Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 49

  1 [ज]
      अस्त्रहेतॊर गते पार्थे शक्र लॊकं महात्मनि
      युधिष्ठिरप्रभृतयः किम अकुर्वन्त पाण्डवाः
  2 [व]
      अस्त्रहेतॊर गते पार्थे शक्र लॊकं महात्मनि
      नयवसन कृष्णया सार्धं काम्यके पुरुषर्षभाः
  3 ततः कदा चिद एकान्ते विविक्त इव शाद्वले
      दुःखार्ता भरतश्रेष्ठा निषेदुः सह कृष्णया
      धनंजयं शॊचमानाः साश्रुकण्ठाः सुदुःखिताः
  4 तद वियॊगाद धि तान सर्वाञ शॊकः समभिपुप्लुवे
      धनंजय वियॊगाच च राज्यनाशाश च दुःखिताः
  5 अथ भीमॊ महाबाहुर युधिष्ठिरम अभाषत
      निदेशात ते महाराज गतॊ ऽसौ पुरुषर्षभः
      अर्जुनः पाण्डुपुत्राणां यस्मिन पराणाः परतिष्ठिताः
  6 यस्मिन विनष्टे पाञ्चालाः सह पुत्रैस तथा वयम
      सात्यकिर वासुदेवश च विनश्येयुर असंशयम
  7 यॊ ऽसौ गच्छति तेजस्वी बहून कलेशान अचिन्तयन
      भवन नियॊगाद बीभत्सुस ततॊ दुःखतरं नु किम
  8 यस्य बाहू समाश्रित्य वयं सर्वे महात्मनः
      मन्यामहे जितान आजौ परान पराप्तां च मेदिनीम
  9 यस्य परभावान न मया सभामध्ये धनुष्मतः
      नीता लॊकम अमुं सर्वे धार्तराष्ट्राः स सौबलाः
  10 ते वयं बाहुबलिनः करॊधम उत्थितम आत्मनः
     सहामहे भवन मूलं वासुदेवेन पालिताः
 11 वयं हि सह कृष्णेन हत्वा कर्ण मुखान परान
     सवबाहुविजितां कृत्स्नां परशासेम वसुंधराम
 12 भवतॊ दयूतदॊषेण सर्वे वयम उपप्लुताः
     अहीन पौरुषा राजन बलिभिर बलवत्तमाः
 13 कषात्रं धर्मं महाराज समवेक्षितुम अर्हसि
     न हि धर्मॊ महाराज कषत्रियस्य वनाश्रयः
     राज्यम एव परं धर्मं कषत्रियस्य विदुर बुधाः
 14 स कषत्रधर्मविद राजन मा धर्म्यान नीनशः पथः
     पराग दवादश समा राजन धार्तराष्ट्रान निहन्महि
 15 निवर्त्य च वनात पार्थम आनाय्य च जनार्दनम
     वयूढानीकान महाराज जवेनैव महाहवे
     धार्तराष्ट्रान अमुं लॊकं गमयामि विशां पते
 16 सर्वान अहं हनिष्यामि धार्तराष्ट्रान स सौबलान
     दुर्यॊधनं च कर्णं च यॊ वान्यः परतियॊत्स्यते
 17 मया परशमिते पश्चात तवम एष्यसि वनात पुनः
     एवं कृते न ते दॊषॊ भविष्यति विशां पते
 18 यज्ञैश च विविधैस तात कृतं पापम अरिंदम
     अवधूय महाराज गच्छेम सवर्गम उत्तमम
 19 एवम एतद भवेद राजन यदि राजा न बालिशः
     अस्माकं दीर्घसूत्रः सयाद भवान धर्मपरायणः
 20 निकृत्या निकृतिप्रज्ञा हन्तव्या इति निश्चयः
     न हि नैकृतिकं हत्वा निकृत्या पापम उच्यते
 21 तथा भारत धर्मेषु धर्मज्ञैर इह दृश्यते
     अहॊरात्रं महाराज तुल्यं संवत्सरेण हि
 22 तथैव वेद वचनं शरूयते नित्यदा विभॊ
     संवत्सरॊ महाराज पूर्णॊ भवति कृच्छ्रतः
 23 यदि वेदाः परमाणं ते दिवसाद ऊर्ध्वम अच्युत
     तरयॊदश समाः कालॊ जञायतां परिनिष्ठितः
 24 कालॊ दुर्यॊधनं हन्तुं सानुबन्धम अरिंदम
     एकाग्रां पृथिवीं सर्वां पुरा राजन करॊति सः
 25 एवं बरुवाणं भीमं तु धर्मराजॊ युधिष्ठिरः
     उवाच सान्त्वयन राजा मूर्ध्न्य उपाघ्राय पाण्डवम
 26 असंशयं महाबाहॊ हनिष्यसि सुयॊधनम
     वर्षात तरयॊदशाद ऊर्ध्वं सह गाण्डीवधन्वना
 27 यच च मा भाषसे पार्थ पराप्तः काल इति परभॊ
     अनृतं नॊत्सहे वक्तुं न हय एतन मयि विद्यते
 28 अन्तरेणापि कौन्तेय निकृतिं पापनिश्चयम
     हन्ता तवम असि दुर्धर्ष सानुबन्धं सुयॊधनम
 29 एवं बरुवति भीमं तु धर्मराजे युधिष्ठिरे
     आजगाम महाभागॊ बृहदश्वॊ महान ऋषिः
 30 तम अभिप्रेक्ष्य धर्मात्मा संप्राप्तं धर्मचारिणम
     शास्त्रवन मधुपर्केण पूजयाम आस धर्मराट
 31 आश्वस्तं चैनम आसीनम उपासीनॊ युधिष्ठिरः
     अभिप्रेक्ष्य महाबाहुः कृपणं बह्व अभाषत
 32 अक्षद्यूतेन भगवन धनं राज्यं च मे हृतम
     आहूय निकृतिप्रज्ञैः कितवैर अक्षकॊविदैः
 33 अनक्ष जञस्य हि सतॊ निकृत्या पापनिश्चयैः
     भार्या च मे सभां नीता पराणेभ्यॊ ऽपि गरीयसी
 34 अस्ति राजा मया कश चिद अल्पभाग्यतरॊ भुवि
     भवता दृष्टपूर्वॊ वा शरुतपूर्वॊ ऽपि वा भवेत
     न मत्तॊ दुःखिततरः पुमान अस्तीति मे मतिः
 35 [ब]
     यद बरवीषि महाराज न मत्तॊ विद्यते कव चित
     अल्पभाग्यतरः कश चित पुमान अस्तीति पाण्डव
 36 अत्र ते कथयिष्यामि यदि शुश्रूषसे ऽनघ
     यस तवत्तॊ दुःखिततरॊ राजासीत पृथिवीपते
 37 अथैनम अब्रवीद राजा बरवीतु भगवान इति
     इमाम अवस्थां संप्राप्तं शरॊतुम इच्छामि पार्थिव
 38 [ब]
     शृणु राजन्न अवहितः सह भरातृभिर अच्युत
     यस तवत्तॊ दुःखिततरॊ राजासीत पृथिवीपते
 39 निषधेषु महीपालॊ वीरसेन इति सम ह
     तस्य पुत्रॊ ऽभवन नाम्ना नलॊ धर्मार्थदर्शिवान
 40 स निकृत्या जितॊ राजा पुष्करेणेति नः शरुतम
     वनवासम अदुःखार्हॊ भार्यया नयवसत सह
 41 न तस्याश्वॊ न च रथॊ न भराता न च बान्धवाः
     वने निवसतॊ राजञ शिष्यन्ते सम कदा चन
 42 भवान हि संवृतॊ वीरैर भरातृभिर देव संमितैः
     बरह्मकल्पैर दविजाग्र्यैश च तस्मान नार्हसि शॊचितुम
 43 [य]
     विस्तरेणाहम इच्छामि नलस्य सुमहात्मनः
     चरितं वदतां शरेष्ठ तन ममाख्यातुम अर्हसि
  1 [j]
      astrahetor gate pārthe śakra lokaṃ mahātmani
      yudhiṣṭhiraprabhṛtayaḥ kim akurvanta pāṇḍavāḥ
  2 [v]
      astrahetor gate pārthe śakra lokaṃ mahātmani
      nyavasan kṛṣṇayā sārdhaṃ kāmyake puruṣarṣabhāḥ
  3 tataḥ kadā cid ekānte vivikta iva śādvale
      duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kṛṣṇayā
      dhanaṃjayaṃ śocamānāḥ sāśrukaṇṭhāḥ suduḥkhitāḥ
  4 tad viyogād dhi tān sarvāñ śokaḥ samabhipupluve
      dhanaṃjaya viyogāc ca rājyanāśāś ca duḥkhitāḥ
  5 atha bhīmo mahābāhur yudhiṣṭhiram abhāṣata
      nideśāt te mahārāja gato 'sau puruṣarṣabhaḥ
      arjunaḥ pāṇḍuputrāṇāṃ yasmin prāṇāḥ pratiṣṭhitāḥ
  6 yasmin vinaṣṭe pāñcālāḥ saha putrais tathā vayam
      sātyakir vāsudevaś ca vinaśyeyur asaṃśayam
  7 yo 'sau gacchati tejasvī bahūn kleśān acintayan
      bhavan niyogād bībhatsus tato duḥkhataraṃ nu kim
  8 yasya bāhū samāśritya vayaṃ sarve mahātmanaḥ
      manyāmahe jitān ājau parān prāptāṃ ca medinīm
  9 yasya prabhāvān na mayā sabhāmadhye dhanuṣmataḥ
      nītā lokam amuṃ sarve dhārtarāṣṭrāḥ sa saubalāḥ
  10 te vayaṃ bāhubalinaḥ krodham utthitam ātmanaḥ
     sahāmahe bhavan mūlaṃ vāsudevena pālitāḥ
 11 vayaṃ hi saha kṛṣṇena hatvā karṇa mukhān parān
     svabāhuvijitāṃ kṛtsnāṃ praśāsema vasuṃdharām
 12 bhavato dyūtadoṣeṇa sarve vayam upaplutāḥ
     ahīna pauruṣā rājan balibhir balavattamāḥ
 13 kṣātraṃ dharmaṃ mahārāja samavekṣitum arhasi
     na hi dharmo mahārāja kṣatriyasya vanāśrayaḥ
     rājyam eva paraṃ dharmaṃ kṣatriyasya vidur budhāḥ
 14 sa kṣatradharmavid rājan mā dharmyān nīnaśaḥ pathaḥ
     prāg dvādaśa samā rājan dhārtarāṣṭrān nihanmahi
 15 nivartya ca vanāt pārtham ānāyya ca janārdanam
     vyūḍhānīkān mahārāja javenaiva mahāhave
     dhārtarāṣṭrān amuṃ lokaṃ gamayāmi viśāṃ pate
 16 sarvān ahaṃ haniṣyāmi dhārtarāṣṭrān sa saubalān
     duryodhanaṃ ca karṇaṃ ca yo vānyaḥ pratiyotsyate
 17 mayā praśamite paścāt tvam eṣyasi vanāt punaḥ
     evaṃ kṛte na te doṣo bhaviṣyati viśāṃ pate
 18 yajñaiś ca vividhais tāta kṛtaṃ pāpam ariṃdama
     avadhūya mahārāja gacchema svargam uttamam
 19 evam etad bhaved rājan yadi rājā na bāliśaḥ
     asmākaṃ dīrghasūtraḥ syād bhavān dharmaparāyaṇaḥ
 20 nikṛtyā nikṛtiprajñā hantavyā iti niścayaḥ
     na hi naikṛtikaṃ hatvā nikṛtyā pāpam ucyate
 21 tathā bhārata dharmeṣu dharmajñair iha dṛśyate
     ahorātraṃ mahārāja tulyaṃ saṃvatsareṇa hi
 22 tathaiva veda vacanaṃ śrūyate nityadā vibho
     saṃvatsaro mahārāja pūrṇo bhavati kṛcchrataḥ
 23 yadi vedāḥ pramāṇaṃ te divasād ūrdhvam acyuta
     trayodaśa samāḥ kālo jñāyatāṃ pariniṣṭhitaḥ
 24 kālo duryodhanaṃ hantuṃ sānubandham ariṃdama
     ekāgrāṃ pṛthivīṃ sarvāṃ purā rājan karoti saḥ
 25 evaṃ bruvāṇaṃ bhīmaṃ tu dharmarājo yudhiṣṭhiraḥ
     uvāca sāntvayan rājā mūrdhny upāghrāya pāṇḍavam
 26 asaṃśayaṃ mahābāho haniṣyasi suyodhanam
     varṣāt trayodaśād ūrdhvaṃ saha gāṇḍīvadhanvanā
 27 yac ca mā bhāṣase pārtha prāptaḥ kāla iti prabho
     anṛtaṃ notsahe vaktuṃ na hy etan mayi vidyate
 28 antareṇāpi kaunteya nikṛtiṃ pāpaniścayam
     hantā tvam asi durdharṣa sānubandhaṃ suyodhanam
 29 evaṃ bruvati bhīmaṃ tu dharmarāje yudhiṣṭhire
     ājagāma mahābhāgo bṛhadaśvo mahān ṛṣiḥ
 30 tam abhiprekṣya dharmātmā saṃprāptaṃ dharmacāriṇam
     śāstravan madhuparkeṇa pūjayām āsa dharmarāṭ
 31 āśvastaṃ cainam āsīnam upāsīno yudhiṣṭhiraḥ
     abhiprekṣya mahābāhuḥ kṛpaṇaṃ bahv abhāṣata
 32 akṣadyūtena bhagavan dhanaṃ rājyaṃ ca me hṛtam
     āhūya nikṛtiprajñaiḥ kitavair akṣakovidaiḥ
 33 anakṣa jñasya hi sato nikṛtyā pāpaniścayaiḥ
     bhāryā ca me sabhāṃ nītā prāṇebhyo 'pi garīyasī
 34 asti rājā mayā kaś cid alpabhāgyataro bhuvi
     bhavatā dṛṣṭapūrvo vā śrutapūrvo 'pi vā bhavet
     na matto duḥkhitataraḥ pumān astīti me matiḥ
 35 [b]
     yad bravīṣi mahārāja na matto vidyate kva cit
     alpabhāgyataraḥ kaś cit pumān astīti pāṇḍava
 36 atra te kathayiṣyāmi yadi śuśrūṣase 'nagha
     yas tvatto duḥkhitataro rājāsīt pṛthivīpate
 37 athainam abravīd rājā bravītu bhagavān iti
     imām avasthāṃ saṃprāptaṃ śrotum icchāmi pārthiva
 38 [b]
     śṛṇu rājann avahitaḥ saha bhrātṛbhir acyuta
     yas tvatto duḥkhitataro rājāsīt pṛthivīpate
 39 niṣadheṣu mahīpālo vīrasena iti sma ha
     tasya putro 'bhavan nāmnā nalo dharmārthadarśivān
 40 sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam
     vanavāsam aduḥkhārho bhāryayā nyavasat saha
 41 na tasyāśvo na ca ratho na bhrātā na ca bāndhavāḥ
     vane nivasato rājañ śiṣyante sma kadā cana
 42 bhavān hi saṃvṛto vīrair bhrātṛbhir deva saṃmitaiḥ
     brahmakalpair dvijāgryaiś ca tasmān nārhasi śocitum
 43 [y]
     vistareṇāham icchāmi nalasya sumahātmanaḥ
     caritaṃ vadatāṃ śreṣṭha tan mamākhyātum arhasi


Next: Chapter 50