Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 74

  1 बृहदश्व उवाच
      सर्वं विकारं दृष्ट्वा तु पुण्यश्लॊकस्य धीमतः
      आगत्य केशिनी कषिप्रं दमयन्त्यै नयवेदयत
  2 दमयन्ती ततॊ भूयः परेषयाम आस केशिनीम
      मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका
  3 परीक्षितॊ मे बहुशॊ बाहुकॊ नलशङ्कया
      रूपे मे संशयस तव एकः सवयम इच्छामि वेदितुम
  4 स वा परवेश्यतां मातर मां वानुज्ञातुम अर्हसि
      विदितं वाथ वाज्ञातं पितुर मे संविधीयताम
  5 एवम उक्ता तु वैदर्भ्या सा देवी भीमम अब्रवीत
      दुहितुस तम अभिप्रायम अन्वजानाच च पार्थिवः
  6 सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ
      नलं परवेशयाम आस यत्र तस्या परतिश्रयः
  7 तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा
      तीव्रशॊकसमाविष्टा बभूव वरवर्णिनी
  8 ततः काषायवसना जटिला मलपङ्किनी
      दमयन्ती महाराज बाहुकं वाक्यम अब्रवीत
  9 दृष्टपूर्वस तवया कश चिद धर्मज्ञॊ नाम बाहुक
      सुप्ताम उत्सृज्य विपिने गतॊ यः पुरुषः सत्रियम
  10 अनागसं परियां भार्यां विजने शरममॊहिताम
     अपहाय तु कॊ गच्छेत पुण्यश्लॊकम ऋते नलम
 11 किं नु तस्य मया कार्यम अपराद्धं महीपतेः
     यॊ माम उत्सृज्य विपिने गतवान निद्रया हृताम
 12 साक्षाद देवान अपाहाय वृतॊ यः स मया पुरा
     अनुव्रतां साभिकामां पुत्रिणीं तयक्तवान कथम
 13 अग्नौ पाणिगृहीतां च हंसानां वचने सथिताम
     भरिष्यामीति सत्यं च परतिश्रुत्य कव तद गतम
 14 दमयन्त्या बरुवन्त्यास तु सर्वम एतद अरिंदम
     शॊकजं वारि नेत्राभ्याम असुखं परास्रवद बहु
 15 अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत
     परिस्रवन नलॊ दृष्ट्वा शॊकार्त इदम अब्रवीत
 16 मम राज्यं परनष्टं यन नाहं तत कृतवान सवयम
     कलिना तत कृतं भीरु यच च तवाम अहम अत्यजम
 17 तवया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा
     वनस्थया दुःखितया शॊचन्त्या मां विवाससम
 18 स मच्छरीरे तवच्छापाद दह्यमानॊ ऽवसत कलिः
     तवच छापदग्धः सततं सॊ ऽगनाव इव समाहितः
 19 मम च वयवसायेन तपसा चैव निर्जितः
     दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे
 20 विमुच्य मां गतः पापः स ततॊ ऽहम इहागतः
     तवदर्थं विपुलश्रॊणि न हि मे ऽनयत परयॊजनम
 21 कथं नु नारी भर्तारम अनुरक्तम अनुव्रतम
     उत्सृज्य वरयेद अन्यं यथा तवं भीरु कर्हि चित
 22 दूताश चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात
     भैमी किल सम भर्तारं दवितीयं वरयिष्यति
 23 सवैरवृत्ता यथाकामम अनुरूपम इवात्मनाः
     शरुत्वैव चैवं तवरितॊ भाङ्गस्वरिर उपस्थितः
 24 दमयन्ती तु तच छरुत्वा नलस्य परिदेवितम
     पराञ्जलिर वेपमाना च भीता वचनम अब्रवीत
  1 bṛhadaśva uvāca
      sarvaṃ vikāraṃ dṛṣṭvā tu puṇyaślokasya dhīmataḥ
      āgatya keśinī kṣipraṃ damayantyai nyavedayat
  2 damayantī tato bhūyaḥ preṣayām āsa keśinīm
      mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā
  3 parīkṣito me bahuśo bāhuko nalaśaṅkayā
      rūpe me saṃśayas tv ekaḥ svayam icchāmi veditum
  4 sa vā praveśyatāṃ mātar māṃ vānujñātum arhasi
      viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām
  5 evam uktā tu vaidarbhyā sā devī bhīmam abravīt
      duhitus tam abhiprāyam anvajānāc ca pārthivaḥ
  6 sā vai pitrābhyanujñātā mātrā ca bharatarṣabha
      nalaṃ praveśayām āsa yatra tasyā pratiśrayaḥ
  7 taṃ tu dṛṣṭvā tathāyuktaṃ damayantī nalaṃ tadā
      tīvraśokasamāviṣṭā babhūva varavarṇinī
  8 tataḥ kāṣāyavasanā jaṭilā malapaṅkinī
      damayantī mahārāja bāhukaṃ vākyam abravīt
  9 dṛṣṭapūrvas tvayā kaś cid dharmajño nāma bāhuka
      suptām utsṛjya vipine gato yaḥ puruṣaḥ striyam
  10 anāgasaṃ priyāṃ bhāryāṃ vijane śramamohitām
     apahāya tu ko gacchet puṇyaślokam ṛte nalam
 11 kiṃ nu tasya mayā kāryam aparāddhaṃ mahīpateḥ
     yo mām utsṛjya vipine gatavān nidrayā hṛtām
 12 sākṣād devān apāhāya vṛto yaḥ sa mayā purā
     anuvratāṃ sābhikāmāṃ putriṇīṃ tyaktavān katham
 13 agnau pāṇigṛhītāṃ ca haṃsānāṃ vacane sthitām
     bhariṣyāmīti satyaṃ ca pratiśrutya kva tad gatam
 14 damayantyā bruvantyās tu sarvam etad ariṃdama
     śokajaṃ vāri netrābhyām asukhaṃ prāsravad bahu
 15 atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat
     parisravan nalo dṛṣṭvā śokārta idam abravīt
 16 mama rājyaṃ pranaṣṭaṃ yan nāhaṃ tat kṛtavān svayam
     kalinā tat kṛtaṃ bhīru yac ca tvām aham atyajam
 17 tvayā tu dharmabhṛcchreṣṭhe śāpenābhihataḥ purā
     vanasthayā duḥkhitayā śocantyā māṃ vivāsasam
 18 sa maccharīre tvacchāpād dahyamāno 'vasat kaliḥ
     tvac chāpadagdhaḥ satataṃ so 'gnāv iva samāhitaḥ
 19 mama ca vyavasāyena tapasā caiva nirjitaḥ
     duḥkhasyāntena cānena bhavitavyaṃ hi nau śubhe
 20 vimucya māṃ gataḥ pāpaḥ sa tato 'ham ihāgataḥ
     tvadarthaṃ vipulaśroṇi na hi me 'nyat prayojanam
 21 kathaṃ nu nārī bhartāram anuraktam anuvratam
     utsṛjya varayed anyaṃ yathā tvaṃ bhīru karhi cit
 22 dūtāś caranti pṛthivīṃ kṛtsnāṃ nṛpatiśāsanāt
     bhaimī kila sma bhartāraṃ dvitīyaṃ varayiṣyati
 23 svairavṛttā yathākāmam anurūpam ivātmanāḥ
     śrutvaiva caivaṃ tvarito bhāṅgasvarir upasthitaḥ
 24 damayantī tu tac chrutvā nalasya paridevitam
     prāñjalir vepamānā ca bhītā vacanam abravīt


Next: Chapter 75