Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 52

  1 [व]
      ततः परायाद विदुरॊ ऽशवैर उदारैर; महाजवैर बलिभिः साधु दान्तैः
      बलान नियुक्तॊ धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम
  2 सॊ ऽभिपत्य तद अध्वानम आसाद्य नृपतेः पुरम
      परविवेश महाबुद्धिः पूज्यमानॊ दविजातिभिः
  3 स राजगृहम आसाद्य कुवेर भवनॊपमम
      अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम
  4 तं वै राजा सत्यधृतिर महात्मा; अजातशत्रुर विदुरं यथावत
      पूजा पूर्वं परतिगृह्याजमीढस; ततॊ ऽपृच्छद धृतराष्ट्रं सपुत्रम
  5 [य]
      विज्ञायते ते मनसॊ न परहर्षः; कच चित कषत्तः कुशलेनागतॊ ऽसि
      कच चित पुत्राः सथविरस्यानुलॊमा; वशानुगाश चापि विशॊ ऽपि कच चित
  6 [वि]
      राजा महात्मा कुशली सपुत्र; आस्ते वृतॊ जञातिभिर इन्द्रकल्पैः
      परीतॊ राजन पुत्र गणैर विनीतैर; विशॊक एवात्म रतिर दृढात्मा
  7 इदं तु तवां कुरुराजॊ ऽभयुवाच; पूर्वां पृष्ट्वा कुशलं चाव्ययं च
      इयं सभा तवत सभा तुल्यरूपा; भरातॄणां ते पश्यताम एत्य पुत्र
  8 समागम्य भरातृभिः पार्थ तस्यां; सुहृद दयूतं करियतां रम्यतां च
      परीयामहे भवतः संगमेन; समागताः कुरवश चैव सर्वे
  9 दुरॊदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा
      तान दरक्ष्यसे कितवान संनिविष्टान; इत्य आगतॊ ऽहं नृपते तज जुषस्व
  10 [य]
     दयूते कषत्तः कलहॊ विद्यते; नः कश वै दयूतं रॊचयेद युध्यमानः
     किं वा भवान मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव सथिताः सम
 11 [वि]
     जानाम्य अहं दयूतम अनर्थमूलं; कृतश च यत्नॊ ऽसय मया निवारणे
     राजा तु मां पराहिनॊत तवत्सकाशं; शरुत्वा विद्वञ शरेय इहाचरस्व
 12 [य]
     के तत्रान्ये कितवा दीव्यमाना; विना राज्ञॊ धृतराष्ट्रस्य पुत्रैः
     पृच्छामि तवां विदुर बरूहि नस तान; यैर दीव्यामः शतशः संनिपत्य
 13 [वि]
     गान्धारराजः शकुनिर विशां पते; राजातिदेवी कृतहस्तॊ मताक्षः
     विविंशतिश चित्रसेनश च राजा; सत्यव्रतः पुरुमित्रॊ जयश च
 14 [य]
     महाभयाः कितवाः संनिविष्टा; मायॊपधा देवितारॊ ऽतर सन्ति
     धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैर अद्य तैर मे
 15 नाहं राज्ञॊ धृतराष्ट्रस्य शासनान; न गन्तुम इच्छामि कवे दुरॊदरम
     इष्टॊ हि पुत्रस्य पिता सदैव; तद अस्मि कर्ता विदुरात्थ मां यथा
 16 न चाकामः शकुनिना देविताहं; न चेन मां धृष्णुर आह्वयिता सभायाम
     आहूतॊ ऽहं न निवर्ते कदा चित; तद आहितं शाश्वतं वै वरतं मे
 17 [व]
     एवम उक्त्वा विदुरं धर्मराजः; परायात्रिकं सर्वम आज्ञाप्य तूर्णम
     परायाच छवॊ भूते सगणः सानुयात्रः; सह सत्रीभिर दरौपदीम आदि कृत्वा
 18 दैवं परज्ञां तु मुष्णाति तेजश चक्षुर इवापतत
     धातुश च वशम अन्वेति पाशैर इव नरः सितः
 19 इत्य उक्त्वा परययौ राजा सह कषत्त्रा युधिष्ठिरः
     अमृष्यमाणस तत पार्थः समाह्वानम अरिंदमः
 20 बाह्लिकेन रथं दत्तम आस्थाय परवीरहा
     परिच्छन्नॊ ययौ पार्थॊ भरातृभिः सह पाण्डवः
 21 राजश्रिया दीप्यमानॊ ययौ बरह्म पुरःसरः
     धृतराष्ट्रेण चाहूतः कालस्य समयेन च
 22 स हास्तिनपुरं गत्वा धृतराष्ट्र गृहं ययौ
     समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः
 23 तथा दरॊणेन भीष्मेण कर्णेन च कृपेण च
     समियाय यथान्यायं दरौणिना च विभुः सह
 24 समेत्य च महाबाहुः सॊमदत्तेन चैव ह
     दुर्यॊधनेन शल्येन सौबलेन च वीर्यवान
 25 ये चान्ये तत्र राजानः पूर्वम एव समागताः
     जयद्रथेन च तथा कुरुभिश चापि सर्वशः
 26 ततः सर्वैर महाबाहुर भरातृभिः परिवारितः
     परविवेश गृहं राज्ञॊ धृतराष्ट्रस्य धीमतः
 27 ददर्श तत्र गान्धारीं देवीं पतिम अनुव्रताम
     सनुषाभिः संवृतां शश्वत ताराभिर इव रॊहिणीम
 28 अभिवाद्य स गान्धारीं तया च परतिनन्दितः
     ददर्श पितरं वृद्धं परज्ञा चक्षुषम ईश्वरम
 29 राज्ञा मूर्धन्य उपाघ्रातास ते च कौरवनन्दनाः
     चत्वारः पाण्डवा राजन भीमसेनपुरॊगमाः
 30 ततॊ हर्षः समभवत कौरवाणां विशां पते
     तान दृष्ट्वा पुरुषव्याघ्रान पाण्डवान परियदर्शनान
 31 विविशुस ते ऽभयनुज्ञाता रत्नवन्ति गृहाण्य अथ
     ददृशुश चॊपयातास तान दरौपदी परमुखाः सत्रियः
 32 याज्ञसेन्याः पराम ऋद्धिं दृष्ट्वा परज्वलिताम इव
     सनुषास ता धृतराष्ट्रस्य नातिप्रमनसॊ ऽभवन
 33 ततस ते पुरुषव्याघ्रा गत्वा सत्रीभिस तु संविदम
     कृत्वा वयायामपूर्वाणि कृत्यानि परतिकर्म च
 34 ततः कृताह्निकाः सर्वे दिव्यचन्दन रूषिताः
     कल्याण मनसश चैव बराह्मणान सवस्ति वाच्य च
 35 मनॊज्ञम अशनं भुक्त्वा विविशुः शरणान्य अथ
     उपगीयमाना नारीभिर अस्वपन कुरुनन्दनाः
 36 जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम
     सतूयमानाश च विश्रान्ताः काले निद्राम अथात्यजन
 37 सुखॊषितास तां रजनीं परातः सर्वे कृताह्निकाः
     सभां रम्यां परविविशुः कितवैर अभिसंवृताम
  1 [v]
      tataḥ prāyād viduro 'śvair udārair; mahājavair balibhiḥ sādhu dāntaiḥ
      balān niyukto dhṛtarāṣṭreṇa rājñā; manīṣiṇāṃ pāṇḍavānāṃ sakāśam
  2 so 'bhipatya tad adhvānam āsādya nṛpateḥ puram
      praviveśa mahābuddhiḥ pūjyamāno dvijātibhiḥ
  3 sa rājagṛham āsādya kuvera bhavanopamam
      abhyagacchata dharmātmā dharmaputraṃ yudhiṣṭhiram
  4 taṃ vai rājā satyadhṛtir mahātmā; ajātaśatrur viduraṃ yathāvat
      pūjā pūrvaṃ pratigṛhyājamīḍhas; tato 'pṛcchad dhṛtarāṣṭraṃ saputram
  5 [y]
      vijñāyate te manaso na praharṣaḥ; kac cit kṣattaḥ kuśalenāgato 'si
      kac cit putrāḥ sthavirasyānulomā; vaśānugāś cāpi viśo 'pi kac cit
  6 [vi]
      rājā mahātmā kuśalī saputra; āste vṛto jñātibhir indrakalpaiḥ
      prīto rājan putra gaṇair vinītair; viśoka evātma ratir dṛḍhātmā
  7 idaṃ tu tvāṃ kururājo 'bhyuvāca; pūrvāṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca
      iyaṃ sabhā tvat sabhā tulyarūpā; bhrātṝṇāṃ te paśyatām etya putra
  8 samāgamya bhrātṛbhiḥ pārtha tasyāṃ; suhṛd dyūtaṃ kriyatāṃ ramyatāṃ ca
      prīyāmahe bhavataḥ saṃgamena; samāgatāḥ kuravaś caiva sarve
  9 durodarā vihitā ye tu tatra; mahātmanā dhṛtarāṣṭreṇa rājñā
      tān drakṣyase kitavān saṃniviṣṭān; ity āgato 'haṃ nṛpate taj juṣasva
  10 [y]
     dyūte kṣattaḥ kalaho vidyate; naḥ kaś vai dyūtaṃ rocayed yudhyamānaḥ
     kiṃ vā bhavān manyate yuktarūpaṃ; bhavadvākye sarva eva sthitāḥ sma
 11 [vi]
     jānāmy ahaṃ dyūtam anarthamūlaṃ; kṛtaś ca yatno 'sya mayā nivāraṇe
     rājā tu māṃ prāhinot tvatsakāśaṃ; śrutvā vidvañ śreya ihācarasva
 12 [y]
     ke tatrānye kitavā dīvyamānā; vinā rājño dhṛtarāṣṭrasya putraiḥ
     pṛcchāmi tvāṃ vidura brūhi nas tān; yair dīvyāmaḥ śataśaḥ saṃnipatya
 13 [vi]
     gāndhārarājaḥ śakunir viśāṃ pate; rājātidevī kṛtahasto matākṣaḥ
     viviṃśatiś citrasenaś ca rājā; satyavrataḥ purumitro jayaś ca
 14 [y]
     mahābhayāḥ kitavāḥ saṃniviṣṭā; māyopadhā devitāro 'tra santi
     dhātrā tu diṣṭasya vaśe kiledaṃ; nādevanaṃ kitavair adya tair me
 15 nāhaṃ rājño dhṛtarāṣṭrasya śāsanān; na gantum icchāmi kave durodaram
     iṣṭo hi putrasya pitā sadaiva; tad asmi kartā vidurāttha māṃ yathā
 16 na cākāmaḥ śakuninā devitāhaṃ; na cen māṃ dhṛṣṇur āhvayitā sabhāyām
     āhūto 'haṃ na nivarte kadā cit; tad āhitaṃ śāśvataṃ vai vrataṃ me
 17 [v]
     evam uktvā viduraṃ dharmarājaḥ; prāyātrikaṃ sarvam ājñāpya tūrṇam
     prāyāc chvo bhūte sagaṇaḥ sānuyātraḥ; saha strībhir draupadīm ādi kṛtvā
 18 daivaṃ prajñāṃ tu muṣṇāti tejaś cakṣur ivāpatat
     dhātuś ca vaśam anveti pāśair iva naraḥ sitaḥ
 19 ity uktvā prayayau rājā saha kṣattrā yudhiṣṭhiraḥ
     amṛṣyamāṇas tat pārthaḥ samāhvānam ariṃdamaḥ
 20 bāhlikena rathaṃ dattam āsthāya paravīrahā
     paricchanno yayau pārtho bhrātṛbhiḥ saha pāṇḍavaḥ
 21 rājaśriyā dīpyamāno yayau brahma puraḥsaraḥ
     dhṛtarāṣṭreṇa cāhūtaḥ kālasya samayena ca
 22 sa hāstinapuraṃ gatvā dhṛtarāṣṭra gṛhaṃ yayau
     samiyāya ca dharmātmā dhṛtarāṣṭreṇa pāṇḍavaḥ
 23 tathā droṇena bhīṣmeṇa karṇena ca kṛpeṇa ca
     samiyāya yathānyāyaṃ drauṇinā ca vibhuḥ saha
 24 sametya ca mahābāhuḥ somadattena caiva ha
     duryodhanena śalyena saubalena ca vīryavān
 25 ye cānye tatra rājānaḥ pūrvam eva samāgatāḥ
     jayadrathena ca tathā kurubhiś cāpi sarvaśaḥ
 26 tataḥ sarvair mahābāhur bhrātṛbhiḥ parivāritaḥ
     praviveśa gṛhaṃ rājño dhṛtarāṣṭrasya dhīmataḥ
 27 dadarśa tatra gāndhārīṃ devīṃ patim anuvratām
     snuṣābhiḥ saṃvṛtāṃ śaśvat tārābhir iva rohiṇīm
 28 abhivādya sa gāndhārīṃ tayā ca pratinanditaḥ
     dadarśa pitaraṃ vṛddhaṃ prajñā cakṣuṣam īśvaram
 29 rājñā mūrdhany upāghrātās te ca kauravanandanāḥ
     catvāraḥ pāṇḍavā rājan bhīmasenapurogamāḥ
 30 tato harṣaḥ samabhavat kauravāṇāṃ viśāṃ pate
     tān dṛṣṭvā puruṣavyāghrān pāṇḍavān priyadarśanān
 31 viviśus te 'bhyanujñātā ratnavanti gṛhāṇy atha
     dadṛśuś copayātās tān draupadī pramukhāḥ striyaḥ
 32 yājñasenyāḥ parām ṛddhiṃ dṛṣṭvā prajvalitām iva
     snuṣās tā dhṛtarāṣṭrasya nātipramanaso 'bhavan
 33 tatas te puruṣavyāghrā gatvā strībhis tu saṃvidam
     kṛtvā vyāyāmapūrvāṇi kṛtyāni pratikarma ca
 34 tataḥ kṛtāhnikāḥ sarve divyacandana rūṣitāḥ
     kalyāṇa manasaś caiva brāhmaṇān svasti vācya ca
 35 manojñam aśanaṃ bhuktvā viviśuḥ śaraṇāny atha
     upagīyamānā nārībhir asvapan kurunandanāḥ
 36 jagāma teṣāṃ sā rātriḥ puṇyā rativihāriṇām
     stūyamānāś ca viśrāntāḥ kāle nidrām athātyajan
 37 sukhoṣitās tāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ
     sabhāṃ ramyāṃ praviviśuḥ kitavair abhisaṃvṛtām


Next: Chapter 53