Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 15

  1 [य]
      असांनिध्यं कथं कृष्ण तवासीद वृष्णिनन्दन
      कव चासीद विप्रवासस ते किं वाकार्षीः परवासकः
  2 [कृ]
      शाल्वस्य नगरं सौभं गतॊ ऽहं भरतर्षभ
      विनिहन्तुं नरश्रेष्ठ तत्र मे शृणु कारणम
  3 महातेजा महाबाहुर यः स राजा महायशाः
      दमघॊषात्मजॊ वीरः शिशुपालॊ मया हतः
  4 यज्ञे ते भरतश्रेष्ठ राजसूये ऽरहणां परति
      सरॊषवशसंप्राप्तॊ नामृष्यत दुरात्मवान
  5 शरुत्वा तं निहतं शाल्वस तीव्ररॊषसमन्वितः
      उपायाद दवारकां शून्याम इहस्थे मयि भारत
  6 स तत्र यॊधितॊ राजन बालकैर वृष्णिपुंगवैः
      आगतः कामगं सौभम आरुह्यैव नृशंसकृत
  7 ततॊ वृष्णिप्रवीरांस तान बालान हत्वा बहूंस तदा
      पुरॊद्यानानि सर्वाणि भेदयाम आस दुर्मतिः
  8 उक्तवांश च महाबाहॊ कवासौ वृष्णिकुलाधमः
      वासुदेवः सुमन्दात्मा वसुदेव सुतॊ गतः
  9 तस्य युद्धार्थिनॊ दर्पं युद्धे नाशयितास्म्य अहम
      आनर्ताः सत्यम आख्यात तत्र गन्तास्मि यत्र सः
  10 तं हत्वा विनिवर्तिष्ये कंस केशि निषूदनम
     अहत्वा न निवर्तिष्ये सत्येनायुधम आलभे
 11 कवासौ कवासाव इति पुनस तत्र तत्र विधावति
     मया किल रणे युद्धं काङ्क्षमाणः स सौभराट
 12 अद्य तं पापकर्माणं कषुद्रं विश्वासघातिनम
     शिशुपाल वधामर्षाद गमयिष्ये यमक्षयम
 13 मम पापस्वभावेन भराता येन निपातितः
     शिशुपालॊ महीपालस तं वधिष्ये महीतले
 14 भराता बालश च राजा च न च संग्राममूर्धनि
     परमत्तश च हतॊ वीरस तं हनिष्ये जनार्दनम
 15 एवमादि महाराज विलप्य दिवम आस्थितः
     कामगेन स सौभेन कषिप्त्वा मां कुरुनन्दन
 16 तम अश्रौषम अहं गत्वा यथावृत्तः सुदुर्मतिः
     मयि कौरव्य दुष्टात्मा मार्तिकावतकॊ नृपः
 17 ततॊ ऽहम अपि कौरव्य रॊषव्याकुललॊचनः
     निश्चित्य मनसा राजन वधायास्य मनॊ दधे
 18 आनर्तेषु विमर्दं च कषेपं चात्मनि कौरव
     परवृद्धम अवलेपं च तस्य दुष्कृतकर्मणः
 19 ततः सौभवधायाहं परतस्थे पृथिवीपते
     स मया सागरावर्ते दृष्ट आसीत परीप्सता
 20 ततः परध्माप्य जलजं पाञ्चजन्यम अहं नृप
     आहूय शाल्वं समरे युद्धाय समवस्थितः
 21 सुमुहूर्तम अभूद युद्धं तत्र मे दानवैः सह
     वशीभूताश च मे सर्वे भूतले च निपातिताः
 22 एतत कार्यं महाबाहॊ येनाहं नागमं तदा
     शरुत्वैव हास्तिनपुरं दयूतं चाविनयॊत्थितम
  1 [y]
      asāṃnidhyaṃ kathaṃ kṛṣṇa tavāsīd vṛṣṇinandana
      kva cāsīd vipravāsas te kiṃ vākārṣīḥ pravāsakaḥ
  2 [kṛ]
      śālvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha
      vinihantuṃ naraśreṣṭha tatra me śṛṇu kāraṇam
  3 mahātejā mahābāhur yaḥ sa rājā mahāyaśāḥ
      damaghoṣātmajo vīraḥ śiśupālo mayā hataḥ
  4 yajñe te bharataśreṣṭha rājasūye 'rhaṇāṃ prati
      saroṣavaśasaṃprāpto nāmṛṣyata durātmavān
  5 śrutvā taṃ nihataṃ śālvas tīvraroṣasamanvitaḥ
      upāyād dvārakāṃ śūnyām ihasthe mayi bhārata
  6 sa tatra yodhito rājan bālakair vṛṣṇipuṃgavaiḥ
      āgataḥ kāmagaṃ saubham āruhyaiva nṛśaṃsakṛt
  7 tato vṛṣṇipravīrāṃs tān bālān hatvā bahūṃs tadā
      purodyānāni sarvāṇi bhedayām āsa durmatiḥ
  8 uktavāṃś ca mahābāho kvāsau vṛṣṇikulādhamaḥ
      vāsudevaḥ sumandātmā vasudeva suto gataḥ
  9 tasya yuddhārthino darpaṃ yuddhe nāśayitāsmy aham
      ānartāḥ satyam ākhyāta tatra gantāsmi yatra saḥ
  10 taṃ hatvā vinivartiṣye kaṃsa keśi niṣūdanam
     ahatvā na nivartiṣye satyenāyudham ālabhe
 11 kvāsau kvāsāv iti punas tatra tatra vidhāvati
     mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ
 12 adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam
     śiśupāla vadhāmarṣād gamayiṣye yamakṣayam
 13 mama pāpasvabhāvena bhrātā yena nipātitaḥ
     śiśupālo mahīpālas taṃ vadhiṣye mahītale
 14 bhrātā bālaś ca rājā ca na ca saṃgrāmamūrdhani
     pramattaś ca hato vīras taṃ haniṣye janārdanam
 15 evamādi mahārāja vilapya divam āsthitaḥ
     kāmagena sa saubhena kṣiptvā māṃ kurunandana
 16 tam aśrauṣam ahaṃ gatvā yathāvṛttaḥ sudurmatiḥ
     mayi kauravya duṣṭātmā mārtikāvatako nṛpaḥ
 17 tato 'ham api kauravya roṣavyākulalocanaḥ
     niścitya manasā rājan vadhāyāsya mano dadhe
 18 ānarteṣu vimardaṃ ca kṣepaṃ cātmani kaurava
     pravṛddham avalepaṃ ca tasya duṣkṛtakarmaṇaḥ
 19 tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate
     sa mayā sāgarāvarte dṛṣṭa āsīt parīpsatā
 20 tataḥ pradhmāpya jalajaṃ pāñcajanyam ahaṃ nṛpa
     āhūya śālvaṃ samare yuddhāya samavasthitaḥ
 21 sumuhūrtam abhūd yuddhaṃ tatra me dānavaiḥ saha
     vaśībhūtāś ca me sarve bhūtale ca nipātitāḥ
 22 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā
     śrutvaiva hāstinapuraṃ dyūtaṃ cāvinayotthitam


Next: Chapter 16