Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3

Chapter 1

  1 [ज]
      एवं दयूतजिताः पार्थाः कॊपिताश च दुरात्मभिः
      धार्तराष्ट्रैः सहामात्यैर निकृत्या दविजसत्तम
  2 शराविताः परुषा वाचः सृजद्भिर वैरम उत्तमम
      किम अकुर्वन्त कौरव्या मम पूर्वपितामहाः
  3 कथं चैश्वर्यविभ्रष्टाः सहसा दुःखम एयुषः
      वने विजह्रिरे पार्थाः शक्र परतिमतेजसः
  4 के चैनान अन्ववर्तन्त पराप्तान वयसनम उत्तमम
      किमाहाराः किमाचाराः कव च वासॊ महात्मनाम
  5 कथं दवादश वर्षाणि वने तेषां महात्मनाम
      वयतीयुर बराह्मणश्रेष्ठ शूराणाम अरिघातिनाम
  6 कथं च राजपुत्री सा परवरा सर्वयॊषिताम
      पतिव्रता महाभागा सततं सत्यवादिनी
      वनवासम अदुःखार्हा दारुणं परत्यपद्यत
  7 एतद आचक्ष्व मे सर्वं विस्तरेण तपॊधन
      शरॊतुम इच्छामि चरितं भूरि दरविण तेजसाम
      कथ्यमानं तवया विप्र परं कौतूहलं हि मे
  8 [व]
      एवं दयूतजिताः पार्थाः कॊपिताश च दुरात्मभिः
      धार्तराष्ट्रैः सहामात्यैर निर्ययुर गजसाह्वयात
  9 वर्धमानपुरद्वारेणाहिनिष्क्रम्य ते तदा
      उदङ्मुखः शस्त्रभृतः परययुः सह कृष्णया
  10 इन्द्रसेनादयश चैनान भृत्याः परिचतुर्दश
     रथैर अनुययुः शीघ्रैः सत्रिय आदाय सर्वशः
 11 वरजतस तान विदित्वा तु पौराः शॊकाभिपीडिताः
     गर्हयन्तॊ ऽसकृद भीष्म विदुर दरॊण गौतमान
     ऊचुर विगतसंत्रासाः समागम्य परस्परम
 12 नेदम अस्ति कुलं सर्वं न वयं न च नॊ गृहाः
     यत्र दुर्यॊधनः पापः सौबलेयेन पालिताः
     कर्ण दुःखासनाभ्यां च राज्यम एतच चिकीर्षति
 13 नॊ चेत कुलं न चाचारॊ न धर्मॊ ऽरथः कुतः सुखम
     यत्र पापसहायॊ ऽयं पापॊ राज्यं बुभूषते
 14 दुर्यॊधनॊ गुरु दवेषी तयक्ताचार सुहृज्जनः
     अर्थलुब्धॊ ऽभिमानी च नीचः परकृतिनिर्घृणः
 15 नेयम अस्ति महीकृत्स्ना यत्र दुर्यॊधनॊ नृपः
     साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः
 16 सानुक्रॊशॊ महात्मानॊ विजितेन्द्रिय शत्रवः
     हरीमन्तः कीर्तिमन्तश च धर्माचार परायणाः
 17 एवम उक्त्वानुजग्मुस तान पाण्डवांस ते समेत्य च
     ऊचुः पराञ्जलयः सर्वे तान कुन्ती माद्रिनन्दनान
 18 कव गमिष्यथ भद्रं वस तयक्त्वास्मान दुःखभागिनः
     वयम अप्य अनुयास्यामॊ यत्र यूयं गमिष्यथ
 19 अधर्मेण जिताञ शरुत्वा युष्मांस तयक्तघृषैः परैः
     उद्विग्नाः सम भृशं सर्वे नास्मान हातुम इहार्हथ
 20 भक्तानुरक्ताः सुहृदः सदा परियहिते रतान
     कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः
 21 शरूयतां चाभिधास्यामॊ गुणदॊषान नरर्षभाः
     शुभाशुभाधिवासेन संसर्गं कुरुते यथा
 22 वस्त्रम आपस तिलान भूमिं गन्धॊ वासयते यथा
     पुष्पाणाम अधिवासेन तथा संसर्गजा गुणाः
 23 मॊहजालस्य यॊनिर हि मूढैर एव समागमः
     अहन्य अहनि धर्मस्य यॊनिः साधु समागमः
 24 तस्मात पराज्ञैश च वृद्धैश च सुस्वभावैस तपस्विभिः
     सद्भिश च सह संसर्गः कार्यः शम परायणैः
 25 येषां तरीण्य अवदातानि यॊनिर विध्या च कर्म च
     तान सेवेत तैः समास्या हि शास्त्रेभ्यॊ ऽपि गरीयसी
 26 निरारम्भा हय अपि वयं पुण्यशीलेषु साधुषु
     पुण्यम एवाप्नुयामेह पापं पापॊपसेवनात
 27 असतां दर्शनात सपर्शात संजल्पन सहासनत
     धर्माचारः परहीयन्ते न च सिध्यन्ति मानवाः
 28 बुद्धिश च हीयते पुंसां नीचैः सह समागमात
     मध्यमैर मध्यतां याति शरेष्ठतां याति चॊत्तमैः
 29 ये गुणाः कीर्तिता लॊके धर्मकामार्थ संभवाः
     लॊकाचारात्म संभूता वेदॊक्ताः शिष्टसंमताः
 30 ते युष्मासु समस्ताश च वयस्ताश चैवेह सद्गुणाः
     इच्छामॊ गुणवन मध्ये वस्तुं शरेयॊ ऽभिकाङ्क्षिणः
 31 [य]
     धन्या वयं यद अस्माकं सनेहकारुण्ययन्त्रिताः
     असतॊ ऽपि गुणान आहुर बराह्मण परमुखाः परजाः
 32 तद अहं भरातृसहितः सर्वान विज्ञापयामि वः
     नान्यथा तद धि कर्तव्यम अस्मत सनेहानुकम्पया
 33 भीष्मः पितामहॊ राजा विदुरॊ जननी च मे
     सुहृज्जनश च परायॊ मे नगरे नागसाह्वये
 34 ते तव अस्मद्धितकामार्थं पालनीयाः परयत्नतः
     युष्माभिः सहितैः सर्वैः शॊकसंताप विह्वलाः
 35 निवर्ततागता दूरं समागमन शापिताः
     सवजने नयासभूते मे कार्या सनेहान्विता मतिः
 36 एतद धि मम कार्याणां परमं हृदि संस्थितम
     सुकृतानेन मे तुष्टिः सत्काराश च भविष्यति
 37 [व]
     तथानुमन्त्रितास तेन धर्मराजेन ताः परजाः
     चक्रुर आर्तस्वरं घॊरं हा राजन्न इति दुःखिताः
 38 गुणान पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः
     अकामाः संन्यवर्तन्त समागम्याथ पाण्डवान
 39 निवृत्तेषु तु पौरेषु रथान आस्थाय पाण्डवाः
     परजग्मुर जाह्नवीतीरे परमाणाख्यं महावटम
 40 तं ते दिवसशेषेण वटं गत्वा तु पाण्डवाः
     ऊषुस तां रजनीं वीराः संस्पृश्य सलिलं शुचि
     उदकेनैव तां रात्रिम ऊषुस ते दुःखकर्शिताः
 41 अनुजग्मुश च तत्रैतान सनेहात के चिद दविजातयः
     सग्नयॊ ऽनग्नयश चैव सशिष्य गणबान्धवाः
     स तैः परिवृतॊ राजा शुशुभे बरह्मवादिभिः
 42 तेषां परादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे
     बरह्मघॊषपुरस्कारः संजल्पः समजायत
 43 राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः
     आश्वासयन्तॊ विप्राग्र्याः कषपां सर्वां वयनॊदयन
  1 [j]
      evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ
      dhārtarāṣṭraiḥ sahāmātyair nikṛtyā dvijasattama
  2 śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam
      kim akurvanta kauravyā mama pūrvapitāmahāḥ
  3 kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ
      vane vijahrire pārthāḥ śakra pratimatejasaḥ
  4 ke cainān anvavartanta prāptān vyasanam uttamam
      kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām
  5 kathaṃ dvādaśa varṣāṇi vane teṣāṃ mahātmanām
      vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām
  6 kathaṃ ca rājaputrī sā pravarā sarvayoṣitām
      pativratā mahābhāgā satataṃ satyavādinī
      vanavāsam aduḥkhārhā dāruṇaṃ pratyapadyata
  7 etad ācakṣva me sarvaṃ vistareṇa tapodhana
      śrotum icchāmi caritaṃ bhūri draviṇa tejasām
      kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me
  8 [v]
      evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ
      dhārtarāṣṭraiḥ sahāmātyair niryayur gajasāhvayāt
  9 vardhamānapuradvāreṇāhiniṣkramya te tadā
      udaṅmukhaḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā
  10 indrasenādayaś cainān bhṛtyāḥ paricaturdaśa
     rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ
 11 vrajatas tān viditvā tu paurāḥ śokābhipīḍitāḥ
     garhayanto 'sakṛd bhīṣma vidura droṇa gautamān
     ūcur vigatasaṃtrāsāḥ samāgamya parasparam
 12 nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ
     yatra duryodhanaḥ pāpaḥ saubaleyena pālitāḥ
     karṇa duḥkhāsanābhyāṃ ca rājyam etac cikīrṣati
 13 no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham
     yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate
 14 duryodhano guru dveṣī tyaktācāra suhṛjjanaḥ
     arthalubdho 'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ
 15 neyam asti mahīkṛtsnā yatra duryodhano nṛpaḥ
     sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ
 16 sānukrośo mahātmāno vijitendriya śatravaḥ
     hrīmantaḥ kīrtimantaś ca dharmācāra parāyaṇāḥ
 17 evam uktvānujagmus tān pāṇḍavāṃs te sametya ca
     ūcuḥ prāñjalayaḥ sarve tān kuntī mādrinandanān
 18 kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ
     vayam apy anuyāsyāmo yatra yūyaṃ gamiṣyatha
 19 adharmeṇa jitāñ śrutvā yuṣmāṃs tyaktaghṛṣaiḥ paraiḥ
     udvignāḥ sma bhṛśaṃ sarve nāsmān hātum ihārhatha
 20 bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān
     kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ
 21 śrūyatāṃ cābhidhāsyāmo guṇadoṣān nararṣabhāḥ
     śubhāśubhādhivāsena saṃsargaṃ kurute yathā
 22 vastram āpas tilān bhūmiṃ gandho vāsayate yathā
     puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ
 23 mohajālasya yonir hi mūḍhair eva samāgamaḥ
     ahany ahani dharmasya yoniḥ sādhu samāgamaḥ
 24 tasmāt prājñaiś ca vṛddhaiś ca susvabhāvais tapasvibhiḥ
     sadbhiś ca saha saṃsargaḥ kāryaḥ śama parāyaṇaiḥ
 25 yeṣāṃ trīṇy avadātāni yonir vidhyā ca karma ca
     tān sevet taiḥ samāsyā hi śāstrebhyo 'pi garīyasī
 26 nirārambhā hy api vayaṃ puṇyaśīleṣu sādhuṣu
     puṇyam evāpnuyāmeha pāpaṃ pāpopasevanāt
 27 asatāṃ darśanāt sparśāt saṃjalpana sahāsanat
     dharmācāraḥ prahīyante na ca sidhyanti mānavāḥ
 28 buddhiś ca hīyate puṃsāṃ nīcaiḥ saha samāgamāt
     madhyamair madhyatāṃ yāti śreṣṭhatāṃ yāti cottamaiḥ
 29 ye guṇāḥ kīrtitā loke dharmakāmārtha saṃbhavāḥ
     lokācārātma saṃbhūtā vedoktāḥ śiṣṭasaṃmatāḥ
 30 te yuṣmāsu samastāś ca vyastāś caiveha sadguṇāḥ
     icchāmo guṇavan madhye vastuṃ śreyo 'bhikāṅkṣiṇaḥ
 31 [y]
     dhanyā vayaṃ yad asmākaṃ snehakāruṇyayantritāḥ
     asato 'pi guṇān āhur brāhmaṇa pramukhāḥ prajāḥ
 32 tad ahaṃ bhrātṛsahitaḥ sarvān vijñāpayāmi vaḥ
     nānyathā tad dhi kartavyam asmat snehānukampayā
 33 bhīṣmaḥ pitāmaho rājā viduro jananī ca me
     suhṛjjanaś ca prāyo me nagare nāgasāhvaye
 34 te tv asmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ
     yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṃtāpa vihvalāḥ
 35 nivartatāgatā dūraṃ samāgamana śāpitāḥ
     svajane nyāsabhūte me kāryā snehānvitā matiḥ
 36 etad dhi mama kāryāṇāṃ paramaṃ hṛdi saṃsthitam
     sukṛtānena me tuṣṭiḥ satkārāś ca bhaviṣyati
 37 [v]
     tathānumantritās tena dharmarājena tāḥ prajāḥ
     cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ
 38 guṇān pārthasya saṃsmṛtya duḥkhārtāḥ paramāturāḥ
     akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān
 39 nivṛtteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ
     prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam
 40 taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ
     ūṣus tāṃ rajanīṃ vīrāḥ saṃspṛśya salilaṃ śuci
     udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ
 41 anujagmuś ca tatraitān snehāt ke cid dvijātayaḥ
     sagnayo 'nagnayaś caiva saśiṣya gaṇabāndhavāḥ
     sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ
 42 teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe
     brahmaghoṣapuraskāraḥ saṃjalpaḥ samajāyata
 43 rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ
     āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan


Next: Chapter 2