Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 5

  1 [व]
      वनं परविष्टेष्व अथ पाण्डवेषु; परज्ञा चक्षुस तप्यमानॊ ऽमबिकेयः
      धर्मात्मानं विदुरम अगाध बुद्धिं; सुखासीनॊ वाक्यम उवाच राजा
  2 परज्ञा च ते भार्गवस्येव शुद्धा; धर्मं च तवं परमं वेत्थ सूक्ष्मम
      समश च तवं संमतः कौरवाणां; पथ्यं चैषां मम चैव बरवीहि
  3 एवंगते विदुर यद अद्य कार्यं; पौराश चेमे कथम अस्मान भजेरन
      ते चाप्य अस्मान नॊद्धरेयुः समूलान; न कामये तांश च विनश्यमाना
  4 [वि]
      तरिगर्तॊ ऽयं धर्ममूलॊ नरेन्द्र; राज्यं चेदं धर्ममूलं वदन्ति
      धर्मे राजन वर्तमानः सवशक्त्या; पुत्रान सर्वान पाहि कुन्तीसुतांश च
  5 स वै धर्मॊ विप्रलुप्तः सभायां; पापात्मभिः सौबलेय परधानैः
      आहूय कुन्तीसुतम अक्षवत्यां; पराजैषीत सत्यसंधं सुतस ते
  6 एतस्य ते दुष्प्रणीतस्य राजञ; शेषस्याहं परिपश्याम्य उपायम
      यथा पुत्रस तव कौरव्य पापान; मुक्तॊ लॊके परतितिष्ठेत साधु
  7 तद वै सर्वं पाण्डुपुत्रा लभन्तां; यत तद राजन्न अतिसृष्टं तवयासीत
      एष धर्मः परमॊ यत सवकेन; राजा तुष्येन अन परस्वेषु गृध्येत
  8 एतत कार्यं तव सर्वप्रधानं; तेषां तुष्टिः शकुनेश चावमानः
      एवं शेषं यदि पुत्रेषु ते सयाद; एतद राजंस तवरमाणः कुरुष्व
  9 अथैतद एवं न करॊषि राजन; धरुवं कुरूणां भविता विनाशः
      न हि करुद्धॊ भीमसेनॊ ऽरजुनॊ वा; शेषं कुर्याच छात्रवाणाम अनीके
  10 येषां यॊद्धा सव्यसाची कृतास्त्रॊ; धनुर येषां पाण्डिवं लॊकसारम
     येषां भीमॊ बाहुशाली च यॊद्धा; तेषां लॊके किं नु न पराप्यम अस्ति
 11 उक्तं पूर्वं जातमात्रे सुते ते; मया यत ते हितम आसीत तदानीम
     पुत्रं तयजेमम अहितं कुलस्येत्य; एतद राजन न च तत तवं चकर्थ
     इदानीं ते हितम उक्तं न चेत तवं; कर्तासि राजन परितप्तासि पश्चात
 12 यद्य एतद एवम अनुमन्ता सुतस ते; संप्रीयमाणः पाण्डवैर एकराज्यम
     तापॊ न ते वै भविता परीतियॊगात; तवं चेन न गृह्णासि सुतं सहायैः
     अथापरॊ भवति हि तं निगृह्य; पाण्डॊः पुत्रं परकुरुष्वाधिपत्ये
 13 अजातशत्रुर हि विमुक्तरागॊ; धर्मेणेमां पृथिवीं शास्तु राजन
     ततॊ राजन पार्थिवाः सर्व एव; वैश्या इवास्मान उपतिष्ठन्तु सद्यः
 14 दुर्यॊधनः शकुनिः सूतपुत्रः; परीत्या राजन पाण्डुपुत्रान भजन्ताम
     दुःशासनॊ याचतु भीमसेनं; सभामध्ये दरुपदस्यात्मजां च
 15 युधिष्ठिरं तवं परिसान्त्वयस्व; राज्ये चैनं सथापयस्वाभिपूज्य
     तवया पृष्ठः किम अहम अन्यद वदेयम; एतत कृत्वा कृतकृत्यॊ ऽसि राजन
 16 [धृ]
     एतद वाक्यं विदुर यत ते सभायाम; इह परॊक्तं पाण्डवान पराप्य मां च
     हितं तेषाम अहितं मामकानाम; एतत सर्वं मम नॊपैति चेतः
 17 इदं तव इदानीं कुत एव निश्चितं; तेषाम अर्थे पाण्डवानां यद आत्थ
     तेनाद्य मन्ये नासि हितॊ ममेति; कथं हि पुत्रं पाण्डवार्थे तयजेयम
 18 असंशयं ते ऽपि ममैव पुत्रा; दुर्यॊधनस तु मम देहात परसूतः
     सवं वै देहं परहेतॊस तयजेति; कॊ नु बरूयात समताम अन्ववेक्षन
 19 स मा जिह्मं विदुर सर्वं बरवीषि; मानं च ते ऽहम अधिकं धारयामि
     यथेच्छकं गच्छ वा तिष्ठ वा तवं; सुसान्त्व्यमानाप्य असती सत्री जहाति
 20 [व]
     एतावद उक्त्वा धृतराष्ट्रॊ ऽनवपद्यद; अन्तर वेश्म सहसॊत्थाय राजन
     नेदम अस्तीत्य अथ विदुरॊ भाषमाणः; संप्राद्रवद यत्र पार्थ बभूवुः
  1 [v]
      vanaṃ praviṣṭeṣv atha pāṇḍaveṣu; prajñā cakṣus tapyamāno 'mbikeyaḥ
      dharmātmānaṃ viduram agādha buddhiṃ; sukhāsīno vākyam uvāca rājā
  2 prajñā ca te bhārgavasyeva śuddhā; dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam
      samaś ca tvaṃ saṃmataḥ kauravāṇāṃ; pathyaṃ caiṣāṃ mama caiva bravīhi
  3 evaṃgate vidura yad adya kāryaṃ; paurāś ceme katham asmān bhajeran
      te cāpy asmān noddhareyuḥ samūlān; na kāmaye tāṃś ca vinaśyamānā
  4 [vi]
      trigarto 'yaṃ dharmamūlo narendra; rājyaṃ cedaṃ dharmamūlaṃ vadanti
      dharme rājan vartamānaḥ svaśaktyā; putrān sarvān pāhi kuntīsutāṃś ca
  5 sa vai dharmo vipraluptaḥ sabhāyāṃ; pāpātmabhiḥ saubaleya pradhānaiḥ
      āhūya kuntīsutam akṣavatyāṃ; parājaiṣīt satyasaṃdhaṃ sutas te
  6 etasya te duṣpraṇītasya rājañ; śeṣasyāhaṃ paripaśyāmy upāyam
      yathā putras tava kauravya pāpān; mukto loke pratitiṣṭheta sādhu
  7 tad vai sarvaṃ pāṇḍuputrā labhantāṃ; yat tad rājann atisṛṣṭaṃ tvayāsīt
      eṣa dharmaḥ paramo yat svakena; rājā tuṣyen an parasveṣu gṛdhyet
  8 etat kāryaṃ tava sarvapradhānaṃ; teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ
      evaṃ śeṣaṃ yadi putreṣu te syād; etad rājaṃs tvaramāṇaḥ kuruṣva
  9 athaitad evaṃ na karoṣi rājan; dhruvaṃ kurūṇāṃ bhavitā vināśaḥ
      na hi kruddho bhīmaseno 'rjuno vā; śeṣaṃ kuryāc chātravāṇām anīke
  10 yeṣāṃ yoddhā savyasācī kṛtāstro; dhanur yeṣāṃ pāṇḍivaṃ lokasāram
     yeṣāṃ bhīmo bāhuśālī ca yoddhā; teṣāṃ loke kiṃ nu na prāpyam asti
 11 uktaṃ pūrvaṃ jātamātre sute te; mayā yat te hitam āsīt tadānīm
     putraṃ tyajemam ahitaṃ kulasyety; etad rājan na ca tat tvaṃ cakartha
     idānīṃ te hitam uktaṃ na cet tvaṃ; kartāsi rājan paritaptāsi paścāt
 12 yady etad evam anumantā sutas te; saṃprīyamāṇaḥ pāṇḍavair ekarājyam
     tāpo na te vai bhavitā prītiyogāt; tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ
     athāparo bhavati hi taṃ nigṛhya; pāṇḍoḥ putraṃ prakuruṣvādhipatye
 13 ajātaśatrur hi vimuktarāgo; dharmeṇemāṃ pṛthivīṃ śāstu rājan
     tato rājan pārthivāḥ sarva eva; vaiśyā ivāsmān upatiṣṭhantu sadyaḥ
 14 duryodhanaḥ śakuniḥ sūtaputraḥ; prītyā rājan pāṇḍuputrān bhajantām
     duḥśāsano yācatu bhīmasenaṃ; sabhāmadhye drupadasyātmajāṃ ca
 15 yudhiṣṭhiraṃ tvaṃ parisāntvayasva; rājye cainaṃ sthāpayasvābhipūjya
     tvayā pṛṣṭhaḥ kim aham anyad vadeyam; etat kṛtvā kṛtakṛtyo 'si rājan
 16 [dhṛ]
     etad vākyaṃ vidura yat te sabhāyām; iha proktaṃ pāṇḍavān prāpya māṃ ca
     hitaṃ teṣām ahitaṃ māmakānām; etat sarvaṃ mama nopaiti cetaḥ
 17 idaṃ tv idānīṃ kuta eva niścitaṃ; teṣām arthe pāṇḍavānāṃ yad āttha
     tenādya manye nāsi hito mameti; kathaṃ hi putraṃ pāṇḍavārthe tyajeyam
 18 asaṃśayaṃ te 'pi mamaiva putrā; duryodhanas tu mama dehāt prasūtaḥ
     svaṃ vai dehaṃ parahetos tyajeti; ko nu brūyāt samatām anvavekṣan
 19 sa mā jihmaṃ vidura sarvaṃ bravīṣi; mānaṃ ca te 'ham adhikaṃ dhārayāmi
     yathecchakaṃ gaccha vā tiṣṭha vā tvaṃ; susāntvyamānāpy asatī strī jahāti
 20 [v]
     etāvad uktvā dhṛtarāṣṭro 'nvapadyad; antar veśma sahasotthāya rājan
     nedam astīty atha viduro bhāṣamāṇaḥ; saṃprādravad yatra pārtha babhūvuḥ


Next: Chapter 6