Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 120

  1 [सात्यकि]
      न राम कालः परिदेवनाय; यद उत्तरं तत्र तद एव सर्वे
      समाचरामॊ हय अनतीत कालं; युधिष्ठिरॊ यद्य अपि नाह किं चित
  2 ये नाथवन्तॊ हि भवन्ति लॊके; ते नात्मना कर्म समारभन्ते
      तेषां तु कार्येषु भवन्ति नाथाः; शैब्यादयॊ राम यथा ययातेः
  3 येषां तथा राम समारभन्ते; कार्याणि नाथाः सवमतेन लॊके
      ते नाथवन्तः पुरुषप्रवीरा; नानाथ वत कृच्छ्रम अवाप्नुवन्ति
  4 कस्माद अयं राम जनार्दनौ च; परद्युम्न साम्बौ च मया समेतौ
      वसत्य अरण्ये सह सॊदरीयैस; तरैलॊक्यनाथान अधिगम्य नाथान
  5 निर्यातु साध्व अद्य दशार्ह सेना; परभूतनानायुध चित्रवर्माः
      यमक्षयं गच्छतु धार्तराष्ट्रः; स बान्धवॊ वृष्णिबलाभिभूतः
  6 तवं हय एव कॊपात पृथिवीम अपीमां; संवेष्टयेस तिष्ठतु शार्ङ्गधन्वा
      स धार्तराष्ट्रं जहि सानुबन्धं; वृत्रं यथा देवपतिर महेन्द्रः
  7 भराता च मे यश च सखा गुरुश च; जनार्दनस्यात्म समश च पार्थः
      यदर्थम अभ्युद्यतम उत्तमं तत; करॊति कर्माग्र्यम अपारणीयम
  8 तस्यास्त्र वर्षाण्य अहम उत्तमास्त्रैर; विहत्य सर्वाणि रणे ऽभिभूय
      कायाच छिरः सर्पविषाग्निकल्पैः; शरॊत्तमैर उन्मथितास्मि राम
  9 खड्गेन चाहं निशितेन संख्ये; कायाच छिरस तस्य बलात परमथ्य
      ततॊ ऽसय सर्वान अनुगान हनिष्ये; दुर्यॊधनं चापि कुरूंश च सर्वान
  10 आत्तायुधं माम इह रौहिणेय; पश्यन्तु भौमा युधि जातहर्षाः
     निघ्नन्तम एकं कुरु यॊधमुख्यान; काले महाकक्षम इवान्तकाग्निः
 11 परद्युम्न मुक्तान निशितान न शक्ताः; सॊढुं कृप दरॊण विकर्ण कर्णाः
     जानामि वीर्यं च तवात्म जस्य; कार्ष्णिर भवत्य एष यथा रणस्थः
 12 साम्बः ससूतं स रथं भुजाभ्यां; दुःशासनं शास्तु बलात परमथ्य
     न विद्यते जाम्ब वती सुतस्य; रणे ऽविषह्यं हि रणॊत्कटस्य
 13 एतेन बालेन हि शम्बरस्य; दैत्यस्य सैन्यं सहसा परणुन्नम
     वृत्तॊरुर अत्यायत पीनबाहुर; एतेन संख्ये निहतॊ ऽशवचक्रः
     कॊ नाम साम्बस्य रणे मनुष्यॊ; गत्वान्तरं वै भुजयॊर धरेत
 14 यथा परविश्यान्तरम अन्तकस्य; काले मनुष्यॊ न विनिष्क्रमेत
     तथा परविश्यान्तरम अस्य संख्ये; कॊ नाम जीवन पुनर आव्रजेत
 15 दरॊणं च भीष्मं च महारथौ तौ; सुतैर वृतं चाप्य अथ सॊमदत्तम
     सर्वाणि सैन्यानि च वासुदेवः; परधक्ष्यते सायकवह्नि जालैः
 16 किंनाम लॊकेष्व अविषह्यम अस्ति; कृष्णस्य सर्वेषु सदैव तेषु
     आत्तायुधस्यॊत्तम बाणपाणेश; चक्रायुधस्याप्रतिमस्य युद्धे
 17 ततॊ ऽनिरुद्धॊ ऽपय असि चर्म पाणिर; महीम इमां धार्तराष्ट्रैर वि संज्ञैः
     हृतॊत्तमाङ्गैर निहतैः करॊतु; कीर्णां कुशैर वेदिम इवाध्वरेषु
 18 गदॊल्मुकौ बाहुक भानुनीथाः; शूरश च संख्ये निशठः कुमारः
     रणॊत्कटौ सारण चारुदेष्णौ; कुलॊचितं विप्रथयन्तु कर्म
 19 स वृष्णिभॊजान्धकयॊधमुख्या; समागता कषत्रिय शूरसेना
     हत्वा रणे तान धृतराष्ट्र पुत्राँल; लॊके यशः सफीतम उपाकरॊतु
 20 ततॊ ऽभिमन्युः पृथिवीं परशास्तु; यावद वरतं धर्मभृतां वरिष्ठः
     युधिष्ठिरः पारयते महात्मा; दयूते यथॊक्तं कुरुसत्तमेन
 21 अस्मत परमुखैर वि शिखैर जितारिस; ततॊ महीं भॊक्ष्यति धर्मराजः
     निर धार्तराष्ट्रां हतसूतपुत्राम; एतद धि नः कृत्यतमं यशश्यम
 22 [वासु]
     असंशयं माधव सत्यम एतद; गृह्णीम ते वाक्यम अदीनसत्त्व
     सवाभ्यां भुजाभ्याम अजितां तु भूमिं; नेच्छेत कुरूणाम ऋषभः कथं चित
 23 न हय एष कामान न भयान न लॊभाद; युधिष्ठिरॊ जातु जह्यात सवधर्मम
     भीमार्जुनौ चाति रथौ यमौ वा; तथैव कृष्णा दरुपदात्म जेयम
 24 उभौ हि युद्धे ऽपरतिमौ पृथिव्यां; वृकॊदरश चैव धनंजयश च
     कस्मान न कृत्स्नां पृथिवीं परशासेन; माद्री सुताभ्यांच पुरस्कृतॊ ऽयम
 25 यदा तु पाञ्चाल पतिर महात्मा; स केकयश चेदिपतिर वयं च
     यॊत्स्याम विक्रम्य परांस तदा वै; सुयॊधनस तयक्ष्यति जीवलॊकम
 26 [य]
     नैतच चित्रं माधव यद बरवीषि; सत्यं तु मे रक्ष्य तमं न राज्यम
     कृष्णस तु मां वेद यथा वद एकः; कृष्णं च वेदाहम अथॊ यथा वत
 27 यदैव कालं पुरुषप्रवीरॊ; वेत्स्यत्य अयं माधव विक्रमस्य
     तदा रणे तवं च शिनिप्रवीर; सुयॊधनं जेष्यसि केशवश च
 28 परतिप्रयान्त्व अद्य दशार्ह वीरा; दृढॊ ऽसमि नाथैर नरलॊकनाथैः
     धर्मे ऽपरमादं कुरुताप्रमेया; दरष्टास्मि भूयः सुखिनः समेतान
 29 ते ऽनयॊन्यम आमन्त्र्य तथाभिवाद्य; वृद्धान परिस्वज्य शिशूंश च सर्वान
     यदुप्रवीराः सवगृहाणि जग्मू; राजापि तीर्थान्य अनुसंचचार
 30 विसृज्य कृष्णं तव अथ धर्मराजॊ; विदर्भराजॊप चितां सुतीर्थाम
     सुतेन सॊमेन विमिश्रितॊदां; ततः पयॊष्णीं परति स हय उवास
  1 [sātyaki]
      na rāma kālaḥ paridevanāya; yad uttaraṃ tatra tad eva sarve
      samācarāmo hy anatīta kālaṃ; yudhiṣṭhiro yady api nāha kiṃ cit
  2 ye nāthavanto hi bhavanti loke; te nātmanā karma samārabhante
      teṣāṃ tu kāryeṣu bhavanti nāthāḥ; śaibyādayo rāma yathā yayāteḥ
  3 yeṣāṃ tathā rāma samārabhante; kāryāṇi nāthāḥ svamatena loke
      te nāthavantaḥ puruṣapravīrā; nānātha vat kṛcchram avāpnuvanti
  4 kasmād ayaṃ rāma janārdanau ca; pradyumna sāmbau ca mayā sametau
      vasaty araṇye saha sodarīyais; trailokyanāthān adhigamya nāthān
  5 niryātu sādhv adya daśārha senā; prabhūtanānāyudha citravarmāḥ
      yamakṣayaṃ gacchatu dhārtarāṣṭraḥ; sa bāndhavo vṛṣṇibalābhibhūtaḥ
  6 tvaṃ hy eva kopāt pṛthivīm apīmāṃ; saṃveṣṭayes tiṣṭhatu śārṅgadhanvā
      sa dhārtarāṣṭraṃ jahi sānubandhaṃ; vṛtraṃ yathā devapatir mahendraḥ
  7 bhrātā ca me yaś ca sakhā guruś ca; janārdanasyātma samaś ca pārthaḥ
      yadartham abhyudyatam uttamaṃ tat; karoti karmāgryam apāraṇīyam
  8 tasyāstra varṣāṇy aham uttamāstrair; vihatya sarvāṇi raṇe 'bhibhūya
      kāyāc chiraḥ sarpaviṣāgnikalpaiḥ; śarottamair unmathitāsmi rāma
  9 khaḍgena cāhaṃ niśitena saṃkhye; kāyāc chiras tasya balāt pramathya
      tato 'sya sarvān anugān haniṣye; duryodhanaṃ cāpi kurūṃś ca sarvān
  10 āttāyudhaṃ mām iha rauhiṇeya; paśyantu bhaumā yudhi jātaharṣāḥ
     nighnantam ekaṃ kuru yodhamukhyān; kāle mahākakṣam ivāntakāgniḥ
 11 pradyumna muktān niśitān na śaktāḥ; soḍhuṃ kṛpa droṇa vikarṇa karṇāḥ
     jānāmi vīryaṃ ca tavātma jasya; kārṣṇir bhavaty eṣa yathā raṇasthaḥ
 12 sāmbaḥ sasūtaṃ sa rathaṃ bhujābhyāṃ; duḥśāsanaṃ śāstu balāt pramathya
     na vidyate jāmba vatī sutasya; raṇe 'viṣahyaṃ hi raṇotkaṭasya
 13 etena bālena hi śambarasya; daityasya sainyaṃ sahasā praṇunnam
     vṛttorur atyāyata pīnabāhur; etena saṃkhye nihato 'śvacakraḥ
     ko nāma sāmbasya raṇe manuṣyo; gatvāntaraṃ vai bhujayor dhareta
 14 yathā praviśyāntaram antakasya; kāle manuṣyo na viniṣkrameta
     tathā praviśyāntaram asya saṃkhye; ko nāma jīvan punar āvrajeta
 15 droṇaṃ ca bhīṣmaṃ ca mahārathau tau; sutair vṛtaṃ cāpy atha somadattam
     sarvāṇi sainyāni ca vāsudevaḥ; pradhakṣyate sāyakavahni jālaiḥ
 16 kiṃnāma lokeṣv aviṣahyam asti; kṛṣṇasya sarveṣu sadaiva teṣu
     āttāyudhasyottama bāṇapāṇeś; cakrāyudhasyāpratimasya yuddhe
 17 tato 'niruddho 'py asi carma pāṇir; mahīm imāṃ dhārtarāṣṭrair vi saṃjñaiḥ
     hṛtottamāṅgair nihataiḥ karotu; kīrṇāṃ kuśair vedim ivādhvareṣu
 18 gadolmukau bāhuka bhānunīthāḥ; śūraś ca saṃkhye niśaṭhaḥ kumāraḥ
     raṇotkaṭau sāraṇa cārudeṣṇau; kulocitaṃ viprathayantu karma
 19 sa vṛṣṇibhojāndhakayodhamukhyā; samāgatā kṣatriya śūrasenā
     hatvā raṇe tān dhṛtarāṣṭra putrāṁl; loke yaśaḥ sphītam upākarotu
 20 tato 'bhimanyuḥ pṛthivīṃ praśāstu; yāvad vrataṃ dharmabhṛtāṃ variṣṭhaḥ
     yudhiṣṭhiraḥ pārayate mahātmā; dyūte yathoktaṃ kurusattamena
 21 asmat pramukhair vi śikhair jitāris; tato mahīṃ bhokṣyati dharmarājaḥ
     nir dhārtarāṣṭrāṃ hatasūtaputrām; etad dhi naḥ kṛtyatamaṃ yaśaśyam
 22 [vāsu]
     asaṃśayaṃ mādhava satyam etad; gṛhṇīma te vākyam adīnasattva
     svābhyāṃ bhujābhyām ajitāṃ tu bhūmiṃ; necchet kurūṇām ṛṣabhaḥ kathaṃ cit
 23 na hy eṣa kāmān na bhayān na lobhād; yudhiṣṭhiro jātu jahyāt svadharmam
     bhīmārjunau cāti rathau yamau vā; tathaiva kṛṣṇā drupadātma jeyam
 24 ubhau hi yuddhe 'pratimau pṛthivyāṃ; vṛkodaraś caiva dhanaṃjayaś ca
     kasmān na kṛtsnāṃ pṛthivīṃ praśāsen; mādrī sutābhyāṃca puraskṛto 'yam
 25 yadā tu pāñcāla patir mahātmā; sa kekayaś cedipatir vayaṃ ca
     yotsyāma vikramya parāṃs tadā vai; suyodhanas tyakṣyati jīvalokam
 26 [y]
     naitac citraṃ mādhava yad bravīṣi; satyaṃ tu me rakṣya tamaṃ na rājyam
     kṛṣṇas tu māṃ veda yathā vad ekaḥ; kṛṣṇaṃ ca vedāham atho yathā vat
 27 yadaiva kālaṃ puruṣapravīro; vetsyaty ayaṃ mādhava vikramasya
     tadā raṇe tvaṃ ca śinipravīra; suyodhanaṃ jeṣyasi keśavaś ca
 28 pratiprayāntv adya daśārha vīrā; dṛḍho 'smi nāthair naralokanāthaiḥ
     dharme 'pramādaṃ kurutāprameyā; draṣṭāsmi bhūyaḥ sukhinaḥ sametān
 29 te 'nyonyam āmantrya tathābhivādya; vṛddhān parisvajya śiśūṃś ca sarvān
     yadupravīrāḥ svagṛhāṇi jagmū; rājāpi tīrthāny anusaṃcacāra
 30 visṛjya kṛṣṇaṃ tv atha dharmarājo; vidarbharājopa citāṃ sutīrthām
     sutena somena vimiśritodāṃ; tataḥ payoṣṇīṃ prati sa hy uvāsa


Next: Chapter 121