Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 162

  1 [वै]
      एतस्मिन्न एव काले तु सर्ववादित्र निस्वनः
      बभूव तुमुलः शब्दस तव अन्तरिक्षे दिवौकसाम
  2 रथनेमि सवनश चैव घण्टा शब्दश च भारत
      पृथग वयालमृगाणां च पक्षिणां चैव सर्वशः
  3 तं समन्ताद अनुययुर गन्धर्वाप्सरसस तथा
      विमानैः सूर्यसंकाशैर देवराजम अरिंदमम
  4 ततः स हरिभिर युक्तं जाम्बूनदपरिष्कृतम
      मेघनादिनम आरुह्य शरिया परमया जवलन
  5 पार्थान अभ्याजगामाशु देवराजः पुरंदरः
      आगत्य च सहस्राक्षॊ रथाद अवरुरॊह वै
  6 तं दृष्ट्वैव महात्मानं धर्मराजॊ युधिष्ठिरः
      भरातृभिः सहितः शरीमान देवराजम उपागमत
  7 पूजयाम आस चैवाथ विधिवद भूरिदक्षिणः
      यथार्हम अमितात्मानं विधिदृष्टेन कर्मणा
  8 धनंजयश च तेजस्वी परणिपत्य पुरंदरम
      भृत्यवत परणतस तस्थौ देवराज सपीपतः
  9 आप्यायत महातेजा कुन्तीपुत्रॊ युधिष्ठिरः
      धनंजयम अभिप्रेक्ष्य विनीतं सथितम अन्तिके
  10 जटिलं देवराजस्य तपॊ युक्तम अकल्मषम
     हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात
 11 तं तथादीन मनसं राजानं हर्षसंप्लुतम
     उवाच वचनं धीमान देवराजः पुरंदरः
 12 तवम इमाम्पृथिवीं राजन परशासिष्यति पाण्डव
     सवस्ति पराप्नुहि कौन्तेय काम्यकं पुनर आश्रमम
 13 अस्त्राणि लब्धानि च पाण्डवेन; सर्वाणि मत्तः परयतेन राजन
     कृतप्रियश चास्मि धनंजयेन; जेतुं न शक्यस तरिभिर एष लॊकैः
 14 एवम उक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम
     जगाम तरिदिवं हृष्टः सतूयमानॊ महर्षिभिः
 15 धनेष्वर गृहस्थानां पाण्डवानां समागमम
     शक्रेण य इमं विद्वान अधीयीत समाहितः
 16 संवत्सरं बरह्मचारी नियतः संशितव्रतः
     स जीवेत निराबाधः सुसुखी शरदां शतम
  1 [vai]
      etasminn eva kāle tu sarvavāditra nisvanaḥ
      babhūva tumulaḥ śabdas tv antarikṣe divaukasām
  2 rathanemi svanaś caiva ghaṇṭā śabdaś ca bhārata
      pṛthag vyālamṛgāṇāṃ ca pakṣiṇāṃ caiva sarvaśaḥ
  3 taṃ samantād anuyayur gandharvāpsarasas tathā
      vimānaiḥ sūryasaṃkāśair devarājam ariṃdamam
  4 tataḥ sa haribhir yuktaṃ jāmbūnadapariṣkṛtam
      meghanādinam āruhya śriyā paramayā jvalan
  5 pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ
      āgatya ca sahasrākṣo rathād avaruroha vai
  6 taṃ dṛṣṭvaiva mahātmānaṃ dharmarājo yudhiṣṭhiraḥ
      bhrātṛbhiḥ sahitaḥ śrīmān devarājam upāgamat
  7 pūjayām āsa caivātha vidhivad bhūridakṣiṇaḥ
      yathārham amitātmānaṃ vidhidṛṣṭena karmaṇā
  8 dhanaṃjayaś ca tejasvī praṇipatya puraṃdaram
      bhṛtyavat praṇatas tasthau devarāja sapīpataḥ
  9 āpyāyata mahātejā kuntīputro yudhiṣṭhiraḥ
      dhanaṃjayam abhiprekṣya vinītaṃ sthitam antike
  10 jaṭilaṃ devarājasya tapo yuktam akalmaṣam
     harṣeṇa mahatāviṣṭaḥ phalgunasyātha darśanāt
 11 taṃ tathādīna manasaṃ rājānaṃ harṣasaṃplutam
     uvāca vacanaṃ dhīmān devarājaḥ puraṃdaraḥ
 12 tvam imāmpṛthivīṃ rājan praśāsiṣyati pāṇḍava
     svasti prāpnuhi kaunteya kāmyakaṃ punar āśramam
 13 astrāṇi labdhāni ca pāṇḍavena; sarvāṇi mattaḥ prayatena rājan
     kṛtapriyaś cāsmi dhanaṃjayena; jetuṃ na śakyas tribhir eṣa lokaiḥ
 14 evam uktvā sahasrākṣaḥ kuntīputraṃ yudhiṣṭhiram
     jagāma tridivaṃ hṛṣṭaḥ stūyamāno maharṣibhiḥ
 15 dhaneṣvara gṛhasthānāṃ pāṇḍavānāṃ samāgamam
     śakreṇa ya imaṃ vidvān adhīyīta samāhitaḥ
 16 saṃvatsaraṃ brahmacārī niyataḥ saṃśitavrataḥ
     sa jīveta nirābādhaḥ susukhī śaradāṃ śatam


Next: Chapter 163