Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 97

  1 [ल]
      इल्वलस तान विदित्वा तु महर्षिसहितान नृपान
      उपस्थितान सहामात्यॊ विषयान्ते ऽभयपूजयत
  2 तेषां ततॊ ऽसुर शरेष्ठ आतिथ्यम अकरॊत तदा
      स संस्कृतेन कौरव्य भरात्रा वातापिना किल
  3 ततॊ राजर्षयः सर्वे विषण्णा गतचेतसः
      वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम
  4 अथाब्रवीद अगस्त्यस तान राजर्षीन ऋषिसत्तमः
      विषादॊ वॊ न कर्तव्यॊ अहं भॊक्ष्ये महासुरम
  5 धुर्यासनम अथासाद्य निषसाद महामुनिः
      तं पर्यवेषद दैत्येन्द्र इल्वलः परहसन्न इव
  6 अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः
      भुक्तवत्य असुरॊ ऽऽहवानम अकरॊत तस्य इल्वलः
  7 ततॊ वायुः परादुरभूद अगस्त्यस्य महात्मनः
      इल्वलश च विषण्णॊ ऽभूद दृष्ट्वा जीर्णं महासुरम
  8 पराञ्जलिश च सहामात्यैर इदं वचनम अब्रवीत
      किमर्थम उपयाताः सथ बरूत किं करवाणि वः
  9 परत्युवाच ततॊ ऽगस्त्यः परहसन्न इल्वलं तदा
      ईशं हय असुर विद्मस तवां वयं सर्वे धनेश्वरम
  10 इमे च नातिधनिनॊ धनार्थश च महान मम
     यथाशक्त्य अविहिंस्यान्यान संविभागं परयच्छ नः
 11 ततॊ ऽभिवाद्य तम ऋषिम इल्वलॊ वाक्यम अब्रवीत
     दित्सितं यदि वेत्सि तवं ततॊ दास्यामि ते वसु
 12 [अ]
     गवां दशसहस्राणि राज्ञाम एकैकशॊ ऽसुर
     तावद एव सुवर्णस्य दित्सितं ते महासुर
 13 मह्यं ततॊ वै दविगुणं रथश चैव हिरन मयः
     मनॊजवौ वाजिनौ च दित्सितं ते महासुर
     जिज्ञास्यतां रथः सद्यॊ वयक्तम एष हिरन मयः
 14 [ल]
     जिज्ञास्यमानः स रथः कौन्तेयासीद धिरन मयः
     ततः परव्यथितॊ दैत्यॊ ददाव अभ्यधिकं वसु
 15 विवाजश च सुवाजश च तस्मिन युक्तौ रथे हयौ
     ऊहतुस तौ वसून्य आशु तान्य अगस्त्याश्रमं परति
     सर्वान राज्ञः सहागस्त्यान निमेषाद इव भारत
 16 अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस तदा
     कृतवांश च मुनिः सर्वं लॊपामुद्रा चिकीर्षितम
 17 [लॊप]
     कृतवान असि तत सर्वं भगवन मम काङ्क्षितम
     उत्पादय सकृन मह्यम अपत्यं वीर्यवत्तरम
 18 [अ]
     तुष्टॊ ऽहम अस्मि कल्याणि तववृत्तेन शॊभने
     विचारणाम अपत्ये तु तव वक्ष्यामि तां शृणु
 19 सहस्रं ते ऽसतु पुत्राणां शतं वा दश संमितम
     दशवा शततुल्याः सयुर एकॊ वापि सहस्रवत
 20 [लॊप]
     सहस्रसंमितः पुत्र एकॊ मे ऽसतु तपॊधन
     एकॊ हि बहुभिः शरेयान विद्वान साधुर असाधुभिः
 21 [लॊमष]
     स तथेति परतिज्ञाय तया समभवन मुनिः
     समये समशीलिन्या शरद्धावाञ शरद्दधानया
 22 तत आधाय गर्भं तम अगमद वनम एव सः
     तस्मिन वनगते गर्भॊ ववृधे सप्त शारदान
 23 सप्तमे ऽबदे गते चापि पराच्यवत स महाकविः
     जवलन्न इव परभावेन दृढस्युर नाम भारत
     साङ्गॊपनिषदान वेदाञ जपन्न एव महायशाः
 24 तस्य पुत्रॊ ऽभवद ऋषेः स तेजस्वी महान ऋषिः
     स बाल एव तेजस्वी पितुस तस्य निवेशने
     इध्मानां भारम आजह्रे इध्म वाहस ततॊ ऽभवत
 25 तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस तदा
     लेभिरे पितरश चास्य लॊकान राजन यथेप्सितान
 26 अगस्त्यस्याश्रमः खयातः सर्वर्तुकुसुमान्वितः
     पराह्रादिर एवं वातापिर अगस्त्येन विनाशितः
 27 तस्यायम आश्रमॊ राजन रमणीयॊ गुणैर युतः
     एषा भागीरथी पुण्या यथेष्टम अवगाह्यताम
  1 [l]
      ilvalas tān viditvā tu maharṣisahitān nṛpān
      upasthitān sahāmātyo viṣayānte 'bhyapūjayat
  2 teṣāṃ tato 'sura śreṣṭha ātithyam akarot tadā
      sa saṃskṛtena kauravya bhrātrā vātāpinā kila
  3 tato rājarṣayaḥ sarve viṣaṇṇā gatacetasaḥ
      vātāpiṃ saṃskṛtaṃ dṛṣṭvā meṣabhūtaṃ mahāsuram
  4 athābravīd agastyas tān rājarṣīn ṛṣisattamaḥ
      viṣādo vo na kartavyo ahaṃ bhokṣye mahāsuram
  5 dhuryāsanam athāsādya niṣasāda mahāmuniḥ
      taṃ paryaveṣad daityendra ilvalaḥ prahasann iva
  6 agastya eva kṛtsnaṃ tu vātāpiṃ bubhuje tataḥ
      bhuktavaty asuro ''hvānam akarot tasya ilvalaḥ
  7 tato vāyuḥ prādurabhūd agastyasya mahātmanaḥ
      ilvalaś ca viṣaṇṇo 'bhūd dṛṣṭvā jīrṇaṃ mahāsuram
  8 prāñjaliś ca sahāmātyair idaṃ vacanam abravīt
      kimartham upayātāḥ stha brūta kiṃ karavāṇi vaḥ
  9 pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā
      īśaṃ hy asura vidmas tvāṃ vayaṃ sarve dhaneśvaram
  10 ime ca nātidhanino dhanārthaś ca mahān mama
     yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ
 11 tato 'bhivādya tam ṛṣim ilvalo vākyam abravīt
     ditsitaṃ yadi vetsi tvaṃ tato dāsyāmi te vasu
 12 [a]
     gavāṃ daśasahasrāṇi rājñām ekaikaśo 'sura
     tāvad eva suvarṇasya ditsitaṃ te mahāsura
 13 mahyaṃ tato vai dviguṇaṃ rathaś caiva hiran mayaḥ
     manojavau vājinau ca ditsitaṃ te mahāsura
     jijñāsyatāṃ rathaḥ sadyo vyaktam eṣa hiran mayaḥ
 14 [l]
     jijñāsyamānaḥ sa rathaḥ kaunteyāsīd dhiran mayaḥ
     tataḥ pravyathito daityo dadāv abhyadhikaṃ vasu
 15 vivājaś ca suvājaś ca tasmin yuktau rathe hayau
     ūhatus tau vasūny āśu tāny agastyāśramaṃ prati
     sarvān rājñaḥ sahāgastyān nimeṣād iva bhārata
 16 agastyenābhyanujñātā jagmū rājarṣayas tadā
     kṛtavāṃś ca muniḥ sarvaṃ lopāmudrā cikīrṣitam
 17 [lop]
     kṛtavān asi tat sarvaṃ bhagavan mama kāṅkṣitam
     utpādaya sakṛn mahyam apatyaṃ vīryavattaram
 18 [a]
     tuṣṭo 'ham asmi kalyāṇi tavavṛttena śobhane
     vicāraṇām apatye tu tava vakṣyāmi tāṃ śṛṇu
 19 sahasraṃ te 'stu putrāṇāṃ śataṃ vā daśa saṃmitam
     daśavā śatatulyāḥ syur eko vāpi sahasravat
 20 [lop]
     sahasrasaṃmitaḥ putra eko me 'stu tapodhana
     eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ
 21 [lomaṣa]
     sa tatheti pratijñāya tayā samabhavan muniḥ
     samaye samaśīlinyā śraddhāvāñ śraddadhānayā
 22 tata ādhāya garbhaṃ tam agamad vanam eva saḥ
     tasmin vanagate garbho vavṛdhe sapta śāradān
 23 saptame 'bde gate cāpi prācyavat sa mahākaviḥ
     jvalann iva prabhāvena dṛḍhasyur nāma bhārata
     sāṅgopaniṣadān vedāñ japann eva mahāyaśāḥ
 24 tasya putro 'bhavad ṛṣeḥ sa tejasvī mahān ṛṣiḥ
     sa bāla eva tejasvī pitus tasya niveśane
     idhmānāṃ bhāram ājahre idhma vāhas tato 'bhavat
 25 tathāyuktaṃ ca taṃ dṛṣṭvā mumude sa munis tadā
     lebhire pitaraś cāsya lokān rājan yathepsitān
 26 agastyasyāśramaḥ khyātaḥ sarvartukusumānvitaḥ
     prāhrādir evaṃ vātāpir agastyena vināśitaḥ
 27 tasyāyam āśramo rājan ramaṇīyo guṇair yutaḥ
     eṣā bhāgīrathī puṇyā yatheṣṭam avagāhyatām


Next: Chapter 98