Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 65

  1 बृहदश्व उवाच
      हृतराज्ये नले भीमः सभार्ये परेष्यतां गते
      दविजान परस्थापयाम आस नलदर्शनकाङ्क्षया
  2 संदिदेश च तान भीमॊ वसु दत्त्वा च पुष्कलम
      मृगयध्वं नलं चैव दमयन्तीं च मे सुताम
  3 अस्मिन कर्मणि निष्पन्ने विज्ञाते निषधाधिपे
      गवां सहस्रं दास्यामि यॊ वस ताव आनयिष्यति
      अग्रहारं च दास्यामि गरामं नगरसंमितम
  4 न चेच छक्याव इहानेतुं दमयन्ती नलॊ ऽपि वा
      जञातमात्रे ऽपि दास्यामि गवां दशशतं धनम
  5 इत्य उक्तास ते ययुर हृष्टा बराह्मणाः सर्वतॊदिशम
      पुरराष्ट्राणि चिन्वन्तॊ नैषधं सह भार्यया
  6 ततश चेदिपुरीं रम्यां सुदेवॊ नाम वै दविजः
      विचिन्वानॊ ऽथ वैदर्भीम अपश्यद राजवेश्मनि
      पुण्याहवाचने राज्ञः सुनन्दा सहितां सथिताम
  7 मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम
      पिनद्धां धूमजालेन परभाम इव विभावसॊः
  8 तां समीक्ष्य विशालाक्षीम अधिकं मलिनां कृशाम
      तर्कयाम आस भैमीति कारणैर उपपादयन
  9 सुदेव उवाच
      यथेयं मे पुरा दृष्टा तथारूपेयम अङ्गना
      कृतार्थॊ ऽसम्य अद्य दृष्ट्वेमां लॊककान्ताम इव शरियम
  10 पूर्णचन्द्राननां शयामां चारुवृत्तपयॊधराम
     कुर्वन्तीं परभया देवीं सर्वा वितिमिरा दिशः
 11 चारुपद्मपलाशाक्षीं मन्मथस्य रतीम इव
     इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभाम इव
 12 विदर्भसरसस तस्माद दैवदॊषाद इवॊद्धृताम
     मलपङ्कानुलिप्ताङ्गीं मृणालीम इव तां भृशम
 13 पौर्णमासीम इव निशां राहुग्रस्तनिशाकराम
     पतिशॊकाकुलां दीनां शुष्कस्रॊतां नदीम इव
 14 विध्वस्तपर्णकमलां वित्रासितविहंगमाम
     हस्तिहस्तपरिक्लिष्टां वयाकुलाम इव पद्मिनीम
 15 सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहॊचिताम
     दह्यमानाम इवॊष्णेन मृणालीम अचिरॊद्धृताम
 16 रूपौदर्यगुणॊपेतां मण्डनार्हाम अमण्डिताम
     चन्द्रलेखाम इव नवां वयॊम्नि नीलाभ्रसंवृताम
 17 कामभॊगैः परियैर हीनां हीनां बन्धुजनेन च
     देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया
 18 भर्ता नाम परं नार्या भूषणं भूषणैर विना
     एषा विरहिता तेन शॊभनापि न शॊभते
 19 दुष्करं कुरुते ऽतयर्थं हीनॊ यद अनया नलः
     धारयत्य आत्मनॊ देहं न शॊकेनावसीदति
 20 इमाम असितकेशान्तां शतपत्रायतेक्षणाम
     सुखार्हां दुःखितां दृष्ट्वा ममापि वयथते मनः
 21 कदा नु खलु दुःखस्य पारं यास्यति वै शुभा
     भर्तुः समागमात साध्वी रॊहिणी शशिनॊ यथा
 22 अस्या नूनं पुनर लाभान नैषधः परीतिम एष्यति
     राजा राज्यपरिभ्रष्टः पुनर लब्ध्वेव मेदिनीम
 23 तुल्यशीलवयॊयुक्तां तुल्याभिजनसंयुताम
     नैषधॊ ऽरहति वैदर्भीं तं चेयम असितेक्षणा
 24 युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतॊ मया
     समाश्वासयितुं भार्यां पतिदर्शनलालसाम
 25 अयम आश्वासयाम्य एनां पूर्णचन्द्र निभाननाम
     अदृष्टपूर्वां दुःखस्य दुःखार्तां धयानतत्पराम
 26 बृहदश्व उवाच
     एवं विमृश्य विविधैः कारणैर लक्षणैश च ताम
     उपगम्य ततॊ भैमीं सुदेवॊ बराह्मणॊ ऽबरवीत
 27 अहं सुदेवॊ वैधर्भि भरातुस ते दयितः सखा
     भीमस्य वचनाद राज्ञस तवाम अन्वेष्टुम इहागतः
 28 कुशली ते पिता राज्ञि जनित्री भरातरश च ते
     आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारुकौ च ते
     तवत्कृते बन्धुवर्गाश च गतसत्त्वा इवासते
 29 अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर
     पर्यपृच्छत ततः सर्वान करमेण सुहृदः सवकान
 30 रुरॊद च भृशं राजन वैदर्भी शॊककर्शिता
     दृष्ट्वा सुदेवं सहसा भरातुर इष्टं दविजॊत्तमम
 31 ततॊ रुदन्तीं तां दृष्ट्वा सुनन्दा शॊककर्शिताम
     सुदेवेन सहैकान्ते कथयन्तीं च भारत
 32 जनित्र्यै परेषयाम आस सैरन्ध्री रुदते भृशम
     बराह्मणेन समागम्य तां वेद यदि मन्यसे
 33 अथ चेदिपतेर माता राज्ञश चान्तःपुरात तदा
     जगाम यत्र सा बाला बराह्मणेन सहाभवत
 34 ततः सुदेवम आनाय्य राजमाता विशां पते
     पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी
 35 कथं च नष्टा जञातिभ्यॊ भर्तुर वा वामलॊचना
     तवया च विदिता विप्र कथम एवंगता सती
 36 एतद इच्छाम्य अहं तवत्तॊ जञातुं सर्वम अशेषतः
     तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम
 37 एवम उक्तस तया राजन सुदेवॊ दविजसत्तमः
     सुखॊपविष्ट आचष्ट दमयन्त्या यथातथम
  1 bṛhadaśva uvāca
      hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate
      dvijān prasthāpayām āsa naladarśanakāṅkṣayā
  2 saṃdideśa ca tān bhīmo vasu dattvā ca puṣkalam
      mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām
  3 asmin karmaṇi niṣpanne vijñāte niṣadhādhipe
      gavāṃ sahasraṃ dāsyāmi yo vas tāv ānayiṣyati
      agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam
  4 na cec chakyāv ihānetuṃ damayantī nalo 'pi vā
      jñātamātre 'pi dāsyāmi gavāṃ daśaśataṃ dhanam
  5 ity uktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiśam
      purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā
  6 tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ
      vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani
      puṇyāhavācane rājñaḥ sunandā sahitāṃ sthitām
  7 mandaprakhyāyamānena rūpeṇāpratimena tām
      pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ
  8 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām
      tarkayām āsa bhaimīti kāraṇair upapādayan
  9 sudeva uvāca
      yatheyaṃ me purā dṛṣṭā tathārūpeyam aṅganā
      kṛtārtho 'smy adya dṛṣṭvemāṃ lokakāntām iva śriyam
  10 pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām
     kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ
 11 cārupadmapalāśākṣīṃ manmathasya ratīm iva
     iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva
 12 vidarbhasarasas tasmād daivadoṣād ivoddhṛtām
     malapaṅkānuliptāṅgīṃ mṛṇālīm iva tāṃ bhṛśam
 13 paurṇamāsīm iva niśāṃ rāhugrastaniśākarām
     patiśokākulāṃ dīnāṃ śuṣkasrotāṃ nadīm iva
 14 vidhvastaparṇakamalāṃ vitrāsitavihaṃgamām
     hastihastaparikliṣṭāṃ vyākulām iva padminīm
 15 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām
     dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām
 16 rūpaudaryaguṇopetāṃ maṇḍanārhām amaṇḍitām
     candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām
 17 kāmabhogaiḥ priyair hīnāṃ hīnāṃ bandhujanena ca
     dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā
 18 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā
     eṣā virahitā tena śobhanāpi na śobhate
 19 duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ
     dhārayaty ātmano dehaṃ na śokenāvasīdati
 20 imām asitakeśāntāṃ śatapatrāyatekṣaṇām
     sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ
 21 kadā nu khalu duḥkhasya pāraṃ yāsyati vai śubhā
     bhartuḥ samāgamāt sādhvī rohiṇī śaśino yathā
 22 asyā nūnaṃ punar lābhān naiṣadhaḥ prītim eṣyati
     rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm
 23 tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām
     naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā
 24 yuktaṃ tasyāprameyasya vīryasattvavato mayā
     samāśvāsayituṃ bhāryāṃ patidarśanalālasām
 25 ayam āśvāsayāmy enāṃ pūrṇacandra nibhānanām
     adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām
 26 bṛhadaśva uvāca
     evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām
     upagamya tato bhaimīṃ sudevo brāhmaṇo 'bravīt
 27 ahaṃ sudevo vaidharbhi bhrātus te dayitaḥ sakhā
     bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ
 28 kuśalī te pitā rājñi janitrī bhrātaraś ca te
     āyuṣmantau kuśalinau tatrasthau dārukau ca te
     tvatkṛte bandhuvargāś ca gatasattvā ivāsate
 29 abhijñāya sudevaṃ tu damayantī yudhiṣṭhira
     paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān
 30 ruroda ca bhṛśaṃ rājan vaidarbhī śokakarśitā
     dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam
 31 tato rudantīṃ tāṃ dṛṣṭvā sunandā śokakarśitām
     sudevena sahaikānte kathayantīṃ ca bhārata
 32 janitryai preṣayām āsa sairandhrī rudate bhṛśam
     brāhmaṇena samāgamya tāṃ veda yadi manyase
 33 atha cedipater mātā rājñaś cāntaḥpurāt tadā
     jagāma yatra sā bālā brāhmaṇena sahābhavat
 34 tataḥ sudevam ānāyya rājamātā viśāṃ pate
     papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī
 35 kathaṃ ca naṣṭā jñātibhyo bhartur vā vāmalocanā
     tvayā ca viditā vipra katham evaṃgatā satī
 36 etad icchāmy ahaṃ tvatto jñātuṃ sarvam aśeṣataḥ
     tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm
 37 evam uktas tayā rājan sudevo dvijasattamaḥ
     sukhopaviṣṭa ācaṣṭa damayantyā yathātatham


Next: Chapter 66