Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 30

  1 [य]
      करॊधॊ हन्ता मनुष्याणां करॊधॊ भावयिता पुनः
      इति विद्धि महाप्राज्ञे करॊधमूलौ भवाभवौ
  2 यॊ हि संहरते करॊधं भावस तस्य सुशॊभने
      यः पुनः पुरुषः करॊधं नित्यां न सहते शुभे
      तस्याभावाय भवति करॊधः परमदारुणः
  3 करॊधमूलॊ विनाशॊ हि परजानाम इह दृश्यते
      तत कथं मादृशः करॊधम उत्सृजेल लॊकनाशनम
  4 करुद्धः पापं नरः कुर्यात करुद्धॊ हन्याद गुरून अपि
      करुद्धः परुषया वाचा शरेयसॊ ऽपय अवमन्यते
  5 वाच्यावाच्ये हि कुपितॊ न परजानाति कर्हि चित
      नाकार्यम अस्ति करुद्धस्य नावाच्यं विद्यते तथा
  6 हिंस्यात करॊधाद अवध्यांश च वध्यान संपूजयेद अपि
      आत्मानम अपि च करुद्धः परेषयेद यमसादनम
  7 एतान दॊषान परपश्यद्भिर जितः करॊधॊ मनीषिभिः
      इच्छद्भिः परमं शरेय इह चामुत्र चॊत्तमम
  8 तं करॊधं वर्जितं धीरैः कथम अस्मद्विधश चरेत
      एतद दरौपदि संधाय न मे मन्युः परवर्धते
  9 आत्मानं च परं चैव तरायते महतॊ भयात
      करुध्यन्तम अप्रतिक्रुध्यन दवयॊर एष चिकित्सकः
  10 मूढॊ यदि कलिश्यमानः करुध्यते ऽशक्तिमान नरः
     बलीयसां मनुष्याणां तयजत्य आत्मानम अन्ततः
 11 तस्यात्मानं संत्यजतॊ लॊका नश्यन्त्य अनात्मनः
     तस्माद दरौपद्य अशक्तस्य मन्यॊर नियमनं समृतम
 12 विद्वांस तथैव यः शक्तः कलिश्यमानॊ न कुप्यति
     स नाशयित्वा कलेष्टारं परलॊके च नन्दति
 13 तस्माद बलवता चैव दुर्बलेन च नित्यदा
     कषन्तव्यं पुरुषेणाहुर आपत्स्व अपि विजानता
 14 मन्यॊर हि विजयं कृष्णे परशंसन्तीह साधवः
     कषमावतॊ जयॊ नित्यं साधॊर इह सतां मतम
 15 सत्यं चानृततः शरेयॊ नृशंसाच चानृशंसता
     तम एवं बहुदॊषं तु करॊधं साधु विवर्जितम
     मादृशः परसृजेत कस्मात सुयॊधन वधाद अपि
 16 तेजस्वीति यम आहुर वै पण्डिता दीर्घदर्शिनः
     न करॊधॊ ऽभयन्तरस तस्य भवतीति विनिश्चितम
 17 यस तु करॊधं समुत्पन्नं परज्ञया परतिबाधते
     तेजस्विनं तं विद्वांसॊ मन्यन्ते तत्त्वदर्शिनः
 18 करुद्धॊ हि कायं सुश्रॊणि न यथावत परपश्यति
     न कार्यं न च मर्यादां नरः करुद्धॊ ऽनुपश्यति
 19 हन्त्य अवध्यान अपि करुद्धॊ गुरून रूक्षैस तुदत्य अपि
     तस्मात तेजसि कर्तव्ये करॊधॊ दूरात परतिष्ठितः
 20 दाक्ष्यं हय अमर्षः शौर्यं च शीघ्रत्वम इति तेजसः
     गुणाः करॊधाभिभूतेन न शक्याः पराप्तुम अञ्जसा
 21 करॊधं तयक्त्वा तु पुरुषः सम्यक तेजॊ ऽभिपद्यते
     कालयुक्तं महाप्राज्ञे करुद्धैस तेजः सुदुःसहम
 22 करॊधस तव अपण्डितैः शश्वत तेज इत्य अभिधीयते
     रजस तल लॊकनाशाय विहितं मानुषान परति
 23 तस्माच छश्वत तयजेत करॊधं पुरुषः सम्यग आचरन
     शरेयान सवधर्मानपगॊ न करुद्ध इति निश्चितम
 24 यदि सर्वम अबुद्धीनाम अतिक्रान्तम अमेधसाम
     अतिक्रमॊ मद्विधस्य कथं सवित सयाद अनिन्दिते
 25 यदि न सयुर मनुष्येषु कषमिणः पृथिवीसमाः
     न सयात संधिर मनुष्याणां करॊधमूलॊ हि विग्रहः
 26 अभिषक्तॊ हय अभिषजेद आहन्याद गुरुणा हतः
     एवं विनाशॊ भूतानाम अधर्मः परथितॊ भवेत
 27 आक्रुष्टः पुरुषः सर्वः परत्याक्रॊशेद अनन्तरम
     परतिहन्याद धतश चैव तथा हिंस्याच च हिंसितः
 28 हन्युर हि पितरः पुत्रान पुत्राश चापि तथा पितॄन
     हन्युश च पतयॊ भार्याः पतीन भार्यास तथैव च
 29 एवं संकुपिते लॊके जन्म कृष्णे न विद्यते
     परजानां संधिमूलं हि जन्म विद्धि शुभानने
 30 ताः कषीयेरन परजाः सर्वाः कषिप्रं दरौपदि तादृशे
     तस्मान मन्युर विनाशाय परजानाम अभवाय च
 31 यस्मात तु लॊके दृश्यन्ते कषमिणः पृथिवीसमाः
     तस्माज जन्म च भूतानां भवश च परतिपद्यते
 32 कषन्तव्यं पुरुषेणेह सर्वास्व आपत्सु शॊभने
     कषमा भवॊ हि भूतानां जन्म चैव परकीर्तितम
 33 आक्रुष्टस ताडितः करुद्धः कषमते यॊ बलीयसा
     यश च नित्यं जितक्रॊधॊ विद्वान उत्तमपूरुषः
 34 परभाववान अपि नरस तस्य लॊकाः सनातनाः
     करॊधनस तव अल्पविज्ञानः परेत्य चेह च नश्यति
 35 अत्राप्य उदाहरन्तीमा गाथा नित्यं कषमावताम
     गीताः कषमावता कृष्णे काश्यपेन महात्मना
 36 कषमा धर्मः कषमा यज्ञः कषमा वेदाः कषमा शरुतम
     यस ताम एवं विजानाति स सर्वं कषन्तुम अर्हति
 37 कषमा बरह्म कषमा सत्यं कषमा भूतं च भावि च
     कषमा तपः कषमा शौचं कषमया चॊद्धृतं जगत
 38 अति बरह्मविदां लॊकान अति चापि तपस्विनाम
     अति यज्ञविदां चैव कषमिणः पराप्नुवन्ति तान
 39 कषमा तेजस्विनां तेजः कषमा बरह्म तपस्विनाम
     कषमा सत्यं सत्यवतां कषमा दानं कषमायशः
 40 तां कषमाम ईदृशीं कृष्णे कथम अस्मद्विधस तयजेत
     यस्यां बरह्म च सत्यं च यज्ञा लॊकाश च विष्ठिताः
     भुज्यन्ते यज्वनां लॊकाः कषमिणाम अपरे तथा
 41 कषन्तव्यम एव सततं पुरुषेण विजानता
     यदा हि कषमते सर्वं बरह्म संपद्यते तदा
 42 कषमावताम अयं लॊकः परश चैव कषमावताम
     इह संमानम ऋच्छन्ति परत्र च शुभां गतिम
 43 येषां मन्युर मनुष्याणां कषमया निहितस तदा
     तेषां परतरे लॊकास तस्मात कषान्तिः परा मता
 44 इति गीताः काश्यपेन गाथा नित्यं कषमावताम
     शरुत्वा गाथाः कषमायास तवं तुष्य दरौपदि मा करुधः
 45 पितामहः शांतनवः शमं संपूजयिष्यति
     आचार्यॊ विदुरः कषत्ता शमम एव वदिष्यतः
     कृपश च संजयश चैव शमम एव वदिष्यतः
 46 सॊमदत्तॊ युयुत्सुश च दरॊणपुत्रस तथैव च
     पितामहश च नॊ वयासः शमं वदति नित्यशः
 47 एतैर हि राजा नियतं चॊद्यमानं शमं परति
     राज्यं दातेति मे बुद्धिर न चेल लॊभान नशिष्यति
 48 कालॊ ऽयं दारुणः पराप्तॊ भरतानाम अभूतये
     निश्चितं मे सदैवैतत पुरस्ताद अपि भामिनि
 49 सुयॊधनॊ नार्हतीति कषमाम एवं न विन्दति
     अर्हस तस्याहम इत्य एव तस्मान मां विन्दते कषमा
 50 एतद आत्मवतां वृत्तम एष धर्मः सनातनः
     कषमा चैवानृशंस्यं च तत कर्तास्म्य अहम अञ्जसा
  1 [y]
      krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ
      iti viddhi mahāprājñe krodhamūlau bhavābhavau
  2 yo hi saṃharate krodhaṃ bhāvas tasya suśobhane
      yaḥ punaḥ puruṣaḥ krodhaṃ nityāṃ na sahate śubhe
      tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ
  3 krodhamūlo vināśo hi prajānām iha dṛśyate
      tat kathaṃ mādṛśaḥ krodham utsṛjel lokanāśanam
  4 kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api
      kruddhaḥ paruṣayā vācā śreyaso 'py avamanyate
  5 vācyāvācye hi kupito na prajānāti karhi cit
      nākāryam asti kruddhasya nāvācyaṃ vidyate tathā
  6 hiṃsyāt krodhād avadhyāṃś ca vadhyān saṃpūjayed api
      ātmānam api ca kruddhaḥ preṣayed yamasādanam
  7 etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ
      icchadbhiḥ paramaṃ śreya iha cāmutra cottamam
  8 taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaś caret
      etad draupadi saṃdhāya na me manyuḥ pravardhate
  9 ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt
      krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ
  10 mūḍho yadi kliśyamānaḥ krudhyate 'śaktimān naraḥ
     balīyasāṃ manuṣyāṇāṃ tyajaty ātmānam antataḥ
 11 tasyātmānaṃ saṃtyajato lokā naśyanty anātmanaḥ
     tasmād draupady aśaktasya manyor niyamanaṃ smṛtam
 12 vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati
     sa nāśayitvā kleṣṭāraṃ paraloke ca nandati
 13 tasmād balavatā caiva durbalena ca nityadā
     kṣantavyaṃ puruṣeṇāhur āpatsv api vijānatā
 14 manyor hi vijayaṃ kṛṣṇe praśaṃsantīha sādhavaḥ
     kṣamāvato jayo nityaṃ sādhor iha satāṃ matam
 15 satyaṃ cānṛtataḥ śreyo nṛśaṃsāc cānṛśaṃsatā
     tam evaṃ bahudoṣaṃ tu krodhaṃ sādhu vivarjitam
     mādṛśaḥ prasṛjet kasmāt suyodhana vadhād api
 16 tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ
     na krodho 'bhyantaras tasya bhavatīti viniścitam
 17 yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate
     tejasvinaṃ taṃ vidvāṃso manyante tattvadarśinaḥ
 18 kruddho hi kāyaṃ suśroṇi na yathāvat prapaśyati
     na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati
 19 hanty avadhyān api kruddho gurūn rūkṣais tudaty api
     tasmāt tejasi kartavye krodho dūrāt pratiṣṭhitaḥ
 20 dākṣyaṃ hy amarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ
     guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā
 21 krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate
     kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham
 22 krodhas tv apaṇḍitaiḥ śaśvat teja ity abhidhīyate
     rajas tal lokanāśāya vihitaṃ mānuṣān prati
 23 tasmāc chaśvat tyajet krodhaṃ puruṣaḥ samyag ācaran
     śreyān svadharmānapago na kruddha iti niścitam
 24 yadi sarvam abuddhīnām atikrāntam amedhasām
     atikramo madvidhasya kathaṃ svit syād anindite
 25 yadi na syur manuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ
     na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ
 26 abhiṣakto hy abhiṣajed āhanyād guruṇā hataḥ
     evaṃ vināśo bhūtānām adharmaḥ prathito bhavet
 27 ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram
     pratihanyād dhataś caiva tathā hiṃsyāc ca hiṃsitaḥ
 28 hanyur hi pitaraḥ putrān putrāś cāpi tathā pitṝn
     hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca
 29 evaṃ saṃkupite loke janma kṛṣṇe na vidyate
     prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane
 30 tāḥ kṣīyeran prajāḥ sarvāḥ kṣipraṃ draupadi tādṛśe
     tasmān manyur vināśāya prajānām abhavāya ca
 31 yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ
     tasmāj janma ca bhūtānāṃ bhavaś ca pratipadyate
 32 kṣantavyaṃ puruṣeṇeha sarvāsv āpatsu śobhane
     kṣamā bhavo hi bhūtānāṃ janma caiva prakīrtitam
 33 ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā
     yaś ca nityaṃ jitakrodho vidvān uttamapūruṣaḥ
 34 prabhāvavān api naras tasya lokāḥ sanātanāḥ
     krodhanas tv alpavijñānaḥ pretya ceha ca naśyati
 35 atrāpy udāharantīmā gāthā nityaṃ kṣamāvatām
     gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā
 36 kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam
     yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati
 37 kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca
     kṣamā tapaḥ kṣamā śaucaṃ kṣamayā coddhṛtaṃ jagat
 38 ati brahmavidāṃ lokān ati cāpi tapasvinām
     ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān
 39 kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām
     kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamāyaśaḥ
 40 tāṃ kṣamām īdṛśīṃ kṛṣṇe katham asmadvidhas tyajet
     yasyāṃ brahma ca satyaṃ ca yajñā lokāś ca viṣṭhitāḥ
     bhujyante yajvanāṃ lokāḥ kṣamiṇām apare tathā
 41 kṣantavyam eva satataṃ puruṣeṇa vijānatā
     yadā hi kṣamate sarvaṃ brahma saṃpadyate tadā
 42 kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām
     iha saṃmānam ṛcchanti paratra ca śubhāṃ gatim
 43 yeṣāṃ manyur manuṣyāṇāṃ kṣamayā nihitas tadā
     teṣāṃ paratare lokās tasmāt kṣāntiḥ parā matā
 44 iti gītāḥ kāśyapena gāthā nityaṃ kṣamāvatām
     śrutvā gāthāḥ kṣamāyās tvaṃ tuṣya draupadi mā krudhaḥ
 45 pitāmahaḥ śāṃtanavaḥ śamaṃ saṃpūjayiṣyati
     ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ
     kṛpaś ca saṃjayaś caiva śamam eva vadiṣyataḥ
 46 somadatto yuyutsuś ca droṇaputras tathaiva ca
     pitāmahaś ca no vyāsaḥ śamaṃ vadati nityaśaḥ
 47 etair hi rājā niyataṃ codyamānaṃ śamaṃ prati
     rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati
 48 kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye
     niścitaṃ me sadaivaitat purastād api bhāmini
 49 suyodhano nārhatīti kṣamām evaṃ na vindati
     arhas tasyāham ity eva tasmān māṃ vindate kṣamā
 50 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ
     kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā


Next: Chapter 31