Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 17

  1 [र]
      जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी
      तव वेश्मनि राजेन्द्र पूजिता नयवसं सुखम
  2 साहं परत्युपकारार्थं चिन्तयन्त्य अनिशं नृप
      तवेमे पुत्र शकले दृष्टवत्य अस्मि धार्मिक
  3 संश्लेषिते मया दैवात कुमारः समपद्यत
      तव भाग्यैर महाराज हेतुमात्रम अहं तव इह
  4 [क]
      एवम उक्त्वा तु सा राजंस तत्रैवान्तरधीयत
      स गृह्य च कुमारं तं पराविशत सवगृहं नृपः
  5 तस्य बालस्य यत्कृत्यं तच चकार नृपस तदा
      आज्ञापयच च राक्षस्या मागधेषु महॊत्सवम
  6 तस्य नामाकरॊत तत्र परजापतिसमः पिता
      जरया संधितॊ यस्माज जरासंधस ततॊ ऽभवत
  7 सॊ ऽवर्धत महातेजा मगधाधिपतेः सुतः
      परमाण बलसंपन्नॊ हुताहुतिर इवानलः
  8 कस्य चित तव अथ कालस्य पुनर एव महातपाः
      मगधान उपचक्राम भगवांश चण्डकौशिकः
  9 तस्यागमनसंहृष्टः सामात्यः सपुरःसरः
      सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः
  10 पाद्यार्घ्याचमनीयैस तम अर्चयाम आस भारत
     स नृपॊ राज्यसहितं पुत्रं चास्मै नयवेदयत
 11 परतिगृह्य तु तां पूजां पार्थिवाद भगवान ऋषिः
     उवाच मागधं राजन परहृष्टेनान्तरात्मना
 12 सर्वम एतन मया राजन विज्ञातं जञानचक्षुषा
     पुत्रस तु शृणु राजेन्द्र यादृशॊ ऽयं भविष्यति
 13 अस्य वीर्यवतॊ वीर्यं नानुयास्यन्ति पार्थिवाः
     देवैर अपि विसृष्टानि शस्त्राण्य अस्य महीपते
     न रुजं जनयिष्यन्ति गिरेर इव नदीरयाः
 14 सर्वमूर्धाभिषिक्तानाम एष मूर्ध्नि जवलिष्यति
     सर्वेषां निष्प्रभ करॊ जयॊतिषाम इव भास्करः
 15 एनम आसाद्य राजानः समृद्धबलवाहनाः
     विनाशम उपयास्यन्ति शलभा इव पावकम
 16 एष शरियं समुदितां सर्वराज्ञां गरहीष्यति
     वर्षास्व इवॊद्धत जला नदीर नदनदीपतिः
 17 एष धारयिता सम्यक चातुर्वर्ण्यं महाबलः
     शुभाशुभम इव सफीता सर्वसस्य धराधरा
 18 अस्याज्ञा वशगाः सर्वे भविष्यन्ति नराधिपाः
     सर्वभूतात्मभूतस्य वायॊर इव शरीरिणः
 19 एष रुद्रं महादेवं तरिपुरान्त करं हरम
     सर्वलॊकेष्व अति बलः सवयं दरक्ष्यति मागधः
 20 एवं बरुवन्न एव मुनिः सवकार्यार्थं विचिन्तयन
     विसर्जयाम आस नृपं बृहद्रथम अथारिहन
 21 परविश्य नगरं चैव जञातिसंबन्धिभिर वृतः
     अभिषिच्य जरासंधं मगधाधिपतिस तदा
     बृहद्रथॊ नरपतिः परां निर्वृतिम आययौ
 22 अभिषिक्ते जरासंधे तदा राजा बृहद्रथः
     पत्नी दवयेनानुगतस तपॊवनरतॊ ऽभवत
 23 तपॊवनस्थे पितरि मातृभ्यां सह भारत
     जरासंधः सववीर्येण पाथिवान अकरॊद वशे
 24 अथ दीर्घस्य कालस्य तपॊवनगतॊ नृपः
     सभार्यः सवर्गम अगमत तपस तप्त्वा बृहद्रथः
 25 तस्यास्तां हंसडिभकाव अशस्त्रनिधनाव उभौ
     मन्त्रे मतिमतां शरेष्ठौ युद्धशास्त्रविशारदौ
 26 यौ तौ मया ते कथितौ पूर्वम एव महाबलौ
     तरयस तरयाणां लॊकानां पर्याप्ता इति मे मतिः
 27 एवम एष तदा वीर बलिभिः कुकुरान्धकैः
     वृष्णिभिश च महाराज नीतिहेतॊर उपेक्षितः
  1 [r]
      jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī
      tava veśmani rājendra pūjitā nyavasaṃ sukham
  2 sāhaṃ pratyupakārārthaṃ cintayanty aniśaṃ nṛpa
      taveme putra śakale dṛṣṭavaty asmi dhārmika
  3 saṃśleṣite mayā daivāt kumāraḥ samapadyata
      tava bhāgyair mahārāja hetumātram ahaṃ tv iha
  4 [k]
      evam uktvā tu sā rājaṃs tatraivāntaradhīyata
      sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ
  5 tasya bālasya yatkṛtyaṃ tac cakāra nṛpas tadā
      ājñāpayac ca rākṣasyā māgadheṣu mahotsavam
  6 tasya nāmākarot tatra prajāpatisamaḥ pitā
      jarayā saṃdhito yasmāj jarāsaṃdhas tato 'bhavat
  7 so 'vardhata mahātejā magadhādhipateḥ sutaḥ
      pramāṇa balasaṃpanno hutāhutir ivānalaḥ
  8 kasya cit tv atha kālasya punar eva mahātapāḥ
      magadhān upacakrāma bhagavāṃś caṇḍakauśikaḥ
  9 tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ
      sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ
  10 pādyārghyācamanīyais tam arcayām āsa bhārata
     sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat
 11 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ
     uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā
 12 sarvam etan mayā rājan vijñātaṃ jñānacakṣuṣā
     putras tu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati
 13 asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ
     devair api visṛṣṭāni śastrāṇy asya mahīpate
     na rujaṃ janayiṣyanti girer iva nadīrayāḥ
 14 sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati
     sarveṣāṃ niṣprabha karo jyotiṣām iva bhāskaraḥ
 15 enam āsādya rājānaḥ samṛddhabalavāhanāḥ
     vināśam upayāsyanti śalabhā iva pāvakam
 16 eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati
     varṣāsv ivoddhata jalā nadīr nadanadīpatiḥ
 17 eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ
     śubhāśubham iva sphītā sarvasasya dharādharā
 18 asyājñā vaśagāḥ sarve bhaviṣyanti narādhipāḥ
     sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ
 19 eṣa rudraṃ mahādevaṃ tripurānta karaṃ haram
     sarvalokeṣv ati balaḥ svayaṃ drakṣyati māgadhaḥ
 20 evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan
     visarjayām āsa nṛpaṃ bṛhadratham athārihan
 21 praviśya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ
     abhiṣicya jarāsaṃdhaṃ magadhādhipatis tadā
     bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau
 22 abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ
     patnī dvayenānugatas tapovanarato 'bhavat
 23 tapovanasthe pitari mātṛbhyāṃ saha bhārata
     jarāsaṃdhaḥ svavīryeṇa pāthivān akarod vaśe
 24 atha dīrghasya kālasya tapovanagato nṛpaḥ
     sabhāryaḥ svargam agamat tapas taptvā bṛhadrathaḥ
 25 tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau
     mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau
 26 yau tau mayā te kathitau pūrvam eva mahābalau
     trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ
 27 evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ
     vṛṣṇibhiś ca mahārāja nītihetor upekṣitaḥ


Next: Chapter 18