Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 167

  1 [अर्ज]
      ततॊ निवातकवचाः सर्वे वेगेन भारत
      अभ्यद्रवन मां सहिताः परगृहीतायुधा रणे
  2 आच्छिद्य रथपन्थानम उत्क्रॊशन्तॊ महारथाः
      आवृत्य सर्वतस ते मां शरवर्षैर अवाकिरन
  3 ततॊ ऽपरे महावीर्याः शूलपट्टिशपाणयः
      शूलानि च भुशुण्डीश च मुमुचुर दानवा मयि
  4 तच छूलवर्षं सुमहद गदा शक्तिसमाकुलम
      अनिशं सृज्यमानं तैर अपतन मद रथॊपरि
  5 अन्ये माम अभ्यधावन्त निवातकवचा युधि
      शितशस्त्रायुधा रौद्राः कालरूपाः परहारिणः
  6 तान अहं विविधैर बाणैर वेगबद्भिर अजिह्मगैः
      गाण्डीवमुक्तैर अभ्यघ्नम एकैकं दशभिर मृधे
      ते कृता विमिखाः सर्वे मत परयुक्तैः शिलाशितैः
  7 ततॊ मातलिना तूर्णं हयास ते संप्रचॊदिताः
      रथमार्गाद बहूंस तत्र विचेरुर वातरंहसः
      सुसंयता मातलिना परामथ्नन्त दितेः सुतान
  8 शतं शतास ते हरयस तस्मिन युक्ता महारथे
      तदा मातलिना यत्ता वयचरन्न अल्पका इव
  9 तेषां चरणपातेन रथनेमि सवनेन च
      मम बाणनिपातैश च हतास ते शतशॊ ऽसुराः
  10 गतासवस तथा चान्ये परगृहीतशरासनाः
     हतसारथयस तत्र वयकृष्यन्त तुरंगमैः
 11 ते दिषॊ विदिशः सर्वाः परतिरुध्य परहारिणः
     निघ्नन्ति विविधैः शस्त्रैस ततॊ मे वयथितं मनः
 12 ततॊ ऽहं मातलेर वीर्यम अपश्यं परमाद्भुतम
     अश्वांस तथा वेगवतॊ यद अयत्नाद अधारयत
 13 ततॊ ऽहं लघुभिश चित्रैर अस्त्रैस तान असुरान रणे
     सायुधान अछिनं राजञ शतशॊ ऽथ सहस्रशः
 14 एवं मे चरतस तत्र सर्वयत्नेन शत्रुहन
     परीतिमान अभवद वीरॊ मातलिः शक्रसारथिः
 15 वध्यमानास ततस ते तु हयैस तेन रथेन च
     अगमन परक्षयं के चिन नयवर्तन्त तथापरे
 16 सपर्धमाना इवास्माभिर निवातकवचा रणे
     शरवर्षैर महद्भिर मां समन्तात परत्यवारयन
 17 ततॊ ऽहं लघुभिश चैत्रैर बरह्मास्त्र परिमन्त्रितैः
     वयधमं सायकैर आशु शतशॊ ऽथ सहस्रशः
 18 ततः संपीड्यमानास ते करॊधाविष्टा महासुराः
     अपीडयन मां सहिताः शरशूलासि वृष्टिभिः
 19 ततॊ ऽहम अस्त्रम आतिष्ठं परमं तिग्मतेजसम
     दयितं देवराजस्य माधवं नाम भारत
 20 ततः खड्गांस तरिशूलांश च तॊमरांश च सहस्रशः
     अस्त्रवीर्येण शतधा तैर मुक्तान अहम अच्छिनम
 21 छित्त्वा परहरणान्य एषां ततस तान अपि सर्वशः
     परत्यविध्यम अहं रॊषाद दशभिर दशभिः शरैः
 22 गाण्डीवाद धि तदा संख्ये यथा भरमरपङ्क्तयः
     निष्पतन्ति तथा बाणास तन मातलिर अपूजयत
 23 तेषाम अपि तु बाणास ते बहुत्वाच छलभा इव
     अवाकिरन मां बलवत तान अहं वयधमं शरैः
 24 वध्यमानास ततस ते तु निवातकवचाः पुनः
     शरवर्षैर महद्भिर मां समन्तात पर्यवारयन
 25 शरवेगान निहत्याहम अस्त्रैः शरविघातिभिः
     जवलद्भिः परमैः शीघ्रैस तान अविध्यं सहस्रशः
 26 तेषां छिन्नानि गात्राणि विसृजन्ति सम शॊणितम
     परावृषीवातिवृष्टानि शृङ्गाणीव धरा भृताम
 27 इन्द्राशनिसमस्पर्शैर वेगवद्भिर अजिह्मगैः
     मद्बाणैर वध्यमानास ते समुद्विग्नाः सम दानवाः
 28 शतधा भिन्नदेहान्त्राः कषीणप्रहरणौजसः
     ततॊ निवातकवचा माम अयुध्यन्त मायया
  1 [arj]
      tato nivātakavacāḥ sarve vegena bhārata
      abhyadravan māṃ sahitāḥ pragṛhītāyudhā raṇe
  2 ācchidya rathapanthānam utkrośanto mahārathāḥ
      āvṛtya sarvatas te māṃ śaravarṣair avākiran
  3 tato 'pare mahāvīryāḥ śūlapaṭṭiśapāṇayaḥ
      śūlāni ca bhuśuṇḍīś ca mumucur dānavā mayi
  4 tac chūlavarṣaṃ sumahad gadā śaktisamākulam
      aniśaṃ sṛjyamānaṃ tair apatan mad rathopari
  5 anye mām abhyadhāvanta nivātakavacā yudhi
      śitaśastrāyudhā raudrāḥ kālarūpāḥ prahāriṇaḥ
  6 tān ahaṃ vividhair bāṇair vegabadbhir ajihmagaiḥ
      gāṇḍīvamuktair abhyaghnam ekaikaṃ daśabhir mṛdhe
      te kṛtā vimikhāḥ sarve mat prayuktaiḥ śilāśitaiḥ
  7 tato mātalinā tūrṇaṃ hayās te saṃpracoditāḥ
      rathamārgād bahūṃs tatra vicerur vātaraṃhasaḥ
      susaṃyatā mātalinā prāmathnanta diteḥ sutān
  8 śataṃ śatās te harayas tasmin yuktā mahārathe
      tadā mātalinā yattā vyacarann alpakā iva
  9 teṣāṃ caraṇapātena rathanemi svanena ca
      mama bāṇanipātaiś ca hatās te śataśo 'surāḥ
  10 gatāsavas tathā cānye pragṛhītaśarāsanāḥ
     hatasārathayas tatra vyakṛṣyanta turaṃgamaiḥ
 11 te diṣo vidiśaḥ sarvāḥ pratirudhya prahāriṇaḥ
     nighnanti vividhaiḥ śastrais tato me vyathitaṃ manaḥ
 12 tato 'haṃ mātaler vīryam apaśyaṃ paramādbhutam
     aśvāṃs tathā vegavato yad ayatnād adhārayat
 13 tato 'haṃ laghubhiś citrair astrais tān asurān raṇe
     sāyudhān achinaṃ rājañ śataśo 'tha sahasraśaḥ
 14 evaṃ me caratas tatra sarvayatnena śatruhan
     prītimān abhavad vīro mātaliḥ śakrasārathiḥ
 15 vadhyamānās tatas te tu hayais tena rathena ca
     agaman prakṣayaṃ ke cin nyavartanta tathāpare
 16 spardhamānā ivāsmābhir nivātakavacā raṇe
     śaravarṣair mahadbhir māṃ samantāt pratyavārayan
 17 tato 'haṃ laghubhiś caitrair brahmāstra parimantritaiḥ
     vyadhamaṃ sāyakair āśu śataśo 'tha sahasraśaḥ
 18 tataḥ saṃpīḍyamānās te krodhāviṣṭā mahāsurāḥ
     apīḍayan māṃ sahitāḥ śaraśūlāsi vṛṣṭibhiḥ
 19 tato 'ham astram ātiṣṭhaṃ paramaṃ tigmatejasam
     dayitaṃ devarājasya mādhavaṃ nāma bhārata
 20 tataḥ khaḍgāṃs triśūlāṃś ca tomarāṃś ca sahasraśaḥ
     astravīryeṇa śatadhā tair muktān aham acchinam
 21 chittvā praharaṇāny eṣāṃ tatas tān api sarvaśaḥ
     pratyavidhyam ahaṃ roṣād daśabhir daśabhiḥ śaraiḥ
 22 gāṇḍīvād dhi tadā saṃkhye yathā bhramarapaṅktayaḥ
     niṣpatanti tathā bāṇās tan mātalir apūjayat
 23 teṣām api tu bāṇās te bahutvāc chalabhā iva
     avākiran māṃ balavat tān ahaṃ vyadhamaṃ śaraiḥ
 24 vadhyamānās tatas te tu nivātakavacāḥ punaḥ
     śaravarṣair mahadbhir māṃ samantāt paryavārayan
 25 śaravegān nihatyāham astraiḥ śaravighātibhiḥ
     jvaladbhiḥ paramaiḥ śīghrais tān avidhyaṃ sahasraśaḥ
 26 teṣāṃ chinnāni gātrāṇi visṛjanti sma śoṇitam
     prāvṛṣīvātivṛṣṭāni śṛṅgāṇīva dharā bhṛtām
 27 indrāśanisamasparśair vegavadbhir ajihmagaiḥ
     madbāṇair vadhyamānās te samudvignāḥ sma dānavāḥ
 28 śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ
     tato nivātakavacā mām ayudhyanta māyayā


Next: Chapter 168