Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 59

  1 नल उवाच
      यथा राज्यं पितुस ते तत तथा मम न संशयः
      न तु तत्र गमिष्यामि विषमस्थः कथं चन
  2 कथं समृद्धॊ गत्वाहं तव हर्षविवर्धनः
      परिद्यूनॊ गमिष्यामि तव शॊकविवर्धनः
  3 बृहदश्व उवाच
      इति बरुवन नलॊ राजा दमयन्तीं पुनः पुनः
      सान्त्वयाम आस कल्याणीं वाससॊ ऽरधेन संवृताम
  4 ताव एकवस्त्रसंवीताव अटमानाव इतस ततः
      कषुत्पिपासापरिश्रान्तौ सभां कां चिद उपेयतुः
  5 तां सभाम उपसंप्राप्य तदा स निषधाधिपः
      वैदर्भ्या सहितॊ राजा निषसाद महीतले
  6 स वै विवस्त्रॊ मलिनॊ विकचः पांसुगुण्ठितः
      दमयन्त्या सह शरान्तः सुष्वाप धरणीतले
  7 दमयन्त्य अपि कल्याणी निद्रयापहृता ततः
      सहसा दुःखम आसाद्य सुकुमारी तपस्विनी
  8 सुप्तायां दमयन्त्यां तु नलॊ राजा विशां पते
      शॊकॊन्मथितचित्तात्मा न सम शेते यथा पुरा
  9 स तद राज्यापहरणं सुहृत्त्यागं च सर्वशः
      वने च तं परिध्वंसं परेक्ष्य चिन्ताम उपेयिवान
  10 किं नु मे सयाद इदं कृत्वा किं नु मे सयाद अकुर्वतः
     किं नु मे मरणं शरेयः परित्यागॊ जनस्य वा
 11 माम इयं हय अनुरक्तेदं दुःखम आप्नॊति मत्कृते
     मद्विहीना तव इयं गच्छेत कदा चित सवजनं परति
 12 मया निःसंशयं दुःखम इयं पराप्स्यत्य अनुत्तमा
     उत्सर्गे संशयः सयात तु विन्देतापि सुखं कव चित
 13 स विनिश्चित्य बहुधा विचार्य च पुनः पुनः
     उत्सर्गे ऽमन्यत शरेयॊ दमयन्त्या नराधिपः
 14 सॊ ऽवस्त्रताम आत्मनश च तस्याश चाप्य एकवस्त्रताम
     चिन्तयित्वाध्यगाद राजा वस्त्रार्धस्यावकर्तनम
 15 कथं वासॊ विकर्तेयं न च बुध्येत मे परिया
     चिन्त्यैवं नैषधॊ राजा सभां पर्यचरत तदा
 16 परिधावन्न अथ नल इतश चेतश च भारत
     आससाद सभॊद्देशे विकॊशं खड्गम उत्तमम
 17 तेनार्धं वाससश छित्त्वा निवस्य च परंतपः
     सुप्ताम उत्सृज्य वैदर्भीं पराद्रवद गतचेतनः
 18 ततॊ निबद्धहृदयः पुनर आगम्य तां सभाम
     दमयन्तीं तथा दृष्ट्वा रुरॊद निषधाधिपः
 19 यां न वायुर न चादित्यः पुरा पश्यति मे परियाम
     सेयम अद्य सभामध्ये शेते भूमाव अनाथवत
 20 इयं वस्त्रावकर्तेन संवीता चारुहासिनी
     उन्मत्तेव वरारॊहा कथं बुद्ध्वा भविष्यति
 21 कथम एका सती भैमी मया विरहिता शुभा
     चरिष्यति वने घॊरे मृगव्यालनिषेविते
 22 गत्वा गत्वा नलॊ राजा पुनर एति सभां मुहुः
     आकृष्यमाणः कलिना सौहृदेनापकृष्यते
 23 दविधेव हृदयं तस्य दुःखितस्याभवत तदा
     दॊलेव मुहुर आयाति याति चैव सभां मुहुः
 24 सॊ ऽपकृष्टस तु कलिना मॊहितः पराद्रवन नलः
     सुप्ताम उत्सृज्य तां भार्यां विलप्य करुणं बहु
 25 नष्टात्मा कलिना सपृष्टस तत तद विगणयन नृपः
     जगामैव वने शून्ये भार्याम उत्सृज्य दुःखितः
  1 nala uvāca
      yathā rājyaṃ pitus te tat tathā mama na saṃśayaḥ
      na tu tatra gamiṣyāmi viṣamasthaḥ kathaṃ cana
  2 kathaṃ samṛddho gatvāhaṃ tava harṣavivardhanaḥ
      paridyūno gamiṣyāmi tava śokavivardhanaḥ
  3 bṛhadaśva uvāca
      iti bruvan nalo rājā damayantīṃ punaḥ punaḥ
      sāntvayām āsa kalyāṇīṃ vāsaso 'rdhena saṃvṛtām
  4 tāv ekavastrasaṃvītāv aṭamānāv itas tataḥ
      kṣutpipāsāpariśrāntau sabhāṃ kāṃ cid upeyatuḥ
  5 tāṃ sabhām upasaṃprāpya tadā sa niṣadhādhipaḥ
      vaidarbhyā sahito rājā niṣasāda mahītale
  6 sa vai vivastro malino vikacaḥ pāṃsuguṇṭhitaḥ
      damayantyā saha śrāntaḥ suṣvāpa dharaṇītale
  7 damayanty api kalyāṇī nidrayāpahṛtā tataḥ
      sahasā duḥkham āsādya sukumārī tapasvinī
  8 suptāyāṃ damayantyāṃ tu nalo rājā viśāṃ pate
      śokonmathitacittātmā na sma śete yathā purā
  9 sa tad rājyāpaharaṇaṃ suhṛttyāgaṃ ca sarvaśaḥ
      vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān
  10 kiṃ nu me syād idaṃ kṛtvā kiṃ nu me syād akurvataḥ
     kiṃ nu me maraṇaṃ śreyaḥ parityāgo janasya vā
 11 mām iyaṃ hy anuraktedaṃ duḥkham āpnoti matkṛte
     madvihīnā tv iyaṃ gacchet kadā cit svajanaṃ prati
 12 mayā niḥsaṃśayaṃ duḥkham iyaṃ prāpsyaty anuttamā
     utsarge saṃśayaḥ syāt tu vindetāpi sukhaṃ kva cit
 13 sa viniścitya bahudhā vicārya ca punaḥ punaḥ
     utsarge 'manyata śreyo damayantyā narādhipaḥ
 14 so 'vastratām ātmanaś ca tasyāś cāpy ekavastratām
     cintayitvādhyagād rājā vastrārdhasyāvakartanam
 15 kathaṃ vāso vikarteyaṃ na ca budhyeta me priyā
     cintyaivaṃ naiṣadho rājā sabhāṃ paryacarat tadā
 16 paridhāvann atha nala itaś cetaś ca bhārata
     āsasāda sabhoddeśe vikośaṃ khaḍgam uttamam
 17 tenārdhaṃ vāsasaś chittvā nivasya ca paraṃtapaḥ
     suptām utsṛjya vaidarbhīṃ prādravad gatacetanaḥ
 18 tato nibaddhahṛdayaḥ punar āgamya tāṃ sabhām
     damayantīṃ tathā dṛṣṭvā ruroda niṣadhādhipaḥ
 19 yāṃ na vāyur na cādityaḥ purā paśyati me priyām
     seyam adya sabhāmadhye śete bhūmāv anāthavat
 20 iyaṃ vastrāvakartena saṃvītā cāruhāsinī
     unmatteva varārohā kathaṃ buddhvā bhaviṣyati
 21 katham ekā satī bhaimī mayā virahitā śubhā
     cariṣyati vane ghore mṛgavyālaniṣevite
 22 gatvā gatvā nalo rājā punar eti sabhāṃ muhuḥ
     ākṛṣyamāṇaḥ kalinā sauhṛdenāpakṛṣyate
 23 dvidheva hṛdayaṃ tasya duḥkhitasyābhavat tadā
     doleva muhur āyāti yāti caiva sabhāṃ muhuḥ
 24 so 'pakṛṣṭas tu kalinā mohitaḥ prādravan nalaḥ
     suptām utsṛjya tāṃ bhāryāṃ vilapya karuṇaṃ bahu
 25 naṣṭātmā kalinā spṛṣṭas tat tad vigaṇayan nṛpaḥ
     jagāmaiva vane śūnye bhāryām utsṛjya duḥkhitaḥ


Next: Chapter 60