Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 56

  1 [वि]
      दयूतं मूलं कलहस्यानुपाति; मिथॊ भेदाय महते वा रणाय
      यद आस्थितॊ ऽयं धृतराष्ट्रस्य पुत्रॊ; दुर्यॊधनः सृजते वैरम उग्रम
  2 परातिपीयाः शांतनवा भैमसेनाः स बाह्लिकाः
      दुर्यॊधनापराधेन कृच्छ्रं पराप्स्यन्ति सर्वशः
  3 दुर्यॊधनॊ मदेनैव कषेमं राष्ट्राद अपॊहति
      विषाणं गौर इव मदात सवयम आरुजते बलात
  4 यश चित्तम अन्वेति परस्य राजन; वीरः कविः सवाम अतिपत्य दृष्टिम
      नावं समुद्र इव बाल नेत्राम; आरुह्य घॊरे वयसने निमज्जेत
  5 दुर्यॊधनॊ गलहते पाण्डवेन; परियायसे तवं जयतीति तच च
      अतिनर्माज जायते संप्रहारॊ; यतॊ विनाशः समुपैति पुंसाम
  6 आकर्षस ते ऽवाक्फलः कु परणीतॊ; हृदि परौढॊ मन्त्रपदः समाधिः
      युधिष्ठिरेण सफलः संस्तवॊ ऽसतु; साम्नः सुरिक्तॊ ऽरिमतेः सुधन्वा
  7 परातिपीयाः शांतनवाश च राजन; काव्यां वाचं शृणुत मात्यगाद वः
      वैश्वानरं परज्वलितं सुघॊरम; अयुद्धेन परशमयतॊत्पतन्तम
  8 यदा मन्युं पाण्डवॊ ऽजातशत्रुर; न संयच्छेद अक्षमयाभिभूतः
      वृकॊदरः सव्यसाची यमौ च; कॊ ऽतर दवीपः सयात तुमुले वस तदानीम
  9 महाराज परभवस तवं धनानां; पुरा दयूतान मनसा यावद इच्छेः
      बहु वित्तं पाण्डवांश चेज जयेस तवं; किं तेन सयाद वसु विन्देह पार्थान
  10 जानीमहे देवितं सौबलस्य; वेद दयूते निकृतिं पार्वतीयः
     यतः पराप्तः शकुनिस तत्र यातु; माया यॊधी भारत पार्वतीयः
  1 [vi]
      dyūtaṃ mūlaṃ kalahasyānupāti; mitho bhedāya mahate vā raṇāya
      yad āsthito 'yaṃ dhṛtarāṣṭrasya putro; duryodhanaḥ sṛjate vairam ugram
  2 prātipīyāḥ śāṃtanavā bhaimasenāḥ sa bāhlikāḥ
      duryodhanāparādhena kṛcchraṃ prāpsyanti sarvaśaḥ
  3 duryodhano madenaiva kṣemaṃ rāṣṭrād apohati
      viṣāṇaṃ gaur iva madāt svayam ārujate balāt
  4 yaś cittam anveti parasya rājan; vīraḥ kaviḥ svām atipatya dṛṣṭim
      nāvaṃ samudra iva bāla netrām; āruhya ghore vyasane nimajjet
  5 duryodhano glahate pāṇḍavena; priyāyase tvaṃ jayatīti tac ca
      atinarmāj jāyate saṃprahāro; yato vināśaḥ samupaiti puṃsām
  6 ākarṣas te 'vākphalaḥ ku praṇīto; hṛdi prauḍho mantrapadaḥ samādhiḥ
      yudhiṣṭhireṇa saphalaḥ saṃstavo 'stu; sāmnaḥ surikto 'rimateḥ sudhanvā
  7 prātipīyāḥ śāṃtanavāś ca rājan; kāvyāṃ vācaṃ śṛṇuta mātyagād vaḥ
      vaiśvānaraṃ prajvalitaṃ sughoram; ayuddhena praśamayatotpatantam
  8 yadā manyuṃ pāṇḍavo 'jātaśatrur; na saṃyacched akṣamayābhibhūtaḥ
      vṛkodaraḥ savyasācī yamau ca; ko 'tra dvīpaḥ syāt tumule vas tadānīm
  9 mahārāja prabhavas tvaṃ dhanānāṃ; purā dyūtān manasā yāvad iccheḥ
      bahu vittaṃ pāṇḍavāṃś cej jayes tvaṃ; kiṃ tena syād vasu vindeha pārthān
  10 jānīmahe devitaṃ saubalasya; veda dyūte nikṛtiṃ pārvatīyaḥ
     yataḥ prāptaḥ śakunis tatra yātu; māyā yodhī bhārata pārvatīyaḥ


Next: Chapter 57