Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 47

  1 [ज]
      यद इदं शॊचितं राज्ञा धृतराष्ट्रेण वै मुने
      परव्राज्य पाण्डवान वीरान सर्वम एतन निरर्थकम
  2 कथं हि राजा पुत्रं सवम उपेक्षेताल्प चेतसम
      दुर्यॊधनं पाण्डुपुत्रान कॊपयानं महारथान
  3 किम आसीत पाण्डुपुत्राणां वने भॊजनम उच्यताम
      वानेयम अथ वा कृष्टम एतद आख्यातु मे भवान
  4 [वै]
      वानेयं च मृगांश चैव शुद्धैर बाणैर निपातितान
      बराह्मणानां निवेद्याग्रम अभुञ्जन पुरुषर्षभाः
  5 तांस तु शूरान महेष्वासांस तदा निवसतॊ वने
      अन्वयुर बराह्मणा राजन साग्नयॊ ऽनङ्गयस तथा
  6 बराह्मणानां सहस्राणि सनातकानां महात्मनाम
      दश मॊक्षविदां तद्वद यान बिभर्ति युधिष्ठिरः
  7 रुरून कृष्णमृगांश चैव मेध्यांश चान्यान वनेचरान
      बाणैर उन्मथ्य विधिवद बराह्मणेभ्यॊ नयवेदयत
  8 न तत्र कश चिद दुर्वर्णॊ वयाधितॊ वाप्य अदृश्यत
      कृशॊ वा दुर्बलॊ वापि दीनॊ भीतॊ ऽपि वा नरः
  9 पुत्रान इव परियाञ जञातीन भरातॄन इव सहॊदरान
      पुपॊष कौरवश्रेष्ठॊ धर्मराजॊ युधिष्ठिरः
  10 पतींश च दरौपदी सर्वान दविजांश चैव यशस्विनी
     मातेव भॊजयित्वाग्रे शिष्टम आहारयत तदा
 11 पराचीं राजा दक्षिणां भीमसेनॊ; यमौ परतीचीम अथ वाप्य उदीचीम
     धनुर्धरा मांसहेतॊर मृगाणां; कषयं चक्रुर नित्यम एवॊपगम्य
 12 तथा तेषां वसतां काम्यके वै; विहीनानाम अर्जुनेनॊत्सुकानाम
     पञ्चैव वर्षाणि तदा वयतीयुर; अधीयतां जपतां जुह्वतां च
  1 [j]
      yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune
      pravrājya pāṇḍavān vīrān sarvam etan nirarthakam
  2 kathaṃ hi rājā putraṃ svam upekṣetālpa cetasam
      duryodhanaṃ pāṇḍuputrān kopayānaṃ mahārathān
  3 kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām
      vāneyam atha vā kṛṣṭam etad ākhyātu me bhavān
  4 [vai]
      vāneyaṃ ca mṛgāṃś caiva śuddhair bāṇair nipātitān
      brāhmaṇānāṃ nivedyāgram abhuñjan puruṣarṣabhāḥ
  5 tāṃs tu śūrān maheṣvāsāṃs tadā nivasato vane
      anvayur brāhmaṇā rājan sāgnayo 'naṅgayas tathā
  6 brāhmaṇānāṃ sahasrāṇi snātakānāṃ mahātmanām
      daśa mokṣavidāṃ tadvad yān bibharti yudhiṣṭhiraḥ
  7 rurūn kṛṣṇamṛgāṃś caiva medhyāṃś cānyān vanecarān
      bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat
  8 na tatra kaś cid durvarṇo vyādhito vāpy adṛśyata
      kṛśo vā durbalo vāpi dīno bhīto 'pi vā naraḥ
  9 putrān iva priyāñ jñātīn bhrātṝn iva sahodarān
      pupoṣa kauravaśreṣṭho dharmarājo yudhiṣṭhiraḥ
  10 patīṃś ca draupadī sarvān dvijāṃś caiva yaśasvinī
     māteva bhojayitvāgre śiṣṭam āhārayat tadā
 11 prācīṃ rājā dakṣiṇāṃ bhīmaseno; yamau pratīcīm atha vāpy udīcīm
     dhanurdharā māṃsahetor mṛgāṇāṃ; kṣayaṃ cakrur nityam evopagamya
 12 tathā teṣāṃ vasatāṃ kāmyake vai; vihīnānām arjunenotsukānām
     pañcaiva varṣāṇi tadā vyatīyur; adhīyatāṃ japatāṃ juhvatāṃ ca


Next: Chapter 48