Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 77

  1 बृहदश्व उवाच
      स मासम उष्य कौन्तेय भीमम आमन्त्र्य नैषधः
      पुराद अल्पपरीवारॊ जगाम निषधान परति
  2 रथेनैकेन शुभ्रेण दन्तिभिः परिषॊडशैः
      पञ्चाशद्भिर हयैश चैव षट्शतैश च पदातिभिः
  3 स कम्पयन्न इव महीं तवरमाणॊ महीपतिः
      परविवेशातिसंरब्धस तरसैव महामनाः
  4 ततः पुष्करम आसाद्य वीरसेनसुतॊ नलः
      उवाच दीव्याव पुनर बहु वित्तं मयार्जितम
  5 दमयन्ती च यच चान्यन मया वसु समर्जितम
      एष वै मम संन्यासस तव राज्यं तु पुष्कर
  6 पुनः परवर्ततां दयूतम इति मे निश्चिता मतिः
      एकपाणेन भद्रं ते पराणयॊश च पणावहे
  7 जित्वा परस्वम आहृत्य राज्यं वा यदि वा वसु
      परतिपाणः परदातव्यः परं हि धनम उच्यते
  8 न चेद वाञ्छसि तद दयूतं युद्धद्यूतं परवर्तताम
      दवैरथेनास्तु वै शान्तिस तव वा मम वा नृप
  9 वंशभॊज्यम इदं राज्यं मार्गितव्यं यथा तथा
      येन तेनाप्य उपायेन वृद्धानाम इति शासनम
  10 दवयॊर एकतरे बुद्धिः करियताम अद्य पुष्कर
     कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः
 11 नैषधेनैवम उक्तस तु पुष्करः परहसन्न इव
     धरुवम आत्मजयं मत्वा परत्याह पृथिवीपतिम
 12 दिष्ट्या तवयार्जितं वित्तं परतिपाणाय नैषध
     दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः कषयं गतम
     दिष्ट्या च धरियसे राजन सदारॊ ऽरिनिबर्हण
 13 धनेनानेन वैदर्भी जितेन समलंकृता
     माम उपस्थास्यति वयक्तं दिवि शक्रम इवाप्सराः
 14 नित्यशॊ हि समरामि तवां परतीक्षामि च नैषध
     देवने च मम परीतिर न भवत्य असुहृद्गणैः
 15 जित्वा तव अद्य वरारॊहां दमयन्तीम अनिन्दिताम
     कृतकृत्यॊ भविष्यामि सा हि मे नित्यशॊ हृदि
 16 शरुत्वा तु तस्य ता वाचॊ बह्वबद्धप्रलापिनः
     इयेष स शिरश छेत्तुं खड्गेन कुपितॊ नलः
 17 समयंस तु रॊषताम्राक्षस तम उवाच ततॊ नृपः
     पणावः किं वयाहरसे जित्वा वै वयाहरिष्यसि
 18 ततः परावर्तत दयूतं पुष्करस्य नलस्य च
     एकपाणेन भद्रं ते नलेन स पराजितः
     स रत्नकॊशनिचयः पराणेन पणितॊ ऽपि च
 19 जित्वा च पुष्करं राजा परहसन्न इदम अब्रवीत
     मम सर्वम इदं राज्यम अव्यग्रं हतकण्टकम
 20 वैदर्भी न तवया शक्या राजापसद वीक्षितुम
     तस्यास तवं सपरीवारॊ मूढ दासत्वम आगतः
 21 न तत तवया कृतं कर्म येनाहं निर्जितः पुरा
     कलिना तत कृतं कर्म तवं तु मूढ न बुध्यसे
     नाहं परकृतं दॊषं तवय्य आधास्ये कथं चन
 22 यथासुखं तवं जीवस्व पराणान अभ्युत्सृजामि ते
     तथैव च मम परीतिस तवयि वीर न संशयः
 23 सौभ्रात्रं चैव मे तवत्तॊ न कदा चित परहास्यति
     पुष्कर तवं हि मे भराता संजीवस्व शतं समाः
 24 एवं नलः सान्त्वयित्वा भरातरं सत्यविक्रमः
     सवपुरं परेषयाम आस परिष्वज्य पुनः पुनः
 25 सान्त्वितॊ नैषधेनैवं पुष्करः परत्युवाच तम
     पुण्यश्लॊकं तदा राजन्न अभिवाद्य कृताञ्जलिः
 26 कीर्तिर अस्तु तवाक्षय्या जीव वर्षायुतं सुखी
     यॊ मे वितरसि पराणान अधिष्ठानं च पार्थिव
 27 स तथा सत्कृतॊ राज्ञा मासम उष्य तदा नृपः
     परययौ सवपुरं हृष्टः पुष्करः सवजनावृतः
 28 महत्या सेनया राजन विनीतैः परिचारिकैः
     भराजमान इवादित्यॊ वपुषा पुरुषर्षभ
 29 परस्थाप्य पुष्करं राजा वित्तवन्तम अनामयम
     परविवेश पुरं शरीमान अत्यर्थम उपशॊभितम
     परविश्य सान्त्वयाम आस पौरांश च निषधाधिपः
  1 bṛhadaśva uvāca
      sa māsam uṣya kaunteya bhīmam āmantrya naiṣadhaḥ
      purād alpaparīvāro jagāma niṣadhān prati
  2 rathenaikena śubhreṇa dantibhiḥ pariṣoḍaśaiḥ
      pañcāśadbhir hayaiś caiva ṣaṭśataiś ca padātibhiḥ
  3 sa kampayann iva mahīṃ tvaramāṇo mahīpatiḥ
      praviveśātisaṃrabdhas tarasaiva mahāmanāḥ
  4 tataḥ puṣkaram āsādya vīrasenasuto nalaḥ
      uvāca dīvyāva punar bahu vittaṃ mayārjitam
  5 damayantī ca yac cānyan mayā vasu samarjitam
      eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara
  6 punaḥ pravartatāṃ dyūtam iti me niścitā matiḥ
      ekapāṇena bhadraṃ te prāṇayoś ca paṇāvahe
  7 jitvā parasvam āhṛtya rājyaṃ vā yadi vā vasu
      pratipāṇaḥ pradātavyaḥ paraṃ hi dhanam ucyate
  8 na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām
      dvairathenāstu vai śāntis tava vā mama vā nṛpa
  9 vaṃśabhojyam idaṃ rājyaṃ mārgitavyaṃ yathā tathā
      yena tenāpy upāyena vṛddhānām iti śāsanam
  10 dvayor ekatare buddhiḥ kriyatām adya puṣkara
     kaitavenākṣavatyāṃ vā yuddhe vā namyatāṃ dhanuḥ
 11 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva
     dhruvam ātmajayaṃ matvā pratyāha pṛthivīpatim
 12 diṣṭyā tvayārjitaṃ vittaṃ pratipāṇāya naiṣadha
     diṣṭyā ca duṣkṛtaṃ karma damayantyāḥ kṣayaṃ gatam
     diṣṭyā ca dhriyase rājan sadāro 'rinibarhaṇa
 13 dhanenānena vaidarbhī jitena samalaṃkṛtā
     mām upasthāsyati vyaktaṃ divi śakram ivāpsarāḥ
 14 nityaśo hi smarāmi tvāṃ pratīkṣāmi ca naiṣadha
     devane ca mama prītir na bhavaty asuhṛdgaṇaiḥ
 15 jitvā tv adya varārohāṃ damayantīm aninditām
     kṛtakṛtyo bhaviṣyāmi sā hi me nityaśo hṛdi
 16 śrutvā tu tasya tā vāco bahvabaddhapralāpinaḥ
     iyeṣa sa śiraś chettuṃ khaḍgena kupito nalaḥ
 17 smayaṃs tu roṣatāmrākṣas tam uvāca tato nṛpaḥ
     paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi
 18 tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca
     ekapāṇena bhadraṃ te nalena sa parājitaḥ
     sa ratnakośanicayaḥ prāṇena paṇito 'pi ca
 19 jitvā ca puṣkaraṃ rājā prahasann idam abravīt
     mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam
 20 vaidarbhī na tvayā śakyā rājāpasada vīkṣitum
     tasyās tvaṃ saparīvāro mūḍha dāsatvam āgataḥ
 21 na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā
     kalinā tat kṛtaṃ karma tvaṃ tu mūḍha na budhyase
     nāhaṃ parakṛtaṃ doṣaṃ tvayy ādhāsye kathaṃ cana
 22 yathāsukhaṃ tvaṃ jīvasva prāṇān abhyutsṛjāmi te
     tathaiva ca mama prītis tvayi vīra na saṃśayaḥ
 23 saubhrātraṃ caiva me tvatto na kadā cit prahāsyati
     puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ
 24 evaṃ nalaḥ sāntvayitvā bhrātaraṃ satyavikramaḥ
     svapuraṃ preṣayām āsa pariṣvajya punaḥ punaḥ
 25 sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam
     puṇyaślokaṃ tadā rājann abhivādya kṛtāñjaliḥ
 26 kīrtir astu tavākṣayyā jīva varṣāyutaṃ sukhī
     yo me vitarasi prāṇān adhiṣṭhānaṃ ca pārthiva
 27 sa tathā satkṛto rājñā māsam uṣya tadā nṛpaḥ
     prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ
 28 mahatyā senayā rājan vinītaiḥ paricārikaiḥ
     bhrājamāna ivādityo vapuṣā puruṣarṣabha
 29 prasthāpya puṣkaraṃ rājā vittavantam anāmayam
     praviveśa puraṃ śrīmān atyartham upaśobhitam
     praviśya sāntvayām āsa paurāṃś ca niṣadhādhipaḥ


Next: Chapter 78