 24 संहर्षाद धारयन करॊधं धन्वी सरग्वी रथे सथितः
     समरे नाशयेच छत्रून अमॊघॊ नाम पावकः
 25 उक्थॊ नाम महाभाग तरिभिर उक्थैर अभिष्टुतः
     महावाचं तव अजनयत सकामाश्वं हि यं विदुः
  1 [mārk]
      bṛhaspateś cāndramasī bhāryābhūd yā yaśasvinī
      agnīn sājanayat puṇyāñ śaḍekāṃ cāpi putrikām
  2 āhutiṣv eva yasyāgner havir ājyaṃ vidhīyate
      so 'gnir bṛhaspateḥ putraḥ śamyur nāma mahāprabhaḥ
  3 cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ
      dīpto jvālair anekābhir agnir eko 'tha vīryavān
  4 śamyor apratimā bhāryā satyā satyā ca dharmajā
      agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ
  5 prathamenājya bhāgena pūjyate yo 'gnir adhvare
      agnis tasya bharadvājaḥ prathamaḥ putra ucyate
  6 paurṇamāsyeṣu sarveṣu havir ājyaṃ sruvodyatam
      bharato nāmataḥ so 'gnir dvitīyaḥ śamyutaḥ sutaḥ
  7 tisraḥ kanyā bhavanty anyā yāsāṃ sa bharataḥ patiḥ
      bharatas tu sutas tasya bhavaty ekā ca putrikā
  8 bharato bharatasyāgneḥ pāvakas tu prajāpateḥ
      mahān atyartham ahitas tathā bharatasattama
  9 bharadvājasya bhāryā tu vīrā vīraś ca piṇḍadaḥ
      prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ
  10 haviṣā yo dvitīyena somena saha yujyate
     rathaprabhū rathadhvānaḥ kumbharetāḥ sa ucyate
 11 sarayvāṃ janayat siddhiṃ bhānuṃ bhābhiḥ samāvṛṇot
     āgneyam ānayan nityam āhvāneṣv eṣa kathyate
 12 yas tu na cyavate nityaṃ yaśasā varcasā śriyā
     agnir niścyavano nāma pṛthivīṃ stauti kevalam
 13 vipāpmā kaluṣair mukto viśuddhaś cārciṣā jvalan
     vipāpo 'gniḥ sutas tasya satyaḥ samayakarmasu
 14 ākrośatāṃ hi bhūtānāṃ yaḥ karoti hi niṣkṛtim
     agniḥ saniṣkṛtir nāma śobhayaty abhisevitaḥ
 15 anukūjanti yeneha vedanārtāḥ svayaṃ janāḥ
     tasya putraḥ svano nāma pavakaḥ sa rujaskaraḥ
 16 yas tu viśvasya jagato buddhim ākramya tiṣṭhati
     taṃ prāhur adhyātmavido viśvajin nāma pāvakam
 17 antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām
     sa yajñe viśvabhun nāma sarvalokeṣu bhārata
 18 brahmacārī yatātmā ca satataṃ vipulavrataḥ
     brāhmaṇāḥ pūjayanty enaṃ pākayajñeṣu pāvakam
 19 prathito gopatir nāma nadī yasyābhavat priyā
     tasmin sarvāṇi karmāṇi kriyante karma kartṛbhiḥ
 20 vaḍavāmukhaḥ pibaty ambho yo 'sau paramadāruṇaḥ
     ūrdhvabhāg ūrdhvabhān nāma kaviḥ prāṇāśritas tu saḥ
 21 udag dvāraṃ havir yasya gṛhe nityaṃ pradīyate
     tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ
 22 yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ
     krodhasya tu raso jajñe manyatī cātha putrikā
     svāheti dāruṇā krūrā sarvabhūteṣu tiṣṭhati
 23 tridive yasya sadṛśo nāsti rūpeṇa kaś cana
     atulyatvāt kṛto devair nāmnā kāmas tu pāvakaḥ
 24 saṃharṣād dhārayan krodhaṃ dhanvī sragvī rathe sthitaḥ
     samare nāśayec chatrūn amogho nāma pāvakaḥ
 25 uktho nāma mahābhāga tribhir ukthair abhiṣṭutaḥ
     mahāvācaṃ tv ajanayat sakāmāśvaṃ hi yaṃ viduḥ


Next: Chapter 210