Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 27

  1 [व]
      ततः कुमार विषये शरेणिमन्तम अथाजयत
      कॊसलाधिपतिं चैव बृहद्बलम अरिंदमः
  2 अयॊध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम
      अजयत पाण्डवश्रेष्ठॊ नातितीव्रेण कर्मणा
  3 ततॊ गॊपाल कच्छं च सॊत्तमान अपि चॊत्तरान
      मल्लानाम अधिपं चैव पार्थिवं वयजयत परभुः
  4 ततॊ हिमवतः पार्श्वे समभ्येत्य जरद गवम
      सर्वम अल्पेन कालेन देशं चक्रे वशे बली
  5 एवं बहुविधान देशान विजित्य पुरुषर्षभः
      उन्नाटम अभितॊ जिग्ये कुक्षिमन्तं च पर्वतम
      पाण्डवः सुमहावीर्यॊ बलेन बलिनां वरः
  6 स काशिराजं समरे सुबन्धम अनिवर्तिनम
      वशे चक्रे महाबाहुर भीमॊ भीमपराक्रमः
  7 ततः सुपार्श्वम अभितस तथा राजपतिं करथम
      युध्यमानं बलात संख्ये विजिग्ये पाण्डवर्षभः
  8 ततॊ मत्स्यान महातेजा मलयांश च महाबलान
      अनवद्यान गयांश चैव पशुभूमिं च सर्वशः
  9 निवृत्य च महाबाहुर मदर्वीकं महीधरम
      सॊपदेशं विनिर्जित्य परययाव उत्तरा मुखः
      वत्सभूमिं च कौन्तेयॊ विजिग्ये बलवान बलात
  10 भर्गाणाम अधिपं चैव निषादाधिपतिं तथा
     विजिग्ये भूमिपालांश च मणिमत परमुखान बहून
 11 ततॊ दक्षिणमल्लांश च भॊगवन्तं च पाण्डवः
     तरसैवाजयद भीमॊ नातितीव्रेण कर्मणा
 12 शर्मकान वर्मकांश चैव सान्त्वेनैवाजयत परभुः
     वैदेहकं च राजानं जनकं जगतीपतिम
     विजिग्ये पुरुषव्याघ्रॊ नातितीव्रेण कर्मणा
 13 वैदेहस्थस तु कौन्तेय इन्द्र पर्वतम अन्तिकात
     किरातानाम अधिपतीन वयजयत सप्त पाण्डवः
 14 ततः सुह्मान पराच्य सुह्मान समक्षांश चैव वीर्यवान
     विजित्य युधि कौन्तेयॊ मागधान उपयाद बली
 15 दण्डं च दण्डधारं च विजित्य पृथिवीपतीन
     तैर एव सहितः सर्वैर गिरिव्रजम उपाद्रवत
 16 जारा संधिं सान्त्वयित्वा करे च विनिवेश्य ह
     तैर एव सहितॊ राजन कर्णम अभ्यद्रवद बली
 17 स कम्पयन्न इव महीं बलेन चतुरङ्गिणा
     युयुधे पाण्डवश्रेष्ठः कर्णेनामित्र घातिना
 18 स कर्णं युधि निर्जित्य वशे कृत्वा च भारत
     ततॊ विजिग्ये बलवान राज्ञः पर्वतवासिनः
 19 अथ मॊदा गिरिं चैव राजानं बलवत्तरम
     पाण्डवॊ बाहुवीर्येण निजघान महाबलम
 20 ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम
     कौशिकी कच्छ निलयं राजानं च महौजसम
 21 उभौ बलवृतौ वीराव उभौ तीव्रपराक्रमौ
     निर्जित्याजौ महाराज वङ्ग राजम उपाद्रवत
 22 समुद्रसेनं निर्जित्य चन्द्र सेनं च पार्थिवम
     ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा
 23 सुह्मानाम अधिपं चैव ये च सागरवासिनः
     सर्वान मलेच्छ गणांश चैव विजिग्ये भरतर्षभः
 24 एवं बहुविधान देशान विजित्य पवनात्मजः
     वसु तेभ्य उपादाय लौहित्यम अगमद बली
 25 स सर्वान मलेच्छ नृपतिन सागरद्वीपवासिनः
     करम आहारयाम आस रत्नानि विविधानि च
 26 चन्दनागुरुवस्त्राणि मणिमुक्तम अनुत्तमम
     काञ्चनं रजतं वज्रं विद्रुमं च महाधनम
 27 स कॊटिशतसंख्येन धनेन महता तदा
     अभ्यवर्षद अमेयात्मा धनवर्षेण पाण्डवम
 28 इन्द्रप्रस्थम अथागम्य भीमॊ भीमपराक्रमः
     निवेदयाम आस तदा धर्मराजाय तद धनम
  1 [v]
      tataḥ kumāra viṣaye śreṇimantam athājayat
      kosalādhipatiṃ caiva bṛhadbalam ariṃdamaḥ
  2 ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam
      ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā
  3 tato gopāla kacchaṃ ca sottamān api cottarān
      mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ
  4 tato himavataḥ pārśve samabhyetya jarad gavam
      sarvam alpena kālena deśaṃ cakre vaśe balī
  5 evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ
      unnāṭam abhito jigye kukṣimantaṃ ca parvatam
      pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ
  6 sa kāśirājaṃ samare subandham anivartinam
      vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ
  7 tataḥ supārśvam abhitas tathā rājapatiṃ kratham
      yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ
  8 tato matsyān mahātejā malayāṃś ca mahābalān
      anavadyān gayāṃś caiva paśubhūmiṃ ca sarvaśaḥ
  9 nivṛtya ca mahābāhur madarvīkaṃ mahīdharam
      sopadeśaṃ vinirjitya prayayāv uttarā mukhaḥ
      vatsabhūmiṃ ca kaunteyo vijigye balavān balāt
  10 bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā
     vijigye bhūmipālāṃś ca maṇimat pramukhān bahūn
 11 tato dakṣiṇamallāṃś ca bhogavantaṃ ca pāṇḍavaḥ
     tarasaivājayad bhīmo nātitīvreṇa karmaṇā
 12 śarmakān varmakāṃś caiva sāntvenaivājayat prabhuḥ
     vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim
     vijigye puruṣavyāghro nātitīvreṇa karmaṇā
 13 vaidehasthas tu kaunteya indra parvatam antikāt
     kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ
 14 tataḥ suhmān prācya suhmān samakṣāṃś caiva vīryavān
     vijitya yudhi kaunteyo māgadhān upayād balī
 15 daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn
     tair eva sahitaḥ sarvair girivrajam upādravat
 16 jārā saṃdhiṃ sāntvayitvā kare ca viniveśya ha
     tair eva sahito rājan karṇam abhyadravad balī
 17 sa kampayann iva mahīṃ balena caturaṅgiṇā
     yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitra ghātinā
 18 sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata
     tato vijigye balavān rājñaḥ parvatavāsinaḥ
 19 atha modā giriṃ caiva rājānaṃ balavattaram
     pāṇḍavo bāhuvīryeṇa nijaghāna mahābalam
 20 tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam
     kauśikī kaccha nilayaṃ rājānaṃ ca mahaujasam
 21 ubhau balavṛtau vīrāv ubhau tīvraparākramau
     nirjityājau mahārāja vaṅga rājam upādravat
 22 samudrasenaṃ nirjitya candra senaṃ ca pārthivam
     tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā
 23 suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ
     sarvān mleccha gaṇāṃś caiva vijigye bharatarṣabhaḥ
 24 evaṃ bahuvidhān deśān vijitya pavanātmajaḥ
     vasu tebhya upādāya lauhityam agamad balī
 25 sa sarvān mleccha nṛpatin sāgaradvīpavāsinaḥ
     karam āhārayām āsa ratnāni vividhāni ca
 26 candanāguruvastrāṇi maṇimuktam anuttamam
     kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam
 27 sa koṭiśatasaṃkhyena dhanena mahatā tadā
     abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam
 28 indraprastham athāgamya bhīmo bhīmaparākramaḥ
     nivedayām āsa tadā dharmarājāya tad dhanam


Next: Chapter 28