Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 50

  1 [द]
      तवं वै जयेष्ठॊ जयैष्ठिनेयः पुत्र मा पाण्डवान दविषः
      दवेष्टा हय असुखम आदत्ते यथैव निधनं तथा
  2 अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम
      अद्विषन्तं कथं दविष्यात तवादृशॊ भरतर्षभ
  3 तुल्याभिजनवीर्यश च कथं भरातुः शरियं नृप
      पुत्र कामयसे मॊहान मैवं भूः शाम्य साध्व इह
  4 अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ
      ऋत्विजस तव तन्वन्तु सप्त तन्तुं महाध्वरम
  5 आहरिष्यन्ति राजानस तवापि विपुलं धनम
      परीत्या च बहुमानाच च रत्नान्य आभरणानि च
  6 अनर्थाचरितं तात परस्वस्पृहणं भृशम
      सवसंतुष्टः सवधर्मस्थॊ यः स वै सुखम एधते
  7 अव्यापारः परार्थेषु नित्यॊद्यॊगः सवकर्मसु
      उद्यमॊ रक्षणे सवेषाम एतद वैभव लक्षणम
  8 विपत्तिष्व अव्यथॊ दक्षॊ नित्यम उत्थानवान नरः
      अप्रमत्तॊ विनीतात्मा नित्यं भद्राणि पश्यति
  9 अन्तर वेद्यां ददद वित्तं कामान अनुभवन परियान
      करीडन सत्रीभिर निरातङ्कः परशाम्य भरतर्षभ
  10 [द]
     जानन वै मॊहयसि मां नावि नौर इव संयता
     सवार्थे किं नावधानं ते उताहॊ दवेष्टि मां भवान
 11 न सन्तीमे धार्तराष्ट्रा येषां तवम अनुशासिता
     भविष्यम अर्थम आख्यासि सदा तवं कृत्यम आत्मनः
 12 परप्रणेयॊ ऽगरणीर हि यश च मार्गात परमुह्यति
     पन्थानम अनुगच्छेयुः कथं तस्य पदानुगाः
 13 राजन परिगत परज्ञॊ वृद्धसेवी जितेन्द्रियः
     परतिपन्नान सवकार्येषु संमॊहयसि नॊ भृषम
 14 लॊकवृत्ताद राजवृत्तम अन्यद आह बृहस्पतिः
     तस्माद राज्ञा परयत्नेन सवार्थश चिन्त्यः सदैव हि
 15 कषत्रियस्य महाराज जये वृत्तिः समाहिता
     स वै धर्मॊ ऽसत्व अधर्मॊ वा सववृत्तौ भरतर्षभ
 16 परकालयेद दिशः सर्वाः परतॊदेनेव सारथिः
     परत्य अमित्रश्रियं दीप्तां बुभूषुर भरतर्षभ
 17 परच्छन्नॊ वा परकाशॊ वा यॊ यॊगॊ रिपुबान्धनः
     तद वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं समृतम
 18 असंतॊषः शरियॊ मूलं तस्मात तं कामयाम्य अहम
     समुच्छ्रये यॊ यतते स राजन परमॊ नयी
 19 मम तवं हि न कर्तव्यम ऐश्वर्ये वा धने ऽपि वा
     पूर्वावाप्तं हरन्त्य अन्ये राजधर्मं हि तं विदुः
 20 अद्रॊहे समयं कृत्वा चिच्छेद नमुचेः शिरः
     शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी
 21 दवाव एतौ गरसते भूमिः सर्पॊ बिलशयान इव
     राजानं चाविरॊद्धारं बराह्मणं चाप्रवासिनम
 22 नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते
     येन साधारणी वृत्तिः स शत्रुर नेतरॊ जनः
 23 शत्रुपक्षं समृध्यन्तं यॊ मॊहात समुपेक्षते
     वयाधिर आप्यायित इव तस्य मूलं छिनत्ति सः
 24 अल्पॊ ऽपि हय अरिर अत्यन्तं वर्धमानपराक्रमः
     वल्मीकॊ मूलज इव गरसते वृक्षम अन्तिकात
 25 आजमीढ रिपॊर लक्ष्मीर मा ते रॊचिष्ट भारत
     एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः
 26 जन्म वृद्धिम इवार्थानां यॊ वृद्धिम अभिकाङ्क्षते
     एधते जञातिषु स वै सद्यॊ वृद्धिर हि विक्रमः
 27 नाप्राप्य पाण्डवैश्वर्यं संशयॊ मे भविष्यति
     अवाप्स्ये वा शरियं तां हि शेष्ये वा निहतॊ युधि
 28 अतादृशस्य किं मे ऽदय जीवितेन विशां पते
     वर्धन्ते पाण्डवा नित्यं वयं तु सथिरवृद्धयः
  1 [d]
      tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ
      dveṣṭā hy asukham ādatte yathaiva nidhanaṃ tathā
  2 avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram
      adviṣantaṃ kathaṃ dviṣyāt tvādṛśo bharatarṣabha
  3 tulyābhijanavīryaś ca kathaṃ bhrātuḥ śriyaṃ nṛpa
      putra kāmayase mohān maivaṃ bhūḥ śāmya sādhv iha
  4 atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha
      ṛtvijas tava tanvantu sapta tantuṃ mahādhvaram
  5 āhariṣyanti rājānas tavāpi vipulaṃ dhanam
      prītyā ca bahumānāc ca ratnāny ābharaṇāni ca
  6 anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam
      svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate
  7 avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu
      udyamo rakṣaṇe sveṣām etad vaibhava lakṣaṇam
  8 vipattiṣv avyatho dakṣo nityam utthānavān naraḥ
      apramatto vinītātmā nityaṃ bhadrāṇi paśyati
  9 antar vedyāṃ dadad vittaṃ kāmān anubhavan priyān
      krīḍan strībhir nirātaṅkaḥ praśāmya bharatarṣabha
  10 [d]
     jānan vai mohayasi māṃ nāvi naur iva saṃyatā
     svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān
 11 na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā
     bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ
 12 parapraṇeyo 'graṇīr hi yaś ca mārgāt pramuhyati
     panthānam anugaccheyuḥ kathaṃ tasya padānugāḥ
 13 rājan parigata prajño vṛddhasevī jitendriyaḥ
     pratipannān svakāryeṣu saṃmohayasi no bhṛṣam
 14 lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ
     tasmād rājñā prayatnena svārthaś cintyaḥ sadaiva hi
 15 kṣatriyasya mahārāja jaye vṛttiḥ samāhitā
     sa vai dharmo 'stv adharmo vā svavṛttau bharatarṣabha
 16 prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ
     praty amitraśriyaṃ dīptāṃ bubhūṣur bharatarṣabha
 17 pracchanno vā prakāśo vā yo yogo ripubāndhanaḥ
     tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam
 18 asaṃtoṣaḥ śriyo mūlaṃ tasmāt taṃ kāmayāmy aham
     samucchraye yo yatate sa rājan paramo nayī
 19 mama tvaṃ hi na kartavyam aiśvarye vā dhane 'pi vā
     pūrvāvāptaṃ haranty anye rājadharmaṃ hi taṃ viduḥ
 20 adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ
     śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī
 21 dvāv etau grasate bhūmiḥ sarpo bilaśayān iva
     rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
 22 nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate
     yena sādhāraṇī vṛttiḥ sa śatrur netaro janaḥ
 23 śatrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate
     vyādhir āpyāyita iva tasya mūlaṃ chinatti saḥ
 24 alpo 'pi hy arir atyantaṃ vardhamānaparākramaḥ
     valmīko mūlaja iva grasate vṛkṣam antikāt
 25 ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata
     eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ
 26 janma vṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate
     edhate jñātiṣu sa vai sadyo vṛddhir hi vikramaḥ
 27 nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati
     avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi
 28 atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate
     vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ


Next: Chapter 51