Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 147

  1 [वै]
      एतच छरुत्वा वचस तस्य वानरेन्द्रस्य धीमतः
      भीमसेनस तदा वीरः परॊवाचामित्रकर्शनः
  2 कॊ भवान किंनिमित्तं वा वानरं वपुर आश्रितः
      बराह्मणानन्तरॊ वर्णः कषत्रियस तवानुपृच्छति
  3 कौरवः सॊमवंशीयः कुन्त्या गर्भेण धारितः
      पाण्डवॊ वायुतनयॊ भीमसेन इति शरुतः
  4 स वाक्यं भीमसेनस्य समितेन परतिगृह्य तत
      हनूमान वायुतनयॊ वायुपुत्रम अभाषत
  5 वानरॊ ऽहं न ते मार्गं परदास्यामि यथेप्सितम
      साधु गच्छ निवर्तस्व मा तवं पराप्यसि वैशसम
  6 [भम]
      वैशसं वास्तु यद वान्यन न तवा पृच्छामि वानर
      परयच्छॊत्तिष्ठ मार्गं मे मा तवं पराप्स्यसि वैशसम
  7 [हनु]
      नास्ति शक्तिर ममॊत्थातुं वयाधिना कलेशितॊ हय अहम
      यद्य अवश्यं परयातव्यं लङ्घयित्वा परयाहि माम
  8 [भम]
      निर्गुणः परमात्मेति देहं ते वयाप्य तिष्ठति
      तम अहं जञानविज्ञेयं नावमन्ये न लङ्घये
  9 यद्य आगमैर न विन्देयं तम अहं भूतभावनम
      करमेयं तवां गिरिं चेमं हनूमान इव सागरम
  10 [ह]
     क एष हनुमान नाम सागरॊ येन लङ्घितः
     पृच्छामि तवा कुरुश्रेष्ठ कथ्यतां यदि शक्यते
 11 [भम]
     भराता मम गुणश्लाघ्यॊ बुद्धिसत्त्वबलान्वितः
     रामायणे ऽतिविख्यातः शूरॊ वानरपुंगवः
 12 रामपत्नी कृते येन शतयॊजनम आयतः
     सागरः पलवगेन्द्रेण करमेणैकेन लङ्घितः
 13 स मे भराता महावीर्यस तुल्यॊ ऽहं तस्य तेजसा
     बले पराक्रमे युद्धे शक्तॊ ऽहं तव निग्रहे
 14 उत्तिष्ठ देहि मे मार्गं पश्य वा मे ऽदय पौरुषम
     मच्छासनम अकुर्वाणं मा तवा नेष्ये यमक्षयम
 15 [वै]
     विज्ञाय तं बलॊन्मत्तं बाहुवीर्येण गर्वितम
     हृदयेनावहस्यैनं हनुमान वाक्यम अब्रवीत
 16 परसीद नास्ति मे शक्तिर उत्थातुं जरयानघ
     ममानुकम्पया तव एतत पुच्छम उत्सार्य गम्यताम
 17 सावज्ञम अथ वामेन समयञ जग्राह पाणिना
     न चाशकच चालयितुं भीमः पुच्छं महाकपेः
 18 उच्चिक्षेप पुनर दॊर्भ्याम इन्द्रायुधम इवॊत्श्रितम
     नॊद्धर्तुम अशकद भीमॊ दॊर्भ्याम अपि महाबलः
 19 उत्क्षिप्त भरूर विवृत्ताक्षः संहतभ्रुकुती मुखः
     सविन्न गत्रॊ ऽभवद भीमॊ न चॊद्धर्तुं शशाक ह
 20 यत्नवान अपि तु शरीमाँल लाङ्गूलॊद्धरणॊद्धुतः
     कपेः पार्श्वगतॊ भीमस तस्थौ वरीडाद अधॊमुखः
 21 परनिपत्य च कौन्तेयः पराञ्जलिर वाक्यम अब्रवीत
     परसीद कपिशार्दूल दुरुक्तं कषम्यतां मम
 22 सिद्धॊ वा यदि वा देवॊ गन्धर्वॊ वाथ गुह्यकः
     पृष्ठः सन कामया बरूहि कस तवं वानररूपधृक
 23 [ह]
     यत ते मम परिज्ञाने कौतूहलम अरिंदम
     तत सर्वम अखिलेन तवं शृणु पाण्डवनन्दन
 24 अहं केसरिणः कषेत्रे वायुना जगद आयुषा
     जातः कमलपत्राक्ष हनूमान नाम वानरः
 25 सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम
     सर्ववानरराजानौ सर्ववानरयूथपाः
 26 उपतस्थुर महावीर्या मम चामित्रकर्शन
     सुग्रीवेणाभवत परीतिर अनिलस्याग्निना यथा
 27 निकृतः स ततॊ भरात्रा कस्मिंश चित कारणान्तरे
     ऋश्यमूके मया सार्धं सुग्रीवॊ नयवसच चिरम
 28 अथ दाशरथिर वीरॊ रामॊ नाम महाबलः
     विष्णुर मानुषरूपेण च चारवसु धाम इमाम
 29 स पितुः परियम अन्विच्छन सह भार्यः सहानुजः
     सधनुर धन्विनां शरेष्ठॊ दण्डकारण्यम आश्रितः
 30 तस्य भार्या जनस्थानाद रावणेन हृता बलात
     वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम
 31 हृतदारः सह भरात्रा पत्नीं मार्गन सराघवः
     दृष्टवाञ शैलशिखरे सुग्रीवं वानरर्षभम
 32 तेन तस्याभवत सख्यं रागवस्य महात्मनः
     स हत्वा वालिनं राज्ये सुग्रीवं परत्यपादयत
     स हरीन परेषयाम आस सीतायाः परिमार्गने
 33 ततॊ वानरकॊतीभिर यां वयं परस्थिता दिशम
     तत्र परवृत्तिः सीताया गृध्रेण परतिपादिता
 34 ततॊ ऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणाः
     शतयॊजनविस्तीर्णम अर्णवं सहसाप्लुतः
 35 दृष्टा सा च मया देवी रावणस्य निवेशने
     परत्यागतश चापि पुनर नाम तत्र परकाश्य वै
 36 ततॊ रामेण वीरेण हत्वा तान सर्वराक्षसान
     पुनः परत्याहृता भार्या नष्टा वेदश्रुतिर यथा
 37 ततः परतिष्ठिते रामे वीरॊ ऽयं याचितॊ मया
     यावद रामकथा वीर भवेल लॊकेषु शत्रुहन
     तावज जीवेयम इत्य एवं तथास्त्व इति च सॊ ऽबरवीत
 38 दशवर्षसहस्राणि दशवर्षशतानि च
     राज्यं कारितवान रामस ततस तु तरिदिवं गतः
 39 तद इहाप्सरसस तात गन्धर्वाश च सदानघ
     तस्य वीरस्य चरितं गायन्त्यॊ रमयन्ति माम
 40 अयं च मार्गॊ मर्त्यानाम अगम्यः कुरुनन्दन
     ततॊ ऽहं रुद्धवान मार्गं तवेमं देवसेवितम
     धर्षयेद वा शपेद वापि मा कश चिद इति भारत
 41 दिव्यॊ देवपथॊ हय एष नात्र गच्छन्ति मानुषाः
     यदर्थम आगतश चासि तत सरॊ ऽभयर्ण एव हि
  1 [vai]
      etac chrutvā vacas tasya vānarendrasya dhīmataḥ
      bhīmasenas tadā vīraḥ provācāmitrakarśanaḥ
  2 ko bhavān kiṃnimittaṃ vā vānaraṃ vapur āśritaḥ
      brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati
  3 kauravaḥ somavaṃśīyaḥ kuntyā garbheṇa dhāritaḥ
      pāṇḍavo vāyutanayo bhīmasena iti śrutaḥ
  4 sa vākyaṃ bhīmasenasya smitena pratigṛhya tat
      hanūmān vāyutanayo vāyuputram abhāṣata
  5 vānaro 'haṃ na te mārgaṃ pradāsyāmi yathepsitam
      sādhu gaccha nivartasva mā tvaṃ prāpyasi vaiśasam
  6 [bhm]
      vaiśasaṃ vāstu yad vānyan na tvā pṛcchāmi vānara
      prayacchottiṣṭha mārgaṃ me mā tvaṃ prāpsyasi vaiśasam
  7 [hanu]
      nāsti śaktir mamotthātuṃ vyādhinā kleśito hy aham
      yady avaśyaṃ prayātavyaṃ laṅghayitvā prayāhi mām
  8 [bhm]
      nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati
      tam ahaṃ jñānavijñeyaṃ nāvamanye na laṅghaye
  9 yady āgamair na vindeyaṃ tam ahaṃ bhūtabhāvanam
      krameyaṃ tvāṃ giriṃ cemaṃ hanūmān iva sāgaram
  10 [ha]
     ka eṣa hanumān nāma sāgaro yena laṅghitaḥ
     pṛcchāmi tvā kuruśreṣṭha kathyatāṃ yadi śakyate
 11 [bhm]
     bhrātā mama guṇaślāghyo buddhisattvabalānvitaḥ
     rāmāyaṇe 'tivikhyātaḥ śūro vānarapuṃgavaḥ
 12 rāmapatnī kṛte yena śatayojanam āyataḥ
     sāgaraḥ plavagendreṇa krameṇaikena laṅghitaḥ
 13 sa me bhrātā mahāvīryas tulyo 'haṃ tasya tejasā
     bale parākrame yuddhe śakto 'haṃ tava nigrahe
 14 uttiṣṭha dehi me mārgaṃ paśya vā me 'dya pauruṣam
     macchāsanam akurvāṇaṃ mā tvā neṣye yamakṣayam
 15 [vai]
     vijñāya taṃ balonmattaṃ bāhuvīryeṇa garvitam
     hṛdayenāvahasyainaṃ hanumān vākyam abravīt
 16 prasīda nāsti me śaktir utthātuṃ jarayānagha
     mamānukampayā tv etat puccham utsārya gamyatām
 17 sāvajñam atha vāmena smayañ jagrāha pāṇinā
     na cāśakac cālayituṃ bhīmaḥ pucchaṃ mahākapeḥ
 18 uccikṣepa punar dorbhyām indrāyudham ivotśritam
     noddhartum aśakad bhīmo dorbhyām api mahābalaḥ
 19 utkṣipta bhrūr vivṛttākṣaḥ saṃhatabhrukutī mukhaḥ
     svinna gatro 'bhavad bhīmo na coddhartuṃ śaśāka ha
 20 yatnavān api tu śrīmāṁl lāṅgūloddharaṇoddhutaḥ
     kapeḥ pārśvagato bhīmas tasthau vrīḍād adhomukhaḥ
 21 pranipatya ca kaunteyaḥ prāñjalir vākyam abravīt
     prasīda kapiśārdūla duruktaṃ kṣamyatāṃ mama
 22 siddho vā yadi vā devo gandharvo vātha guhyakaḥ
     pṛṣṭhaḥ san kāmayā brūhi kas tvaṃ vānararūpadhṛk
 23 [ha]
     yat te mama parijñāne kautūhalam ariṃdama
     tat sarvam akhilena tvaṃ śṛṇu pāṇḍavanandana
 24 ahaṃ kesariṇaḥ kṣetre vāyunā jagad āyuṣā
     jātaḥ kamalapatrākṣa hanūmān nāma vānaraḥ
 25 sūryaputraṃ ca sugrīvaṃ śakraputraṃ ca vālinam
     sarvavānararājānau sarvavānarayūthapāḥ
 26 upatasthur mahāvīryā mama cāmitrakarśana
     sugrīveṇābhavat prītir anilasyāgninā yathā
 27 nikṛtaḥ sa tato bhrātrā kasmiṃś cit kāraṇāntare
     ṛśyamūke mayā sārdhaṃ sugrīvo nyavasac ciram
 28 atha dāśarathir vīro rāmo nāma mahābalaḥ
     viṣṇur mānuṣarūpeṇa ca cāravasu dhām imām
 29 sa pituḥ priyam anvicchan saha bhāryaḥ sahānujaḥ
     sadhanur dhanvināṃ śreṣṭho daṇḍakāraṇyam āśritaḥ
 30 tasya bhāryā janasthānād rāvaṇena hṛtā balāt
     vañcayitvā mahābuddhiṃ mṛgarūpeṇa rāghavam
 31 hṛtadāraḥ saha bhrātrā patnīṃ mārgan sarāghavaḥ
     dṛṣṭavāñ śailaśikhare sugrīvaṃ vānararṣabham
 32 tena tasyābhavat sakhyaṃ rāgavasya mahātmanaḥ
     sa hatvā vālinaṃ rājye sugrīvaṃ pratyapādayat
     sa harīn preṣayām āsa sītāyāḥ parimārgane
 33 tato vānarakotībhir yāṃ vayaṃ prasthitā diśam
     tatra pravṛttiḥ sītāyā gṛdhreṇa pratipāditā
 34 tato 'haṃ kāryasiddhyarthaṃ rāmasyākliṣṭakarmaṇāḥ
     śatayojanavistīrṇam arṇavaṃ sahasāplutaḥ
 35 dṛṣṭā sā ca mayā devī rāvaṇasya niveśane
     pratyāgataś cāpi punar nāma tatra prakāśya vai
 36 tato rāmeṇa vīreṇa hatvā tān sarvarākṣasān
     punaḥ pratyāhṛtā bhāryā naṣṭā vedaśrutir yathā
 37 tataḥ pratiṣṭhite rāme vīro 'yaṃ yācito mayā
     yāvad rāmakathā vīra bhavel lokeṣu śatruhan
     tāvaj jīveyam ity evaṃ tathāstv iti ca so 'bravīt
 38 daśavarṣasahasrāṇi daśavarṣaśatāni ca
     rājyaṃ kāritavān rāmas tatas tu tridivaṃ gataḥ
 39 tad ihāpsarasas tāta gandharvāś ca sadānagha
     tasya vīrasya caritaṃ gāyantyo ramayanti mām
 40 ayaṃ ca mārgo martyānām agamyaḥ kurunandana
     tato 'haṃ ruddhavān mārgaṃ tavemaṃ devasevitam
     dharṣayed vā śaped vāpi mā kaś cid iti bhārata
 41 divyo devapatho hy eṣa nātra gacchanti mānuṣāḥ
     yadartham āgataś cāsi tat saro 'bhyarṇa eva hi


Next: Chapter 148