Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 199

  1 [मार्क]
      स तु विप्रम अथॊवाच धर्मव्याधॊ युधिष्ठिर
      यद अहं हय आचरे कर्म घॊरम एतद असंशयम
  2 विधिस तु बलवान बरह्मन दुस्तरं हि पुराकृतम
      पुराकृतस्य पापस्य कर्म दॊषॊ भवत्य अयम
      दॊषस्यैतस्य वै बरह्मन विघाते यत्नवान अहम
  3 विधिना विहिते पूर्वं निमित्तं घातकॊ भवेत
      निमित्तभूता हि वयं कर्मणॊ ऽसय दविजॊत्तम
  4 येषां हतानां मांसानि विक्रीणामॊ वयं दविज
      तेषाम अपि भवेद धर्म उपभॊगेन भक्षणात
      देवतातिथिभृत्यानां पितॄणां परतिपूजनात
  5 ओषध्यॊ वीरुधश चापि पशवॊ मृगपक्षिणः
      अन्नाद्य भूता लॊकस्य इत्य अपि शरूयते शरुतिः
  6 आत्ममांस परदानेन शिबिर औशीनरॊ नृपः
      सवर्गं सुदुर्लभं पराप्तः कषमावान दविजसत्तम
  7 राज्ञॊ महानसे पूर्वं रन्तिदेवस्य वै दविज
      दवे सहस्रे तु वध्येते पशूनाम अन्वहं तदा
  8 समांसं ददतॊ हय अन्नं रन्तिदेवस्य नित्यशः
      अतुला कीर्तिर अभवन नृपस्य दविजसत्तम
      चातुर्मास्येषु पशवॊ वध्यन्त इति नित्यशः
  9 अग्नयॊ मांसकामाश च इत्य अपि शरूयते शरुतिः
      यज्ञेषु पशवॊ बरह्मन वध्यन्ते सततं दविजैः
      संस्कृताः किल मन्त्रैश च ते ऽपि सवर्गम अवाप्नुवन
  10 यदि नैवाग्नयॊ बरह्मन मांसकामाभवन पुरा
     भक्ष्यं नैव भवेन मांसं कस्य चिद दविजसत्तम
 11 अत्रापि विधिर उक्तश च मुनिभिर मांसभक्षणे
     देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा
     यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात
 12 अमांसाशी भवत्य एवम इत्य अपि शरूयते शरुतिः
     भार्यां गच्छन बरह्मचारी ऋतौ भवति बराह्मणः
 13 सत्यानृते विनिश्चित्य अत्रापि विधिर उच्यते
     सौदासेन पुरा राज्ञा मानुषा भक्षिता दविज
     शापाभिभूतेन भृशम अत्र किं परतिभाति ते
 14 सवधर्म इति कृत्वा तु न तयजामि दविजॊत्तम
     पुरा कृतम इति जञात्वा जीवाम्य एतेन कर्मणा
 15 सवकर्म तयजतॊ बरह्मन्न अधर्म इह दृश्यते
     सवकर्म निरतॊ यस तु स धर्म इति निश्चयः
 16 पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति
     धात्रा विधिर अयं दृष्टॊ बहुधा कर्म निर्णये
 17 दरष्टव्यं तु भवेत पराज्ञ करूरे कर्मणि वर्तता
     कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात
     कर्मणस तस्य घॊरस्य बहुधा निर्णयॊ भवेत
 18 दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा
     दविजातिपूजने चाहं धर्मे च निरतः सदा
     अतिवादातिमानाभ्यां निवृत्तॊ ऽसमि दविजॊत्तम
 19 कृषिं साध्व इति मन्यन्ते तत्र हिंसा परा समृता
     कर्षन्तॊ लाङ्गलैः पुंसॊ घनन्ति भूमिशयान बहून
     जीवान अन्यांश च बहुशस तत्र किं परतिभाति ते
 20 धान्यबीजानि यान्य आहुर वरीह्य आदीनि दविजॊत्तम
     सर्वाण्य एतानि जीवन्ति तत्र किं परतिभाति ते
 21 अध्याक्रम्य पशूं चापि घनन्ति वै भक्षयन्ति च
     वृक्षान अथौषधीश चैव अछिन्दन्ति पुरुषा दविज
 22 जीवा हि बहवॊ बरह्मन वृक्षेषु च फलेषु च
     उदके बहवश चापि तत्र किं परतिभाति ते
 23 सर्वं वयाप्तम इदं बरह्मन पराणिभिः पराणिजीवनैः
     मत्स्या गरसन्ते मत्स्यांश च तत्र किं परतिभाति ते
 24 सत्त्वैः सत्त्वानि जीवन्ति बहुधा दविजसत्तम
     पराणिनॊ ऽनयॊन्यभक्षाश च तत्र किं परतिभाति ते
 25 चङ्क्रम्यमाणा जीवांश च धरणी संश्रितान बहून
     पद्भ्यां घनन्ति नरा विप्र तत्र किं परतिभाति ते
 26 उपविष्टाः शयानाश च घनन्ति जीवान अनेकशः
     जञानविज्ञानवन्तश च तत्र किं परतिभाति ते
 27 जीवैर गरस्तम इदं सर्वम आकाशं पृथिवी तथा
     अविज्ञानाच च हिंसन्ति तत्र किं परतिभाति ते
 28 अहिंसेति यद उक्तं हि पुरुषैर विस्मितैः पुरा
     के न हिंसन्ति जीवन वै लॊके ऽसमिन दविजसत्तम
     बहु संचिन्त्य इह वै नास्ति कश चिद अहिंसकः
 29 अहिंसायां तु निरता यतयॊ दविजसत्तम
     कुर्वन्त्य एव हि हिंसां ते यत्नाद अल्पतरा भवेत
 30 आलक्ष्याश चैव पुरुषाः कुले जाता महागुणाः
     महाघॊराणि कर्माणि कृत्वा लज्जन्ति वै न च
 31 सुहृदः सुहृदॊ ऽनयांश च दुर्हृदश चापि दुर्हृदः
     सम्यक परवृत्तान पुरुषान न सम्यग अनुपश्यतः
 32 समृद्धैश च न नन्दन्ति बान्धवा बान्धवैर अपि
     गुरूंश चैव विनिन्दन्ति मूढाः पण्डितमानिनः
 33 बहु लॊके विपर्यस्तं दृश्यते दविजसत्तम
     धर्मयुक्तम अधर्मं च तत्र किं परतिभाति ते
 34 वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु
     सवकर्म निरतॊ यॊ हि स यशॊ पराप्नुयान महत
  1 [mārk]
      sa tu vipram athovāca dharmavyādho yudhiṣṭhira
      yad ahaṃ hy ācare karma ghoram etad asaṃśayam
  2 vidhis tu balavān brahman dustaraṃ hi purākṛtam
      purākṛtasya pāpasya karma doṣo bhavaty ayam
      doṣasyaitasya vai brahman vighāte yatnavān aham
  3 vidhinā vihite pūrvaṃ nimittaṃ ghātako bhavet
      nimittabhūtā hi vayaṃ karmaṇo 'sya dvijottama
  4 yeṣāṃ hatānāṃ māṃsāni vikrīṇāmo vayaṃ dvija
      teṣām api bhaved dharma upabhogena bhakṣaṇāt
      devatātithibhṛtyānāṃ pitṝṇāṃ pratipūjanāt
  5 oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ
      annādya bhūtā lokasya ity api śrūyate śrutiḥ
  6 ātmamāṃsa pradānena śibir auśīnaro nṛpaḥ
      svargaṃ sudurlabhaṃ prāptaḥ kṣamāvān dvijasattama
  7 rājño mahānase pūrvaṃ rantidevasya vai dvija
      dve sahasre tu vadhyete paśūnām anvahaṃ tadā
  8 samāṃsaṃ dadato hy annaṃ rantidevasya nityaśaḥ
      atulā kīrtir abhavan nṛpasya dvijasattama
      cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ
  9 agnayo māṃsakāmāś ca ity api śrūyate śrutiḥ
      yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ
      saṃskṛtāḥ kila mantraiś ca te 'pi svargam avāpnuvan
  10 yadi naivāgnayo brahman māṃsakāmābhavan purā
     bhakṣyaṃ naiva bhaven māṃsaṃ kasya cid dvijasattama
 11 atrāpi vidhir uktaś ca munibhir māṃsabhakṣaṇe
     devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā
     yathāvidhi yathāśraddhaṃ na sa duṣyati bhakṣaṇāt
 12 amāṃsāśī bhavaty evam ity api śrūyate śrutiḥ
     bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ
 13 satyānṛte viniścitya atrāpi vidhir ucyate
     saudāsena purā rājñā mānuṣā bhakṣitā dvija
     śāpābhibhūtena bhṛśam atra kiṃ pratibhāti te
 14 svadharma iti kṛtvā tu na tyajāmi dvijottama
     purā kṛtam iti jñātvā jīvāmy etena karmaṇā
 15 svakarma tyajato brahmann adharma iha dṛśyate
     svakarma nirato yas tu sa dharma iti niścayaḥ
 16 pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati
     dhātrā vidhir ayaṃ dṛṣṭo bahudhā karma nirṇaye
 17 draṣṭavyaṃ tu bhavet prājña krūre karmaṇi vartatā
     kathaṃ karma śubhaṃ kuryāṃ kathaṃ mucye parābhavāt
     karmaṇas tasya ghorasya bahudhā nirṇayo bhavet
 18 dāne ca satyavākye ca guruśuśrūṣaṇe tathā
     dvijātipūjane cāhaṃ dharme ca nirataḥ sadā
     ativādātimānābhyāṃ nivṛtto 'smi dvijottama
 19 kṛṣiṃ sādhv iti manyante tatra hiṃsā parā smṛtā
     karṣanto lāṅgalaiḥ puṃso ghnanti bhūmiśayān bahūn
     jīvān anyāṃś ca bahuśas tatra kiṃ pratibhāti te
 20 dhānyabījāni yāny āhur vrīhy ādīni dvijottama
     sarvāṇy etāni jīvanti tatra kiṃ pratibhāti te
 21 adhyākramya paśūṃ cāpi ghnanti vai bhakṣayanti ca
     vṛkṣān athauṣadhīś caiv achindanti puruṣā dvija
 22 jīvā hi bahavo brahman vṛkṣeṣu ca phaleṣu ca
     udake bahavaś cāpi tatra kiṃ pratibhāti te
 23 sarvaṃ vyāptam idaṃ brahman prāṇibhiḥ prāṇijīvanaiḥ
     matsyā grasante matsyāṃś ca tatra kiṃ pratibhāti te
 24 sattvaiḥ sattvāni jīvanti bahudhā dvijasattama
     prāṇino 'nyonyabhakṣāś ca tatra kiṃ pratibhāti te
 25 caṅkramyamāṇā jīvāṃś ca dharaṇī saṃśritān bahūn
     padbhyāṃ ghnanti narā vipra tatra kiṃ pratibhāti te
 26 upaviṣṭāḥ śayānāś ca ghnanti jīvān anekaśaḥ
     jñānavijñānavantaś ca tatra kiṃ pratibhāti te
 27 jīvair grastam idaṃ sarvam ākāśaṃ pṛthivī tathā
     avijñānāc ca hiṃsanti tatra kiṃ pratibhāti te
 28 ahiṃseti yad uktaṃ hi puruṣair vismitaiḥ purā
     ke na hiṃsanti jīvan vai loke 'smin dvijasattama
     bahu saṃcintya iha vai nāsti kaś cid ahiṃsakaḥ
 29 ahiṃsāyāṃ tu niratā yatayo dvijasattama
     kurvanty eva hi hiṃsāṃ te yatnād alpatarā bhavet
 30 ālakṣyāś caiva puruṣāḥ kule jātā mahāguṇāḥ
     mahāghorāṇi karmāṇi kṛtvā lajjanti vai na ca
 31 suhṛdaḥ suhṛdo 'nyāṃś ca durhṛdaś cāpi durhṛdaḥ
     samyak pravṛttān puruṣān na samyag anupaśyataḥ
 32 samṛddhaiś ca na nandanti bāndhavā bāndhavair api
     gurūṃś caiva vinindanti mūḍhāḥ paṇḍitamāninaḥ
 33 bahu loke viparyastaṃ dṛśyate dvijasattama
     dharmayuktam adharmaṃ ca tatra kiṃ pratibhāti te
 34 vaktuṃ bahuvidhaṃ śakyaṃ dharmādharmeṣu karmasu
     svakarma nirato yo hi sa yaśo prāpnuyān mahat


Next: Chapter 200