Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 177

  1 [वै]
      युधिष्ठिरस तम आसाद्य सर्पभॊगाभिवेष्टितम
      दयितं भरतरं वीरम इदं वचनम अब्रवीत
  2 कुन्ती मातः कथम इमाम आपदं तवम अवाप्तवान
      कश चायं पर्वताभॊगप्रतिमः पन्नगॊत्तमः
  3 स धर्मराजम आलक्ष्य भराता भरातरम अग्रजम
      कथयाम आस तत सर्वं गरहणादि विचेष्टितम
  4 [य]
      देवॊ वा यदि वा दैत्य उरगॊ वा भवान यदि
      सत्यं सर्पवचॊ बरूहि पृच्छति तवां युधिष्ठिरः
  5 किम आहृत्य विदित्वा वा परीतिस ते सयाद भुजंगम
      किमाहारं परयच्छामि कथं मुञ्चेद भवान इमम
  6 [सर्प]
      नहुषॊ नाम राजाहम आसं पूर्वस तवानघ
      परथितः पञ्चमः सॊमाद आयॊःपुत्रॊ नराधिप
  7 करतुभिस तपसा चैव सवाध्यायेन दमेन च
      तरैलॊक्यैश्वर्यम अव्यग्रं पराप्तॊ विक्रमणेन च
  8 तद ऐश्वर्यं समासाद्य दर्पॊ माम अगमत तदा
      सहस्रं हि दविजातीनाम उवाह शिबिलां मम
  9 ऐश्वर्यमदमत्तॊ ऽहम अवमन्य ततॊ दविजान
      इमाम अगस्त्येन दशाम आनीतः पृथिवीपते
  10 न तु माम अजहात परज्ञा यावद अद्येति पाण्डव
     तस्यैवानुग्रहाद राजन्न अगस्त्यस्य महात्मनः
 11 षष्ठे काले ममाहारः पराप्तॊ ऽयम अनुजस तव
     नाहम एनं विमॊक्ष्यामि न चान्यम अभिकामये
 12 परश्नान उच्चारितांस तु तवं वयाहरिष्यसि चेन मम
     अथ पश्चाद विमॊक्ष्यामि भरातरं ते वृकॊदरम
 13 [य]
     बरूहि सर्पयथाकामं परतिवक्ष्यामि ते वचः
     अपि चेच छक्नुयां परीतिम आहर्तुं ते भुजंगम
 14 वेद्यं यद बराह्मणेनेह तद भवान वेत्ति केवलम
     सर्पराजततः शरुत्वा परतिवक्ष्यामि ते वचः
 15 [सर्प]
     बराह्मणः कॊ भवेद राजन वेद्यं किं च युधिष्ठिर
     बरवीह्य अतिमतिं तवां हि वाक्यैर अनुमिमीमहे
 16 [य]
     सत्यं दानं कषमा शीलम आनृशंस्यं दमॊ घृणा
     दृश्यन्ते यत्र नागेन्द्र स बराह्मण इति समृतः
 17 वेद्यं सर्पपरं बरह्म निर्दुःखम असुखं च यत
     यत्र गत्वा न शॊचन्ति भवतः किं विवक्षितम
 18 [सर्प]
     चातुर्वर्ण्यं परमाणं च सत्यं च बरह्म चैव ह
     शूद्रेष्व अपि च सत्यं च दानम अक्रॊध एव च
     आनृशंस्यम अहिंसा च घृणा चैव युधिष्ठिर
 19 वेद्यं यच चाथ निर्दुःखम असुखं च नराधिप
     ताभ्यां हीनं पदं चान्यन न तद अस्तीति लक्षये
 20 [य]
     शूद्रे चैतद भवेल लक्ष्यं दविजे तच च न विद्यते
     न वै शूद्रॊ भवेच छूद्रॊ बराह्मणॊ न च बराह्मणः
 21 यत्रैतल लक्ष्यते सर्पवृत्तं स बराह्मणः समृतः
     यत्रैतन न भवेत सर्पतं शूद्रम इति निर्दिशेत
 22 यत पुनर भवता परॊक्तं न वेद्यं विद्यतेति ह
     ताभ्यां हीनम अतीत्यात्र पदं नास्तीति चेद अपि
 23 एवम एतन मतं सर्पताभ्यां हीनं न विद्यते
     यथा शीतॊष्णयॊर मध्ये भवेन नॊष्णं न शीतता
 24 एवं वै सुखदुःखाभ्यां हीनम अस्ति पदं कव चित
     एषा मम मतिः सर्पयथा वा मन्यते भवान
 25 [सर्प]
     यदि ते वृत्ततॊ राजन बराह्मणः परसमीक्षितः
     वयर्था जातिस तदायुष्मन कृतिर यावन न दृश्यते
 26 [य]
     जातिर अत्र महासर्पमनुष्यत्वे महामते
     संकरात सर्ववर्णानां दुष्परीक्ष्येति मे मतिः
 27 सर्वे सर्वास्व अपत्यानि जनयन्ति यदा नराः
     वान मैथुनम अथॊ जन्म मरणं च समं नृणाम
 28 इदम आर्षं परमाणं च ये यजामह इत्य अपि
     तस्माच छीलं परधानेष्टं विदुर ये तत्त्वदर्शिनः
 29 परान्न्न नाभिर वर्धनात पुंसॊ जातकर्म विधीयते
     तत्रास्य माता सावित्री पिता तव आचार्य उच्यते
 30 वृत्त्या शूद्र समॊ हय एष यावद वेदे न जायते
     अस्मिन्न एवं मतिद्वैधे मनुः सवायम्भुवॊ ऽबरवीत
 31 कृतकृत्याः पुनर वर्णा यदि वृत्तं न विद्यते
     संकरस तत्र नागेन्द्र बलवान परसमीक्षितः
 32 यत्रेदानीं महासर्पसंस्कृतं वृत्तम इष्यते
     तं बराह्मणम अहं पूर्वम उक्तवान भुजगॊत्तम
 33 [सर्प]
     शरुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर
     भक्षयेयम अहं कस्माद भरातरं ते वृकॊदरम
  1 [vai]
      yudhiṣṭhiras tam āsādya sarpabhogābhiveṣṭitam
      dayitaṃ bhrataraṃ vīram idaṃ vacanam abravīt
  2 kuntī mātaḥ katham imām āpadaṃ tvam avāptavān
      kaś cāyaṃ parvatābhogapratimaḥ pannagottamaḥ
  3 sa dharmarājam ālakṣya bhrātā bhrātaram agrajam
      kathayām āsa tat sarvaṃ grahaṇādi viceṣṭitam
  4 [y]
      devo vā yadi vā daitya urago vā bhavān yadi
      satyaṃ sarpavaco brūhi pṛcchati tvāṃ yudhiṣṭhiraḥ
  5 kim āhṛtya viditvā vā prītis te syād bhujaṃgama
      kimāhāraṃ prayacchāmi kathaṃ muñced bhavān imam
  6 [sarpa]
      nahuṣo nāma rājāham āsaṃ pūrvas tavānagha
      prathitaḥ pañcamaḥ somād āyoḥputro narādhipa
  7 kratubhis tapasā caiva svādhyāyena damena ca
      trailokyaiśvaryam avyagraṃ prāpto vikramaṇena ca
  8 tad aiśvaryaṃ samāsādya darpo mām agamat tadā
      sahasraṃ hi dvijātīnām uvāha śibilāṃ mama
  9 aiśvaryamadamatto 'ham avamanya tato dvijān
      imām agastyena daśām ānītaḥ pṛthivīpate
  10 na tu mām ajahāt prajñā yāvad adyeti pāṇḍava
     tasyaivānugrahād rājann agastyasya mahātmanaḥ
 11 ṣaṣṭhe kāle mamāhāraḥ prāpto 'yam anujas tava
     nāham enaṃ vimokṣyāmi na cānyam abhikāmaye
 12 praśnān uccāritāṃs tu tvaṃ vyāhariṣyasi cen mama
     atha paścād vimokṣyāmi bhrātaraṃ te vṛkodaram
 13 [y]
     brūhi sarpayathākāmaṃ prativakṣyāmi te vacaḥ
     api cec chaknuyāṃ prītim āhartuṃ te bhujaṃgama
 14 vedyaṃ yad brāhmaṇeneha tad bhavān vetti kevalam
     sarparājatataḥ śrutvā prativakṣyāmi te vacaḥ
 15 [sarpa]
     brāhmaṇaḥ ko bhaved rājan vedyaṃ kiṃ ca yudhiṣṭhira
     bravīhy atimatiṃ tvāṃ hi vākyair anumimīmahe
 16 [y]
     satyaṃ dānaṃ kṣamā śīlam ānṛśaṃsyaṃ damo ghṛṇā
     dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ
 17 vedyaṃ sarpaparaṃ brahma nirduḥkham asukhaṃ ca yat
     yatra gatvā na śocanti bhavataḥ kiṃ vivakṣitam
 18 [sarpa]
     cāturvarṇyaṃ pramāṇaṃ ca satyaṃ ca brahma caiva ha
     śūdreṣv api ca satyaṃ ca dānam akrodha eva ca
     ānṛśaṃsyam ahiṃsā ca ghṛṇā caiva yudhiṣṭhira
 19 vedyaṃ yac cātha nirduḥkham asukhaṃ ca narādhipa
     tābhyāṃ hīnaṃ padaṃ cānyan na tad astīti lakṣaye
 20 [y]
     śūdre caitad bhavel lakṣyaṃ dvije tac ca na vidyate
     na vai śūdro bhavec chūdro brāhmaṇo na ca brāhmaṇaḥ
 21 yatraital lakṣyate sarpavṛttaṃ sa brāhmaṇaḥ smṛtaḥ
     yatraitan na bhavet sarpataṃ śūdram iti nirdiśet
 22 yat punar bhavatā proktaṃ na vedyaṃ vidyateti ha
     tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api
 23 evam etan mataṃ sarpatābhyāṃ hīnaṃ na vidyate
     yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā
 24 evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kva cit
     eṣā mama matiḥ sarpayathā vā manyate bhavān
 25 [sarpa]
     yadi te vṛttato rājan brāhmaṇaḥ prasamīkṣitaḥ
     vyarthā jātis tadāyuṣman kṛtir yāvan na dṛśyate
 26 [y]
     jātir atra mahāsarpamanuṣyatve mahāmate
     saṃkarāt sarvavarṇānāṃ duṣparīkṣyeti me matiḥ
 27 sarve sarvāsv apatyāni janayanti yadā narāḥ
     vān maithunam atho janma maraṇaṃ ca samaṃ nṛṇām
 28 idam ārṣaṃ pramāṇaṃ ca ye yajāmaha ity api
     tasmāc chīlaṃ pradhāneṣṭaṃ vidur ye tattvadarśinaḥ
 29 prānnn nābhir vardhanāt puṃso jātakarma vidhīyate
     tatrāsya mātā sāvitrī pitā tv ācārya ucyate
 30 vṛttyā śūdra samo hy eṣa yāvad vede na jāyate
     asminn evaṃ matidvaidhe manuḥ svāyambhuvo 'bravīt
 31 kṛtakṛtyāḥ punar varṇā yadi vṛttaṃ na vidyate
     saṃkaras tatra nāgendra balavān prasamīkṣitaḥ
 32 yatredānīṃ mahāsarpasaṃskṛtaṃ vṛttam iṣyate
     taṃ brāhmaṇam ahaṃ pūrvam uktavān bhujagottama
 33 [sarpa]
     śrutaṃ viditavedyasya tava vākyaṃ yudhiṣṭhira
     bhakṣayeyam ahaṃ kasmād bhrātaraṃ te vṛkodaram


Next: Chapter 178