Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 87

  1 [धौम्य]
      अवन्तिषु परतीच्यां वै कीर्तयिष्यामि ते दिशि
      यानि तत्र पवित्राणि पुण्यान्य आयतनानि च
  2 परियङ्ग्वाम्रवनॊपेता वानीर वनमालिनी
      परत्यक्स्रॊता नदी पुण्या नर्मदा तत्र भारत
  3 निकेतः खयायते पुण्यॊ यत्र विश्रवसॊ मुनेः
      जज्ञे धनपतिर यत्र कुबेरॊ नरवाहनः
  4 वैडूर्य शिखरॊ नाम पुण्यॊ गिरिवरः शुभः
      दिव्यपुष्पफलास तत्र पादपा हरितछदाः
  5 तस्य शैलस्य शिखरे सरस तत्र च धीमतः
      परफुल्लनलिनं राजन देवगन्धर्वसेवितम
  6 बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते
      पुण्ये सवर्गॊपमे दिव्ये नित्यं देवर्षिसेविते
  7 हरदिनी पुण्यतीर्था च राजर्षेस तत्र वै सरित
      विश्वा मित्र नदी पारा पुण्या परपुरंजय
  8 यस्यास तीरे सतां मध्ये ययातिर नहुषात्मजः
      पपात स पुनर लॊकाँल लेभे धर्मान सनातनान
  9 तत्र पुण्यह्रदस तात मैनाकश चैव पर्वतः
      बहुमूलफलॊ वीर असितॊ नाम पर्वतः
  10 आश्रमः कक्षसेनस्य पुण्यस तत्र युधिष्ठिर
     चयवनस्याश्रमश चैव खयातः सर्वत्र पाण्डव
     तत्राल्पेनैव सिध्यन्ति मानवास तपसा विभॊ
 11 जम्बू मार्गॊ महाराज ऋषीणां भावितात्मनाम
     आश्रमः शाम्यतां शरेष्ठ मृगद्विजगणायुतः
 12 ततः पुण्यतमा राजन सततं तापसायुता
     केतुमाला च मेध्या च गङ्गारण्यं च भूमिप
 13 खयातं च सैन्धवारण्यं पुण्यं दविजनिषेवितम
     पिता मह सरः पुण्यं पुष्करं नाम भारत
     वैखानसानां सिद्धानाम ऋषीणाम आश्रमः परियः
 14 अप्य अत्र संस्तवार्थाय परजापतिर अथॊ जगौ
     पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनां वर
 15 मनसाप्य अभिकामस्य पुष्कराणि मनस्विनः
     पापाणि विप्रणश्यन्ति नाकपृष्ठे च मॊदते
  1 [dhaumya]
      avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi
      yāni tatra pavitrāṇi puṇyāny āyatanāni ca
  2 priyaṅgvāmravanopetā vānīra vanamālinī
      pratyaksrotā nadī puṇyā narmadā tatra bhārata
  3 niketaḥ khyāyate puṇyo yatra viśravaso muneḥ
      jajñe dhanapatir yatra kubero naravāhanaḥ
  4 vaiḍūrya śikharo nāma puṇyo girivaraḥ śubhaḥ
      divyapuṣpaphalās tatra pādapā haritachadāḥ
  5 tasya śailasya śikhare saras tatra ca dhīmataḥ
      praphullanalinaṃ rājan devagandharvasevitam
  6 bahvāścaryaṃ mahārāja dṛśyate tatra parvate
      puṇye svargopame divye nityaṃ devarṣisevite
  7 hradinī puṇyatīrthā ca rājarṣes tatra vai sarit
      viśvā mitra nadī pārā puṇyā parapuraṃjaya
  8 yasyās tīre satāṃ madhye yayātir nahuṣātmajaḥ
      papāta sa punar lokāṁl lebhe dharmān sanātanān
  9 tatra puṇyahradas tāta mainākaś caiva parvataḥ
      bahumūlaphalo vīra asito nāma parvataḥ
  10 āśramaḥ kakṣasenasya puṇyas tatra yudhiṣṭhira
     cyavanasyāśramaś caiva khyātaḥ sarvatra pāṇḍava
     tatrālpenaiva sidhyanti mānavās tapasā vibho
 11 jambū mārgo mahārāja ṛṣīṇāṃ bhāvitātmanām
     āśramaḥ śāmyatāṃ śreṣṭha mṛgadvijagaṇāyutaḥ
 12 tataḥ puṇyatamā rājan satataṃ tāpasāyutā
     ketumālā ca medhyā ca gaṅgāraṇyaṃ ca bhūmipa
 13 khyātaṃ ca saindhavāraṇyaṃ puṇyaṃ dvijaniṣevitam
     pitā maha saraḥ puṇyaṃ puṣkaraṃ nāma bhārata
     vaikhānasānāṃ siddhānām ṛṣīṇām āśramaḥ priyaḥ
 14 apy atra saṃstavārthāya prajāpatir atho jagau
     puṣkareṣu kuruśreṣṭha gāthāṃ sukṛtināṃ vara
 15 manasāpy abhikāmasya puṣkarāṇi manasvinaḥ
     pāpāṇi vipraṇaśyanti nākapṛṣṭhe ca modate


Next: Chapter 88