Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 8

  1 [व]
      शरुत्वा च विदुरं पराप्तं राज्ञा च परिसान्त्वितम
      धृतराट्रात्मजॊ राजा पर्यतप्यत दुर्मतिः
  2 स सौबलं समानाय्य कर्ण दुःशासनाव अपि
      अब्रवीद वचनं राजा परविश्याबुद्धिजं तमः
  3 एष परप्त्यगतॊ मन्त्री धृतराष्ट्रस्य संमतः
      विदुरः पाण्डुपुत्राणां सुहृद विद्वान हिते रतः
  4 यावद अस्य पुनर बुद्धिं विदुरॊ नापकर्षति
      पाण्डवानयने तावन मन्त्रयध्वं हितं मम
  5 अथ पश्याम्य अहं पार्थान पराप्तान इह कथं चन
      पुनः शॊषं गमिष्यामि निरासुर निरवग्रहः
  6 विषम उद्बन्धनं वापि शस्त्रम अग्निप्रवेशनम
      करिष्ये न हि तान ऋद्धान पुनर दरष्टुम इहॊत्सहे
  7 [ष]
      किं बालिषां मतिं राजन्न आस्थितॊ ऽसि विशां पते
      गतास ते समयं कृत्वा नैतद एवं भविष्यति
  8 सत्यवाक्ये सथिताः सर्वे पाण्डवा भरतर्षभ
      पितुस ते वचनं तात न गरहीष्यन्ति कर्हि चित
  9 अथ वा ते गरहीष्यन्ति पुनर एष्यन्ति वा पुरम
      निरस्य समयं भूयः पणॊ ऽसमाकं भविष्यति
  10 सर्वे भवामॊ मध्यस्था राज्ञश छन्दानुवर्तिनः
     छिद्रं बहु परपश्यन्तः पाण्डवानां सुसंवृताः
 11 [दुह]
     एवम एतन महाप्राज्ञ यथा वदसि मातुल
     नित्यं हि मे कथयतस तव बुद्धिर हि रॊचते
 12 [कर]
     कामम ईक्षामहे सर्वे दुर्यॊधन तवेप्सितम
     ऐकमत्यं हि नॊ राजन सर्वेषाम एव लक्ष्यते
 13 [व]
     एवम उक्तस तु कर्णेन राजा दुर्यॊधनस तदा
     नातिहृष्टमनाः कषिप्रम अभवत स पराङ्मुखः
 14 उपलभ्य ततः कर्णॊ विवृत्य नयने शुभे
     रॊषाद दुःशासनं चैव सौबलेयं च ताव उभौ
 15 उवाच परमक्रुद्ध उद्यम्यात्मानम आत्मना
     अहॊ मम मतं यत तन निबॊधत नराधिपाः
 16 परियं सर्वे चिकीर्षामॊ राज्ञः किंकरपाणयः
     न चास्य शक्नुमः सर्वे परिये सथातुम अतन्द्रिताः
 17 वयं तु शस्त्राण्य आदाय रथान आस्थाय दंशिताः
     गच्छामः सहिता हन्तुं पाण्डवान वनगॊचरान
 18 तेषु सर्वेषु शान्तेषु गतेष अविदितां गतिम
     निर्विवादा भविष्यन्ति धार्तराष्ट्रास तथा वयम
 19 यावद एव परिद्यूना यावच छॊकपरायणाः
     यावन मित्र विहीनाश च तावच छक्या मतं मम
 20 तस्य तद वचनं शरुत्वा पूजयन्तः पुनः पुनः
     बाढम इत्य एव ते सर्वे परत्यूचुः सूतजं तदा
 21 एवम उक्त्वा तु संक्रुद्धा रथैः सर्वे पृथक पृथक
     निर्ययुः पाण्डवान हन्तुं संघशः कृतनिश्चयाः
 22 तान परस्थितान परिज्ञाय कृष्णद्वैपायनस तदा
     आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा
 23 परतिषिध्याथ तान सर्वान भगवाँल लॊकपूजितः
     परज्ञा चक्षुषम आसीनम उवाचाभ्येत्य सत्वरः
  1 [v]
      śrutvā ca viduraṃ prāptaṃ rājñā ca parisāntvitam
      dhṛtarāṭrātmajo rājā paryatapyata durmatiḥ
  2 sa saubalaṃ samānāyya karṇa duḥśāsanāv api
      abravīd vacanaṃ rājā praviśyābuddhijaṃ tamaḥ
  3 eṣa praptyagato mantrī dhṛtarāṣṭrasya saṃmataḥ
      viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ
  4 yāvad asya punar buddhiṃ viduro nāpakarṣati
      pāṇḍavānayane tāvan mantrayadhvaṃ hitaṃ mama
  5 atha paśyāmy ahaṃ pārthān prāptān iha kathaṃ cana
      punaḥ śoṣaṃ gamiṣyāmi nirāsur niravagrahaḥ
  6 viṣam udbandhanaṃ vāpi śastram agnipraveśanam
      kariṣye na hi tān ṛddhān punar draṣṭum ihotsahe
  7 [ṣa]
      kiṃ bāliṣāṃ matiṃ rājann āsthito 'si viśāṃ pate
      gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati
  8 satyavākye sthitāḥ sarve pāṇḍavā bharatarṣabha
      pitus te vacanaṃ tāta na grahīṣyanti karhi cit
  9 atha vā te grahīṣyanti punar eṣyanti vā puram
      nirasya samayaṃ bhūyaḥ paṇo 'smākaṃ bhaviṣyati
  10 sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ
     chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ
 11 [duh]
     evam etan mahāprājña yathā vadasi mātula
     nityaṃ hi me kathayatas tava buddhir hi rocate
 12 [kar]
     kāmam īkṣāmahe sarve duryodhana tavepsitam
     aikamatyaṃ hi no rājan sarveṣām eva lakṣyate
 13 [v]
     evam uktas tu karṇena rājā duryodhanas tadā
     nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ
 14 upalabhya tataḥ karṇo vivṛtya nayane śubhe
     roṣād duḥśāsanaṃ caiva saubaleyaṃ ca tāv ubhau
 15 uvāca paramakruddha udyamyātmānam ātmanā
     aho mama mataṃ yat tan nibodhata narādhipāḥ
 16 priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ
     na cāsya śaknumaḥ sarve priye sthātum atandritāḥ
 17 vayaṃ tu śastrāṇy ādāya rathān āsthāya daṃśitāḥ
     gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān
 18 teṣu sarveṣu śānteṣu gateṣ aviditāṃ gatim
     nirvivādā bhaviṣyanti dhārtarāṣṭrās tathā vayam
 19 yāvad eva paridyūnā yāvac chokaparāyaṇāḥ
     yāvan mitra vihīnāś ca tāvac chakyā mataṃ mama
 20 tasya tad vacanaṃ śrutvā pūjayantaḥ punaḥ punaḥ
     bāḍham ity eva te sarve pratyūcuḥ sūtajaṃ tadā
 21 evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak
     niryayuḥ pāṇḍavān hantuṃ saṃghaśaḥ kṛtaniścayāḥ
 22 tān prasthitān parijñāya kṛṣṇadvaipāyanas tadā
     ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā
 23 pratiṣidhyātha tān sarvān bhagavāṁl lokapūjitaḥ
     prajñā cakṣuṣam āsīnam uvācābhyetya satvaraḥ


Next: Chapter 9