Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 57

  1 बृहदश्व उवाच
      दमयन्ती ततॊ दृष्ट्वा पुण्यश्लॊकं नराधिपम
      उन्मत्तवद अनुन्मत्ता देवने गतचेतसाम
  2 भयशॊकसमाविष्टा राजन भीमसुता ततः
      चिन्तयाम आस तत कार्यं सुमहत पार्थिवं परति
  3 सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम
      नलं च हृतसर्वस्वम उपलभ्येदम अब्रवीत
  4 बृहत्सेने वरजामात्यान आनाय्य नलशासनात
      आचक्ष्व यद धृतं दरव्यम अवशिष्टं च यद वसु
  5 ततस ते मन्त्रिणः सर्वे विज्ञाय नलशासनम
      अपि नॊ भागधेयं सयाद इत्य उक्त्वा पुनर आव्रजन
  6 तास तु सर्वाः परकृतयॊ दवितीयं समुपस्थिताः
      नयवेदयद भीमसुता न च तत परत्यनन्दत
  7 वाक्यम अप्रतिनन्दन्तं भर्तारम अभिवीक्ष्य सा
      दमयन्ती पुनर वेश्म वरीडिता परविवेश ह
  8 निशम्य सततं चाक्षान पुण्यश्लॊकपराङ्मुखान
      नलं च हृतसर्वस्वं धात्रीं पुनर उवाच ह
  9 बृहत्सेने पुनर गच्छ वार्ष्णेयं नलशासनात
      सूतम आनय कल्याणि महत कार्यम उपस्थितम
  10 बृहत्सेना तु तच छरुत्वा दमयन्त्याः परभाषितम
     वार्ष्णेयम आनयाम आस पुरुषैर आप्तकारिभिः
 11 वार्ष्णेयं तु ततॊ भैमी सान्त्वयञ शलक्ष्णया गिरा
     उवाच देशकालज्ञा पराप्तकालम अनिन्दिता
 12 जानीषे तवं यथा राजा सम्यग्वृत्तः सदा तवयि
     तस्य तवं विषमस्थस्य साहाय्यं कर्तुम अर्हसि
 13 यथा यथा हि नृपतिः पुष्करेणेह जीयते
     तथा तथास्य दयूते वै रागॊ भूयॊ ऽभिवर्धते
 14 यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः
     तथा विपर्ययश चापि नलस्याक्षेषु दृश्यते
 15 सुहृत्स्वजनवाक्यानि यथावन न शृणॊति च
     नूनं मन्ये न शेषॊ ऽसति नैषधस्य महात्मनः
 16 यत्र मे वचनं राजा नाभिनन्दति मॊहितः
     शरणं तवां परपन्नास्मि सारथे कुरु मद्वचः
     न हि मे शुध्यते भावः कदा चिद विनशेद इति
 17 नलस्य दयितान अश्वान यॊजयित्वा महाजवान
     इदम आरॊप्य मिथुनं कुण्डिनं यातुम अर्हसि
 18 मम जञातिषु निक्षिप्य दारकौ सयन्दनं तथा
     अश्वांश चैतान यथाकामं वस वान्यत्र गच्छ वा
 19 दमयन्त्यास तु तद वाक्यं वार्ष्णेयॊ नलसारथिः
     नयवेदयद अशेषेण नलामात्येषु मुख्यशः
 20 तैः समेत्य विनिश्चित्य सॊ ऽनुज्ञातॊ महीपते
     ययौ मिथुनम आरॊप्य विदर्भांस तेन वाहिना
 21 हयांस तत्र विनिक्षिप्य सूतॊ रथवरं च तम
     इन्द्रसेनां च तां कन्याम इन्द्रसेनं च बालकम
 22 आमन्त्र्य भीमं राजानम आर्तः शॊचन नलं नृपम
     अटमानस ततॊ ऽयॊध्यां जगाम नगरीं तदा
 23 ऋतुपर्णं स राजानम उपतस्थे सुदुःखितः
     भृतिं चॊपययौ तस्य सारथ्येन महीपते
  1 bṛhadaśva uvāca
      damayantī tato dṛṣṭvā puṇyaślokaṃ narādhipam
      unmattavad anunmattā devane gatacetasām
  2 bhayaśokasamāviṣṭā rājan bhīmasutā tataḥ
      cintayām āsa tat kāryaṃ sumahat pārthivaṃ prati
  3 sā śaṅkamānā tatpāpaṃ cikīrṣantī ca tatpriyam
      nalaṃ ca hṛtasarvasvam upalabhyedam abravīt
  4 bṛhatsene vrajāmātyān ānāyya nalaśāsanāt
      ācakṣva yad dhṛtaṃ dravyam avaśiṣṭaṃ ca yad vasu
  5 tatas te mantriṇaḥ sarve vijñāya nalaśāsanam
      api no bhāgadheyaṃ syād ity uktvā punar āvrajan
  6 tās tu sarvāḥ prakṛtayo dvitīyaṃ samupasthitāḥ
      nyavedayad bhīmasutā na ca tat pratyanandata
  7 vākyam apratinandantaṃ bhartāram abhivīkṣya sā
      damayantī punar veśma vrīḍitā praviveśa ha
  8 niśamya satataṃ cākṣān puṇyaślokaparāṅmukhān
      nalaṃ ca hṛtasarvasvaṃ dhātrīṃ punar uvāca ha
  9 bṛhatsene punar gaccha vārṣṇeyaṃ nalaśāsanāt
      sūtam ānaya kalyāṇi mahat kāryam upasthitam
  10 bṛhatsenā tu tac chrutvā damayantyāḥ prabhāṣitam
     vārṣṇeyam ānayām āsa puruṣair āptakāribhiḥ
 11 vārṣṇeyaṃ tu tato bhaimī sāntvayañ ślakṣṇayā girā
     uvāca deśakālajñā prāptakālam aninditā
 12 jānīṣe tvaṃ yathā rājā samyagvṛttaḥ sadā tvayi
     tasya tvaṃ viṣamasthasya sāhāyyaṃ kartum arhasi
 13 yathā yathā hi nṛpatiḥ puṣkareṇeha jīyate
     tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate
 14 yathā ca puṣkarasyākṣā vartante vaśavartinaḥ
     tathā viparyayaś cāpi nalasyākṣeṣu dṛśyate
 15 suhṛtsvajanavākyāni yathāvan na śṛṇoti ca
     nūnaṃ manye na śeṣo 'sti naiṣadhasya mahātmanaḥ
 16 yatra me vacanaṃ rājā nābhinandati mohitaḥ
     śaraṇaṃ tvāṃ prapannāsmi sārathe kuru madvacaḥ
     na hi me śudhyate bhāvaḥ kadā cid vinaśed iti
 17 nalasya dayitān aśvān yojayitvā mahājavān
     idam āropya mithunaṃ kuṇḍinaṃ yātum arhasi
 18 mama jñātiṣu nikṣipya dārakau syandanaṃ tathā
     aśvāṃś caitān yathākāmaṃ vasa vānyatra gaccha vā
 19 damayantyās tu tad vākyaṃ vārṣṇeyo nalasārathiḥ
     nyavedayad aśeṣeṇa nalāmātyeṣu mukhyaśaḥ
 20 taiḥ sametya viniścitya so 'nujñāto mahīpate
     yayau mithunam āropya vidarbhāṃs tena vāhinā
 21 hayāṃs tatra vinikṣipya sūto rathavaraṃ ca tam
     indrasenāṃ ca tāṃ kanyām indrasenaṃ ca bālakam
 22 āmantrya bhīmaṃ rājānam ārtaḥ śocan nalaṃ nṛpam
     aṭamānas tato 'yodhyāṃ jagāma nagarīṃ tadā
 23 ṛtuparṇaṃ sa rājānam upatasthe suduḥkhitaḥ
     bhṛtiṃ copayayau tasya sārathyena mahīpate


Next: Chapter 58