Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 103

  1 [लॊमष]
      समुद्रं स समासाद्य वारुणिर भगवान ऋषिः
      उवाच सहितान देवान ऋषींश चैव समागतान
  2 एष लॊकहितार्थं वै पिबामि वरुणालयम
      भवद्भिर यद अनुष्ठेयं तच छीघ्रं संविधीयताम
  3 एतावद उक्त्वा वचनं मैत्रावरुणिर अच्युत
      समुद्रम अपिबत करुद्धः सर्वलॊकस्य पश्यतः
  4 पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः
      विस्मयं परमं जग्मुः सतुतिभिश चाप्य अपूजयन
  5 तवं नस तराता विधाता च लॊकानां लॊकभावनः
      तवत्प्रसादात समुच्छेदं न गच्छेत सामरं जगत
  6 संपूज्यमानस तरिदशैर महात्मा; गन्धर्वतूर्येषु नदत्सु सर्वशः
      दिव्यैश च पुष्पैर अवकीर्यमाणॊ; महार्णवं निःसलिलं चकार
  7 दृष्ट्वा कृतं निःसलिलं महार्णवं; सुराः समस्ताः परमप्रहृष्टाः
      परगृह्य दिव्यानि वरायुधानि; तान दानवाञ जघ्नुर अदीनसत्त्वाः
  8 ते वध्यमानास तरिदशैर महात्मभिर; महाबलैर वेगिभिर उन्नदद्भिः
      न सेहिरे वेगवतां महात्मनां; वेगं तदा धारयितुं दिवौकसाम
  9 ते वध्यमानास तरिदशैर दानवा भीमनिस्वनाः
      चक्रुः सुतुमुलं युद्धं मुहूर्तम इव भारत
  10 ते पूर्वं तपसा दग्धा मुनिभिर भावितात्मभिः
     यतमानाः परं शक्त्या तरिदशैर विनिषूदिताः
 11 ते हेमनिष्काभरणाः कुण्डलाङ्गद धारिणः
     निहत्य बह्व अशॊभन्त पुष्पिता इव किंशुकाः
 12 हतशेषास ततः के चित कालेया मनुजॊत्तम
     विदार्य वसुधां देवीं पातालतलम आश्रिताः
 13 निहतान दानवान दृष्ट्वा तरिदशा मुनिपुंगवम
     तुष्टुवुर विविधैर वाक्यैर इदं चैवाब्रुवन वचः
 14 तवत्प्रसादान महाभाग लॊकैः पराप्तं महत सुखम
     तवत तेजसा च निहताः कालेयाः करूर विक्रमाः
 15 पूरयस्व महाबाहॊ समुद्रं लॊकभावन
     यत तवया सलिलं पीतं तद अस्मिन पुनर उत्सृज
 16 एवम उक्तः परत्युवाच भगवान मुनिपुंगवः
     जीर्णं तद धि मया तॊयम उपायॊ ऽनयः परचिन्त्यताम
     पूरणार्थं समुद्रस्य भवद्भिर यत्नम आस्थितैः
 17 एतच छरुत्वा तु वचनं महर्षे भावितात्मनः
     विस्मिताश च विषण्णाश च बभूवुः सहिताः सुराः
 18 परस्परम अनुज्ञाप्य परनम्य मुनिपुंगवम
     परजाः सर्वा महाराज विप्रजग्मुर यथागतम
 19 तरिदशा विष्णुना सार्धम उपजग्मुः पितामहम
     पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः
     ऊचुः पराञ्जलयः सर्वे सागरस्याभिपूरणम
  1 [lomaṣa]
      samudraṃ sa samāsādya vāruṇir bhagavān ṛṣiḥ
      uvāca sahitān devān ṛṣīṃś caiva samāgatān
  2 eṣa lokahitārthaṃ vai pibāmi varuṇālayam
      bhavadbhir yad anuṣṭheyaṃ tac chīghraṃ saṃvidhīyatām
  3 etāvad uktvā vacanaṃ maitrāvaruṇir acyuta
      samudram apibat kruddhaḥ sarvalokasya paśyataḥ
  4 pīyamānaṃ samudraṃ tu dṛṣṭvā devāḥ savāsavāḥ
      vismayaṃ paramaṃ jagmuḥ stutibhiś cāpy apūjayan
  5 tvaṃ nas trātā vidhātā ca lokānāṃ lokabhāvanaḥ
      tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat
  6 saṃpūjyamānas tridaśair mahātmā; gandharvatūryeṣu nadatsu sarvaśaḥ
      divyaiś ca puṣpair avakīryamāṇo; mahārṇavaṃ niḥsalilaṃ cakāra
  7 dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ; surāḥ samastāḥ paramaprahṛṣṭāḥ
      pragṛhya divyāni varāyudhāni; tān dānavāñ jaghnur adīnasattvāḥ
  8 te vadhyamānās tridaśair mahātmabhir; mahābalair vegibhir unnadadbhiḥ
      na sehire vegavatāṃ mahātmanāṃ; vegaṃ tadā dhārayituṃ divaukasām
  9 te vadhyamānās tridaśair dānavā bhīmanisvanāḥ
      cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata
  10 te pūrvaṃ tapasā dagdhā munibhir bhāvitātmabhiḥ
     yatamānāḥ paraṃ śaktyā tridaśair viniṣūditāḥ
 11 te hemaniṣkābharaṇāḥ kuṇḍalāṅgada dhāriṇaḥ
     nihatya bahv aśobhanta puṣpitā iva kiṃśukāḥ
 12 hataśeṣās tataḥ ke cit kāleyā manujottama
     vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ
 13 nihatān dānavān dṛṣṭvā tridaśā munipuṃgavam
     tuṣṭuvur vividhair vākyair idaṃ caivābruvan vacaḥ
 14 tvatprasādān mahābhāga lokaiḥ prāptaṃ mahat sukham
     tvat tejasā ca nihatāḥ kāleyāḥ krūra vikramāḥ
 15 pūrayasva mahābāho samudraṃ lokabhāvana
     yat tvayā salilaṃ pītaṃ tad asmin punar utsṛja
 16 evam uktaḥ pratyuvāca bhagavān munipuṃgavaḥ
     jīrṇaṃ tad dhi mayā toyam upāyo 'nyaḥ pracintyatām
     pūraṇārthaṃ samudrasya bhavadbhir yatnam āsthitaiḥ
 17 etac chrutvā tu vacanaṃ maharṣe bhāvitātmanaḥ
     vismitāś ca viṣaṇṇāś ca babhūvuḥ sahitāḥ surāḥ
 18 parasparam anujñāpya pranamya munipuṃgavam
     prajāḥ sarvā mahārāja viprajagmur yathāgatam
 19 tridaśā viṣṇunā sārdham upajagmuḥ pitāmaham
     pūraṇārthaṃ samudrasya mantrayitvā punaḥ punaḥ
     ūcuḥ prāñjalayaḥ sarve sāgarasyābhipūraṇam


Next: Chapter 104