Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 145

  1 [य]
      धर्मज्ञॊ बलवाञ शूरः सद्यॊ राक्षसपुंगवः
      भक्तॊ ऽसमान औरसः पुत्रॊ भीम गृह्णातु मातरम
  2 तव भीमबलेनाहम अतिभीम पराक्रम
      अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम
  3 भरातुर वचनम आज्ञाय भीमसेनॊ घतॊत्कचम
      आदिदेश नरव्याघ्रस तनयं शत्रुकर्शनम
  4 दैदिम्बेय परिश्रान्ता तव मातापराजिता
      तवं च कामगमस तात बलवान वहतां खग
  5 सकन्धम आरॊप्य भद्रं ते मध्ये ऽसमाकं विहायसा
      गच्छ नीचकिया गत्या यथा चैनां न पीडयेः
  6 धर्मराजां च धौम्यं च राज पुत्रीं यमौ तथा
      एकॊ ऽपय अहम अलं वॊढुं किम उताद्य सहायवान
  7 एवम उक्त्वा ततः कृष्णाम उवाह स घतॊत्कचः
      पाण्डूनां मध्यगॊ वीरः पाण्डवान अपि चापरे
  8 लॊमशः सिद्धमार्गेण जगामानुपम दयुतिः
      सवेनैवात्म परभावेन दवितीय इव भास्करः
  9 बराह्मणांश चापि तान सर्वा समुपादाय राक्षसाः
      नियॊगाद राक्षसेन्द्रस्य जग्मुर भीमपराक्रमाः
  10 एवं सुरम अनीयानि वनान्य उपवनानि च
     आलॊकयन्तस ते जग्मुर विशालां बदरीं परति
 11 ते तव आशु गतिभिर वीरा राक्षसैस तैर महाबलैः
     उह्यमाना ययुः शीघ्रं महद अध्वानम अल्पवत
 12 देशान मलेच्छ गणाकीर्णान नानारत्नाकरायुतान
     ददृशुर गिरिपादांश च नानाधातुसमाचितान
 13 विद्याधरगणाकीर्णान युतान वानरकिंनरैः
     तथा किंपुरुषैश चैव गन्धर्वैश च समन्ततः
 14 नदी जालसमाकीर्णान नानापक्षिरुताकुलान
     नानाविधैर मृगैर जुष्टान वानरैश चॊपशॊभितान
 15 ते वयतीत्य बहून देशान उत्तरांश च कुरून अपि
     ददृशुर विविधाश्चर्यं कैलासं पर्वतॊत्तमम
 16 तस्याभ्याशे तु ददृशुर नरनारायणाश्रमम
     उपेतं पादपैर दिव्यैः सदा पुष्पफलॊपगैः
 17 ददृशुस तां च बदरीं वृत्तस्कन्धां मनॊरमाम
     सनिग्धाम अविरल छायां शरिया परमया युताम
 18 पत्रैः सनिग्धैर अविललैर उपैतां मृदुभिः शुभाम
     विशालशाखां विष्टीर्णाम अति दयुतिसमन्विताम
 19 फलैर उपचितैर दिव्यैर आचितां सवादुभिर भृशम
     मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम
     मदप्रमुदितैर नित्यं नानाद्विज गणैर युताम
 20 अदंश मशके देशे बहुमूलफलॊदके
     नीलशाद्वल संछन्ने देवगन्धर्वसेविते
 21 सुसमीकृत भूभागे सवभावविहिते शुभे
     जातां हिममृदु सपर्शे देशे ऽपहत कन्तके
 22 ताम उपैत्य महात्मानः सह तैर बराह्मणर्षभैः
     अवतेरुस ततः सर्वे राक्षस सकन्धतः शनैः
 23 ततस तम आश्रमं पुण्यं नरनारायणाश्रितम
     ददृशुः पाण्डवा राजन सहिता दविजपुंगवैः
 24 तमसा रहितं पुण्यम अनामृष्टं रवेः करैः
     कषुत तृट शीतॊष्णदॊषैश च वर्जितं शॊकनाशनम
 25 महर्षिगणसंबाधं बराह्म्या लक्ष्म्या समन्वितम
     दुष्प्रवेशं महाराज नरैर धर्मबहिः कृतैः
 26 बलिहॊमार्चितं दिव्यं सुसंमृष्टानुलेपनम
     दिव्यपुष्पॊपहारैश च सर्वतॊ ऽभिविराजितम
 27 विशालैर अग्निशरणैः सरुग भान्दैर आचितं शुभैः
     महद्भिस तॊयकलशैः कथिनैश चॊपशॊभितम
     शरण्यं सर्वभूतानां बरह्मघॊषनिनादितम
 28 दिव्यम आश्रयणीयं तम आश्रमं शरमनाशनम
     शरिया युतम अनिर्देश्यं देव चर्यॊपशॊभितम
 29 फलमूलाशनैर दान्तैश चीरकृष्णाजिनाम्बरैः
     सूर्यवैश्वानर समैस तपसा भावितात्मभिः
 30 महर्षिभिर मॊक्षपरैर यतिभिर नियतेन्द्रियैः
     बरह्मभूतैर महाभागैर उपैतं बरह्मवादिभिः
 31 सॊ ऽभयगच्छन महातेजास तान ऋषीन नियतः शुचिः
     भरातृभिः सहितॊ धीमान धर्मपुत्रॊ युधिष्ठिर
 32 दिव्यज्ञानॊपपन्नास ते दृष्ट्वा पराप्तं युधिष्ठिरम
     अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः
     आशीर्वादान परयुञ्जानाः सवाध्यायनिरता भृशम
 33 परीतास ते तस्य सत्कारं विधिना पावकॊपमाः
     उपाजह्रुश च सलिलं पुष्पमूलफलं शुचि
 34 स तैः परीत्याथ सत्कारम उपनीतं महर्षिभिः
     परयतः परतिगृह्याथ धर्मपुत्रॊ युधिष्ठिरः
 35 तं शक्र सदन परख्यं दिव्यगन्धं मनॊरमम
     परीतः सवर्गॊपमं पुण्यं पाण्डवः सह कृष्णया
 36 विवेश शॊभया युक्तं भरातृभिश च सहानघ
     बराह्मणैर वेदवेदाङ्गपारगैश च सहाच्युतः
 37 तत्रापश्यत स धर्मात्मा देवदेवर्षिपूजितम
     नरनारायण सथानं भागीरथ्यॊपशॊभितम
 38 मधुस्रव फलां दिव्यां महर्षिगणसेविताम
     ताम उपैत्य महात्मानस ते ऽवसन बराह्मणैः सह
 39 आलॊकयन्तॊ मैनाकं नानाद्विज गणायुतम
     हिरण्यशिखरं चैव तच च बिन्दुसरः शिवम
 40 भागीरथीं सुतार्थां च शीतामल जरां शिवाम
     मनि परवालप्रस्तारां पादपैर उपशॊभिताम
 41 दिव्यपुष्पसमाकीर्णां मनसः परीतिवर्धनीम
     वीक्षमाणा महात्मानॊ विजह्रुस तत्र पाण्डवाः
 42 तत्र देवान पितॄंश चैव तर्पयन्तः पुनः पुनः
     बराह्मणैः सहिता वीरा नयवसन पुरुषर्षभाः
 43 कृष्णायास तत्र पश्यन्तः करीडितान्य अमरप्रभाः
     विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः
  1 [y]
      dharmajño balavāñ śūraḥ sadyo rākṣasapuṃgavaḥ
      bhakto 'smān aurasaḥ putro bhīma gṛhṇātu mātaram
  2 tava bhīmabalenāham atibhīma parākrama
      akṣataḥ saha pāñcālyā gaccheyaṃ gandhamādanam
  3 bhrātur vacanam ājñāya bhīmaseno ghatotkacam
      ādideśa naravyāghras tanayaṃ śatrukarśanam
  4 daidimbeya pariśrāntā tava mātāparājitā
      tvaṃ ca kāmagamas tāta balavān vahatāṃ khaga
  5 skandham āropya bhadraṃ te madhye 'smākaṃ vihāyasā
      gaccha nīcakiyā gatyā yathā caināṃ na pīḍayeḥ
  6 dharmarājāṃ ca dhaumyaṃ ca rāja putrīṃ yamau tathā
      eko 'py aham alaṃ voḍhuṃ kim utādya sahāyavān
  7 evam uktvā tataḥ kṛṣṇām uvāha sa ghatotkacaḥ
      pāṇḍūnāṃ madhyago vīraḥ pāṇḍavān api cāpare
  8 lomaśaḥ siddhamārgeṇa jagāmānupama dyutiḥ
      svenaivātma prabhāvena dvitīya iva bhāskaraḥ
  9 brāhmaṇāṃś cāpi tān sarvā samupādāya rākṣasāḥ
      niyogād rākṣasendrasya jagmur bhīmaparākramāḥ
  10 evaṃ suram anīyāni vanāny upavanāni ca
     ālokayantas te jagmur viśālāṃ badarīṃ prati
 11 te tv āśu gatibhir vīrā rākṣasais tair mahābalaiḥ
     uhyamānā yayuḥ śīghraṃ mahad adhvānam alpavat
 12 deśān mleccha gaṇākīrṇān nānāratnākarāyutān
     dadṛśur giripādāṃś ca nānādhātusamācitān
 13 vidyādharagaṇākīrṇān yutān vānarakiṃnaraiḥ
     tathā kiṃpuruṣaiś caiva gandharvaiś ca samantataḥ
 14 nadī jālasamākīrṇān nānāpakṣirutākulān
     nānāvidhair mṛgair juṣṭān vānaraiś copaśobhitān
 15 te vyatītya bahūn deśān uttarāṃś ca kurūn api
     dadṛśur vividhāścaryaṃ kailāsaṃ parvatottamam
 16 tasyābhyāśe tu dadṛśur naranārāyaṇāśramam
     upetaṃ pādapair divyaiḥ sadā puṣpaphalopagaiḥ
 17 dadṛśus tāṃ ca badarīṃ vṛttaskandhāṃ manoramām
     snigdhām avirala chāyāṃ śriyā paramayā yutām
 18 patraiḥ snigdhair avilalair upaitāṃ mṛdubhiḥ śubhām
     viśālaśākhāṃ viṣṭīrṇām ati dyutisamanvitām
 19 phalair upacitair divyair ācitāṃ svādubhir bhṛśam
     madhusravaiḥ sadā divyāṃ maharṣigaṇasevitām
     madapramuditair nityaṃ nānādvija gaṇair yutām
 20 adaṃśa maśake deśe bahumūlaphalodake
     nīlaśādvala saṃchanne devagandharvasevite
 21 susamīkṛta bhūbhāge svabhāvavihite śubhe
     jātāṃ himamṛdu sparśe deśe 'pahata kantake
 22 tām upaitya mahātmānaḥ saha tair brāhmaṇarṣabhaiḥ
     avaterus tataḥ sarve rākṣasa skandhataḥ śanaiḥ
 23 tatas tam āśramaṃ puṇyaṃ naranārāyaṇāśritam
     dadṛśuḥ pāṇḍavā rājan sahitā dvijapuṃgavaiḥ
 24 tamasā rahitaṃ puṇyam anāmṛṣṭaṃ raveḥ karaiḥ
     kṣut tṛṭ śītoṣṇadoṣaiś ca varjitaṃ śokanāśanam
 25 maharṣigaṇasaṃbādhaṃ brāhmyā lakṣmyā samanvitam
     duṣpraveśaṃ mahārāja narair dharmabahiḥ kṛtaiḥ
 26 balihomārcitaṃ divyaṃ susaṃmṛṣṭānulepanam
     divyapuṣpopahāraiś ca sarvato 'bhivirājitam
 27 viśālair agniśaraṇaiḥ srug bhāndair ācitaṃ śubhaiḥ
     mahadbhis toyakalaśaiḥ kathinaiś copaśobhitam
     śaraṇyaṃ sarvabhūtānāṃ brahmaghoṣanināditam
 28 divyam āśrayaṇīyaṃ tam āśramaṃ śramanāśanam
     śriyā yutam anirdeśyaṃ deva caryopaśobhitam
 29 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ
     sūryavaiśvānara samais tapasā bhāvitātmabhiḥ
 30 maharṣibhir mokṣaparair yatibhir niyatendriyaiḥ
     brahmabhūtair mahābhāgair upaitaṃ brahmavādibhiḥ
 31 so 'bhyagacchan mahātejās tān ṛṣīn niyataḥ śuciḥ
     bhrātṛbhiḥ sahito dhīmān dharmaputro yudhiṣṭhira
 32 divyajñānopapannās te dṛṣṭvā prāptaṃ yudhiṣṭhiram
     abhyagacchanta suprītāḥ sarva eva maharṣayaḥ
     āśīrvādān prayuñjānāḥ svādhyāyaniratā bhṛśam
 33 prītās te tasya satkāraṃ vidhinā pāvakopamāḥ
     upājahruś ca salilaṃ puṣpamūlaphalaṃ śuci
 34 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ
     prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ
 35 taṃ śakra sadana prakhyaṃ divyagandhaṃ manoramam
     prītaḥ svargopamaṃ puṇyaṃ pāṇḍavaḥ saha kṛṣṇayā
 36 viveśa śobhayā yuktaṃ bhrātṛbhiś ca sahānagha
     brāhmaṇair vedavedāṅgapāragaiś ca sahācyutaḥ
 37 tatrāpaśyat sa dharmātmā devadevarṣipūjitam
     naranārāyaṇa sthānaṃ bhāgīrathyopaśobhitam
 38 madhusrava phalāṃ divyāṃ maharṣigaṇasevitām
     tām upaitya mahātmānas te 'vasan brāhmaṇaiḥ saha
 39 ālokayanto mainākaṃ nānādvija gaṇāyutam
     hiraṇyaśikharaṃ caiva tac ca bindusaraḥ śivam
 40 bhāgīrathīṃ sutārthāṃ ca śītāmala jarāṃ śivām
     mani pravālaprastārāṃ pādapair upaśobhitām
 41 divyapuṣpasamākīrṇāṃ manasaḥ prītivardhanīm
     vīkṣamāṇā mahātmāno vijahrus tatra pāṇḍavāḥ
 42 tatra devān pitṝṃś caiva tarpayantaḥ punaḥ punaḥ
     brāhmaṇaiḥ sahitā vīrā nyavasan puruṣarṣabhāḥ
 43 kṛṣṇāyās tatra paśyantaḥ krīḍitāny amaraprabhāḥ
     vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ


Next: Chapter 146