Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 106

  1 [लॊमष]
      ते तं दृष्ट्वा हयं राजन संप्रहृष्टतनू रुहाः
      अनादृत्य महात्मानं कपिलं कालचॊदिताः
      संक्रुद्धाः समधावन्त अश्वग्रहण काङ्क्षिणः
  2 ततः करुद्धॊ महाराज कपिलॊ मुनिसत्तमः
      वासुदेवेति यं पराहुः कपिलं मुनिसत्तमम
  3 स चक्षुर विवृतं कृत्वा तेजस तेषु समुत्सृजन
      ददाह सुमहातेजा मन्दबुद्धीन स सागरान
  4 तान दृष्ट्वा भस्मसाद भूतान नारदः सुमहातपाः
      सगरान्तिकम आगच्छत तच च तस्मै नयवेदयत
  5 स तच छरुत्वा वचॊ घॊरं राजा मुनिमुखॊद्गतम
      आत्मानम आत्मनाश्वस्य हयम एवान्वचिन्तयत
  6 अंशुमन्तं समाहूय असमज्ञः सुतं तदा
      पौत्रं भरतशार्दूल इदं वचनम अब्रवीत
  7 षष्टिस तानि सहस्राणि पुत्राणाम अमितौजसाम
      कापिलं तेज आसाद्य मत्कृते निधनं गताः
  8 तव चापि पिता तात परित्यक्तॊ मयानघ
      धर्मं संरक्षमाणेन पौराणां हितम इच्छता
  9 [य]
      किमर्थं राजशार्दूलः सगरः पुत्रम आत्मजम
      तयक्तवान दुस्त्यजं वीरं तन मे बरूहि तपॊधन
  10 [ल]
     असमञ्जा इति खयातः सगरस्य सुतॊ हय अभूत
     यं शैब्या जनयाम आस पौराणां स हि दारकान
     खुरेषु करॊशतॊ गृह्य नद्यां चिक्षेप दुर्बलान
 11 ततः पौराः समाजग्मुर भयशॊकपरिप्लुताः
     सगरं चाभ्ययाचन्त सर्वे पराञ्जलयः सथिताः
 12 तवं नस तराता महाराज परचक्रादिभिर भयैः
     असमञ्जॊ भयाद घॊरात ततॊ नस तरातुम अर्हसि
 13 पौराणां वचनं शरुत्वा घॊरं नृपतिसत्तमः
     मुहूर्तं विमनॊ भूत्वा सचिवान इदम अब्रवीत
 14 असमञ्जाः पुराद अद्य सुतॊ मे विप्रवास्यताम
     यदि वॊ मत्प्रियं कार्यम एतच छीघ्रं विधीयताम
     एवम उक्ता नरेन्द्रेण सचिवास ते नराधिप
 15 यथॊक्तं तवरिताश चक्रुर यथाज्ञापितवान नृपः
 16 एतत ते सर्वम आख्यातं यथा पुत्रॊ महात्मना
     पौराणां हितकामेन सगरेण विवासितः
 17 अंशुमांस तु महेष्वासॊ यद उक्तः सगरेण ह
     तत ते सर्वं परवक्ष्यामि कीर्त्यमानं निबॊध मे
 18 [सगर]
     पितुश च ते ऽहं तयागेन पुत्राणां निधनेन च
     अलाभेन तथाश्वस्य परितप्यामि पुत्रक
 19 तस्माद दुःखाभिसंतप्तं यज्ञविघ्नाच च मॊहितम
     हयस्यानयनात पौत्र नरकान मां समुद्धर
 20 [ल]
     अंशुमान एवम उक्तस तु सगरेण महात्मना
     जगाम दुःखात तं देशं यत्र वै दारिता मही
 21 स तु तेनैव मार्गेण समुद्रं परविवेश ह
     अपश्यच च महात्मानं कपिलं तुरगं च तम
 22 स दृष्ट्वा तेजसॊ राशिं पुराणम ऋषिसत्तमम
     परणम्य शिरसा भूमौ कार्यम अस्मै नयवेदयत
 23 ततः परीतॊ महातेजाः कलिपॊ ऽंशुमतॊ ऽभवत
     उवाच चैनं धर्मात्मा वरदॊ ऽसमीति भारत
 24 स वव्रे तुरगं तत्र परथमं यज्ञकारणात
     दवितीयम उदकं वव्रे पितॄणां पावनेप्सया
 25 तम उवाच महातेजाः कपिलॊ मुनिपुंगवः
     ददानि तव भद्रं ते यद यत परार्थयसे ऽनघ
 26 तवयि कषमा च धर्मश च सत्यं चापि परतिष्ठितम
     तवया कृतार्थः सगरः पुत्र वांश च तवया पिता
 27 तव चैव परभावेण सवर्गं यास्यन्ति सागराः
     पौत्रश च ते तरिपथ गां तरिदिवाद आनयिष्यति
     पावनार्थं सागराणां तॊषयित्वा महेश्वरम
 28 हयं नयस्व भद्रं ते यज्ञियं नरपुंगव
     यज्ञः समाप्यतां तात सगरस्य महात्मनः
 29 अंशुमान एवम उक्तस तु कपिलेन महात्मना
     आजगाम हयं गृह्य यज्ञवाटं महात्मनः
 30 सॊ ऽभिवाद्य ततः पादौ सगरस्य महात्मनः
     मूर्ध्नि तेनाप्य उपाघ्रातस तस्मै सर्वं नयवेदयत
 31 यथादृष्टं शरुतं चापि सागराणां कषयं तथा
     तं चास्मै हयम आचस्त यज्ञवाटम उपागतम
 32 तच छरुत्वा सगरॊ राजा पुत्र जं दुःखम अत्यजत
     अंशुमन्तं च संपूज्य समापयत तं करतुम
 33 समाप्तयज्ञः सगरॊ देवैः सर्वैः सभाजितः
     पुत्र तवे कल्पयाम आस समुद्रं वरुणालयम
 34 परशास्य सुचिरं कालं राज्यं राजीवलॊचनः
     पौत्रे भारं समावेश्य जगाम तरिदिवं तदा
 35 अंशुमान अपि धर्मात्मा महीं सागरमेखलाम
     परशशाश महाराज यथैवास्य पिता महः
 36 तस्य पुत्रः समभवद दिलीपॊ नाम धर्मवित
     तस्मै राज्यं समाधाय अंशुमान अपि संस्थितः
 37 दिलीपस तु ततः शरुत्वा पितॄणां निधनं महत
     पर्यतप्यत दुःखेन तेषां गतिम अचिन्तयत
 38 गङ्गावतरणे यत्नं सुमहच चाकरॊन नृपः
     न चावतारयाम आस चेष्टमानॊ यथाबलम
 39 तस्य पुत्रः समभवच छरीमान धर्मपरायणः
     भगीरथ इति खयातः सत्यवाग अनसूयकः
 40 अभिषिच्य तु तं राज्ये दिलीपॊ वनम आश्रितः
     तपःसिद्धिसमायॊगात स राजा भरतर्षभ
     वनाज जगाम तरिदिवं कालयॊगेन भारत
  1 [lomaṣa]
      te taṃ dṛṣṭvā hayaṃ rājan saṃprahṛṣṭatanū ruhāḥ
      anādṛtya mahātmānaṃ kapilaṃ kālacoditāḥ
      saṃkruddhāḥ samadhāvanta aśvagrahaṇa kāṅkṣiṇaḥ
  2 tataḥ kruddho mahārāja kapilo munisattamaḥ
      vāsudeveti yaṃ prāhuḥ kapilaṃ munisattamam
  3 sa cakṣur vivṛtaṃ kṛtvā tejas teṣu samutsṛjan
      dadāha sumahātejā mandabuddhīn sa sāgarān
  4 tān dṛṣṭvā bhasmasād bhūtān nāradaḥ sumahātapāḥ
      sagarāntikam āgacchat tac ca tasmai nyavedayat
  5 sa tac chrutvā vaco ghoraṃ rājā munimukhodgatam
      ātmānam ātmanāśvasya hayam evānvacintayat
  6 aṃśumantaṃ samāhūya asamajñaḥ sutaṃ tadā
      pautraṃ bharataśārdūla idaṃ vacanam abravīt
  7 ṣaṣṭis tāni sahasrāṇi putrāṇām amitaujasām
      kāpilaṃ teja āsādya matkṛte nidhanaṃ gatāḥ
  8 tava cāpi pitā tāta parityakto mayānagha
      dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā
  9 [y]
      kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam
      tyaktavān dustyajaṃ vīraṃ tan me brūhi tapodhana
  10 [l]
     asamañjā iti khyātaḥ sagarasya suto hy abhūt
     yaṃ śaibyā janayām āsa paurāṇāṃ sa hi dārakān
     khureṣu krośato gṛhya nadyāṃ cikṣepa durbalān
 11 tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ
     sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ
 12 tvaṃ nas trātā mahārāja paracakrādibhir bhayaiḥ
     asamañjo bhayād ghorāt tato nas trātum arhasi
 13 paurāṇāṃ vacanaṃ śrutvā ghoraṃ nṛpatisattamaḥ
     muhūrtaṃ vimano bhūtvā sacivān idam abravīt
 14 asamañjāḥ purād adya suto me vipravāsyatām
     yadi vo matpriyaṃ kāryam etac chīghraṃ vidhīyatām
     evam uktā narendreṇa sacivās te narādhipa
 15 yathoktaṃ tvaritāś cakrur yathājñāpitavān nṛpaḥ
 16 etat te sarvam ākhyātaṃ yathā putro mahātmanā
     paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ
 17 aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha
     tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me
 18 [sagara]
     pituś ca te 'haṃ tyāgena putrāṇāṃ nidhanena ca
     alābhena tathāśvasya paritapyāmi putraka
 19 tasmād duḥkhābhisaṃtaptaṃ yajñavighnāc ca mohitam
     hayasyānayanāt pautra narakān māṃ samuddhara
 20 [l]
     aṃśumān evam uktas tu sagareṇa mahātmanā
     jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī
 21 sa tu tenaiva mārgeṇa samudraṃ praviveśa ha
     apaśyac ca mahātmānaṃ kapilaṃ turagaṃ ca tam
 22 sa dṛṣṭvā tejaso rāśiṃ purāṇam ṛṣisattamam
     praṇamya śirasā bhūmau kāryam asmai nyavedayat
 23 tataḥ prīto mahātejāḥ kalipo 'ṃśumato 'bhavat
     uvāca cainaṃ dharmātmā varado 'smīti bhārata
 24 sa vavre turagaṃ tatra prathamaṃ yajñakāraṇāt
     dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā
 25 tam uvāca mahātejāḥ kapilo munipuṃgavaḥ
     dadāni tava bhadraṃ te yad yat prārthayase 'nagha
 26 tvayi kṣamā ca dharmaś ca satyaṃ cāpi pratiṣṭhitam
     tvayā kṛtārthaḥ sagaraḥ putra vāṃś ca tvayā pitā
 27 tava caiva prabhāveṇa svargaṃ yāsyanti sāgarāḥ
     pautraś ca te tripatha gāṃ tridivād ānayiṣyati
     pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheśvaram
 28 hayaṃ nayasva bhadraṃ te yajñiyaṃ narapuṃgava
     yajñaḥ samāpyatāṃ tāta sagarasya mahātmanaḥ
 29 aṃśumān evam uktas tu kapilena mahātmanā
     ājagāma hayaṃ gṛhya yajñavāṭaṃ mahātmanaḥ
 30 so 'bhivādya tataḥ pādau sagarasya mahātmanaḥ
     mūrdhni tenāpy upāghrātas tasmai sarvaṃ nyavedayat
 31 yathādṛṣṭaṃ śrutaṃ cāpi sāgarāṇāṃ kṣayaṃ tathā
     taṃ cāsmai hayam ācasta yajñavāṭam upāgatam
 32 tac chrutvā sagaro rājā putra jaṃ duḥkham atyajat
     aṃśumantaṃ ca saṃpūjya samāpayata taṃ kratum
 33 samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ
     putra tve kalpayām āsa samudraṃ varuṇālayam
 34 praśāsya suciraṃ kālaṃ rājyaṃ rājīvalocanaḥ
     pautre bhāraṃ samāveśya jagāma tridivaṃ tadā
 35 aṃśumān api dharmātmā mahīṃ sāgaramekhalām
     praśaśāśa mahārāja yathaivāsya pitā mahaḥ
 36 tasya putraḥ samabhavad dilīpo nāma dharmavit
     tasmai rājyaṃ samādhāya aṃśumān api saṃsthitaḥ
 37 dilīpas tu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat
     paryatapyata duḥkhena teṣāṃ gatim acintayat
 38 gaṅgāvataraṇe yatnaṃ sumahac cākaron nṛpaḥ
     na cāvatārayām āsa ceṣṭamāno yathābalam
 39 tasya putraḥ samabhavac chrīmān dharmaparāyaṇaḥ
     bhagīratha iti khyātaḥ satyavāg anasūyakaḥ
 40 abhiṣicya tu taṃ rājye dilīpo vanam āśritaḥ
     tapaḥsiddhisamāyogāt sa rājā bharatarṣabha
     vanāj jagāma tridivaṃ kālayogena bhārata


Next: Chapter 107