Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 68

  1 बृहदश्व उवाच
      अथ दीर्घस्य कालस्य पर्णादॊ नाम वै दविजः
      परत्येत्य नगरं भैमीम इदं वचनम अब्रवीत
  2 नैषधं मृगयानेन दमयन्ति दिवानिशम
      अयॊध्यां नगरीं गत्वा भाङ्गस्वरिर उपस्थितः
  3 शरावितश च मया वाक्यं तवदीयं स महाजने
      ऋतुपर्णॊ महाभागॊ यथॊक्तं वरवर्णिनि
  4 तच छरुत्वा नाब्रवीत किं चिद ऋतुपर्णॊ नराधिपः
      न च पारिषदः कश चिद भाष्यमाणॊ मयासकृत
  5 अनुज्ञातं तु मां राज्ञा विजने कश चिद अब्रवीत
      ऋतुपर्णस्य पुरुषॊ बाहुकॊ नाम नामतः
  6 सूतस तस्य नरेन्द्रस्य विरूपॊ हरस्वबाहुकः
      शीघ्रयाने सुकुशलॊ मृष्टकर्ता च भॊजने
  7 स विनिःश्वस्य बहुशॊ रुदित्वा च मुहुर मुहुः
      कुशलं चैव मां पृष्ट्वा पश्चाद इदम अभाषत
  8 वैषम्यम अपि संप्राप्ता गॊपायन्ति कुलस्त्रियः
      आत्मानम आत्मना सत्यॊ जितस्वर्गा न संशयः
      रहिता भर्तृभिश चैव न करुध्यन्ति कदा चन
  9 विषमस्थेन मूढेन परिभ्रष्टसुखेन च
      यत सा तेन परित्यक्ता तत्र न करॊद्धुम अर्हति
  10 पराणयात्रां परिप्रेप्सॊः शकुनैर हृतवाससः
     आधिभिर दह्यमानस्य शयामा न करॊद्धुम अर्हति
 11 सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम
     भरष्टराज्यं शरिया हीनं शयामा न करॊद्धुम अर्हति
 12 तस्य तद वचनं शरुत्वा तवरितॊ ऽहम इहागतः
     शरुत्वा परमाणं भवती राज्ञश चैव निवेदय
 13 एतच छरुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते
     दमयन्ती रहॊ ऽभयेत्य मातरं परत्यभाषत
 14 अयम अर्थॊ न संवेद्यॊ भीमे मातः कथं चन
     तवत्संनिधौ समादेक्ष्ये सुदेवं दविजसत्तमम
 15 यथा न नृपतिर भीमः परतिपद्येत मे मतम
     तथा तवया परयत्तव्यं मम चेत परियम इच्छसि
 16 यथा चाहं समानीता सुदेवेनाशु बान्धवान
     तेनैव मङ्गलेनाशु सुदेवॊ यातु माचिरम
     समानेतुं नलं मातर अयॊध्यां नगरीम इतः
 17 विश्रान्तं च ततः पश्चात पर्णादं दविजसत्तमम
     अर्चयाम आस वैदर्भी धनेनातीव भामिनी
 18 नले चेहागते विप्र भूयॊ दास्यामि ते वसु
     तवया हि मे बहु कृतं यथा नान्यः करिष्यति
     यद भर्त्राहं समेष्यामि शीघ्रम एव दविजॊत्तम
 19 एवम उक्तॊ ऽरचयित्वा ताम आशीर्वादैः सुमङ्गलैः
     गृहान उपययौ चापि कृतार्थः स महामनाः
 20 ततश चानाय्य तं विप्रं दमयन्ती युधिष्ठिर
     अब्रवीत संनिधौ मातुर दुःखशॊकसमन्विता
 21 गत्वा सुदेव नगरीम अयॊध्यावासिनं नृपम
     ऋतुपर्णं वचॊ बरूहि पतिम अन्यं चिकीर्षती
     आस्थास्यति पुनर भैमी दमयन्ती सवयंवरम
 22 तत्र गच्छन्ति राजानॊ राजपुत्राश च सर्वशः
     यथा च गणितः कालः शवॊभूते स भविष्यति
 23 यदि संभावनीयं ते गच्छ शीघ्रम अरिंदम
     सूर्यॊदये दवितीयं सा भर्तारं वरयिष्यति
     न हि स जञायते वीरॊ नलॊ जीवन मृतॊ ऽपि वा
 24 एवं तया यथॊक्तं वै गत्वा राजानम अब्रवीत
     ऋतुपर्णं महाराज सुदेवॊ बराह्मणस तदा
  1 bṛhadaśva uvāca
      atha dīrghasya kālasya parṇādo nāma vai dvijaḥ
      pratyetya nagaraṃ bhaimīm idaṃ vacanam abravīt
  2 naiṣadhaṃ mṛgayānena damayanti divāniśam
      ayodhyāṃ nagarīṃ gatvā bhāṅgasvarir upasthitaḥ
  3 śrāvitaś ca mayā vākyaṃ tvadīyaṃ sa mahājane
      ṛtuparṇo mahābhāgo yathoktaṃ varavarṇini
  4 tac chrutvā nābravīt kiṃ cid ṛtuparṇo narādhipaḥ
      na ca pāriṣadaḥ kaś cid bhāṣyamāṇo mayāsakṛt
  5 anujñātaṃ tu māṃ rājñā vijane kaś cid abravīt
      ṛtuparṇasya puruṣo bāhuko nāma nāmataḥ
  6 sūtas tasya narendrasya virūpo hrasvabāhukaḥ
      śīghrayāne sukuśalo mṛṣṭakartā ca bhojane
  7 sa viniḥśvasya bahuśo ruditvā ca muhur muhuḥ
      kuśalaṃ caiva māṃ pṛṣṭvā paścād idam abhāṣata
  8 vaiṣamyam api saṃprāptā gopāyanti kulastriyaḥ
      ātmānam ātmanā satyo jitasvargā na saṃśayaḥ
      rahitā bhartṛbhiś caiva na krudhyanti kadā cana
  9 viṣamasthena mūḍhena paribhraṣṭasukhena ca
      yat sā tena parityaktā tatra na kroddhum arhati
  10 prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ
     ādhibhir dahyamānasya śyāmā na kroddhum arhati
 11 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam
     bhraṣṭarājyaṃ śriyā hīnaṃ śyāmā na kroddhum arhati
 12 tasya tad vacanaṃ śrutvā tvarito 'ham ihāgataḥ
     śrutvā pramāṇaṃ bhavatī rājñaś caiva nivedaya
 13 etac chrutvāśrupūrṇākṣī parṇādasya viśāṃ pate
     damayantī raho 'bhyetya mātaraṃ pratyabhāṣata
 14 ayam artho na saṃvedyo bhīme mātaḥ kathaṃ cana
     tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam
 15 yathā na nṛpatir bhīmaḥ pratipadyeta me matam
     tathā tvayā prayattavyaṃ mama cet priyam icchasi
 16 yathā cāhaṃ samānītā sudevenāśu bāndhavān
     tenaiva maṅgalenāśu sudevo yātu māciram
     samānetuṃ nalaṃ mātar ayodhyāṃ nagarīm itaḥ
 17 viśrāntaṃ ca tataḥ paścāt parṇādaṃ dvijasattamam
     arcayām āsa vaidarbhī dhanenātīva bhāminī
 18 nale cehāgate vipra bhūyo dāsyāmi te vasu
     tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati
     yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama
 19 evam ukto 'rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ
     gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ
 20 tataś cānāyya taṃ vipraṃ damayantī yudhiṣṭhira
     abravīt saṃnidhau mātur duḥkhaśokasamanvitā
 21 gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam
     ṛtuparṇaṃ vaco brūhi patim anyaṃ cikīrṣatī
     āsthāsyati punar bhaimī damayantī svayaṃvaram
 22 tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ
     yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati
 23 yadi saṃbhāvanīyaṃ te gaccha śīghram ariṃdama
     sūryodaye dvitīyaṃ sā bhartāraṃ varayiṣyati
     na hi sa jñāyate vīro nalo jīvan mṛto 'pi vā
 24 evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt
     ṛtuparṇaṃ mahārāja sudevo brāhmaṇas tadā


Next: Chapter 69