Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 204

  1 [नारद]
      जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ
      कृत्वा तरैलॊक्यम अव्यग्रं कृतकृत्यौ बभूवतुः
  2 देवगन्धर्वयक्षाणां नागपार्थिव रक्षसाम
      आदाय सर्वरत्नानि परां तुष्टिम उपागतौ
  3 यदा न परतिषेद्धारस तयॊः सन्तीह के चन
      निरुद्यॊगौ तदा भूत्वा विजह्राते ऽमराव इव
  4 सत्रीभिर माल्यैश च गन्धैश च भक्षैर भॊज्यैश च पुष्कलैः
      पानैश च विविधैर हृद्यैः परां परीतिम अवापतुः
  5 अन्तःपुरे वनॊद्याने पर्वतॊपवनेषु च
      यथेप्सितेषु देशेषु विजह्राते ऽमराव इव
  6 ततः कदा चिद विन्ध्यस्य पृष्ठे समशिलातले
      पुष्पिताग्रेषु शालेषु विहारम अभिजग्मतुः
  7 दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ
      वरासनेषु संहृष्टौ सह सत्रीभिर निषेदतुः
  8 ततॊ वादित्रनृत्ताभ्याम उपातिष्ठन्त तौ सत्रियः
      गीतैश च सतुतिसंयुक्तैः परीत्यर्थम उपजग्मिरे
  9 ततस तिलॊत्तमा तत्र वने पुष्पाणि चिन्वती
      वेषम आक्षिप्तम आधाय रक्तेनैकेन वाससा
  10 नदीतीरेषु जातान सा कर्णिकारान विचिन्वती
     शनैर जगाम तं देशं यत्रास्तां तौ महासुरौ
 11 तौ तु पीत्वा वरं पानं मदरक्तान्त लॊचनौ
     दृष्ट्वैव तां वरारॊहां वयथितौ संबहूवतुः
 12 ताव उत्पत्यासनं हित्वा जग्मतुर यत्र सा सथिता
     उभौ च कामसंमत्ताव उभौ परार्थयतश च ताम
 13 दक्षिणे तां करे सुभ्रूं सुन्दॊ जग्राह पाणिना
     उपसुन्दॊ ऽपि जग्राह वामे पाणौ तिलॊत्तमाम
 14 वरप्रदान मत्तौ ताव औरसेन बलेन च
     धनरत्नमदाभ्यां च सुरा पानमदेन च
 15 सर्वैर एतैर मदैर मत्ताव अन्यॊन्यं भरुकुटी कृतौ
     मदकामसमाविष्टौ परस्परम अथॊचतुः
 16 मम भार्या तव गुरुर इति सुन्दॊ ऽभयभाषत
     मम भार्या तव वधूर उपसुन्दॊ ऽभयभाषत
 17 नैषा तव ममैषेति तत्र तौ मन्युर आविशत
     तस्या हेतॊर गदे भीमे ताव उभाव अप्य अगृह्णताम
 18 तौ परगृह्य गदे भीमे तस्याः कामेन मॊहितौ
     अहं पूर्वम अहं पूर्वम इत्य अन्यॊन्यं निजघ्नतुः
 19 तौ गदाभिहतौ भीमौ पेततुर धरणीतले
     रुधिरेणावलिप्ताङ्गौ दवाव इवार्कौ नभश चयुतौ
 20 ततस ता विद्रुता नार्यः स च दैत्य गणस तदा
     पातालम अगमत सर्वॊ विषादभयकम्पितः
 21 ततः पितामहस तत्र सह देवैर महर्षिभिः
     आजगाम विशुद्धात्मा पूजयिष्यंस तिलॊत्तमाम
 22 वरेण छन्दिता सा तु बरह्मणा परीतिम एव ह
     वरयाम आस तत्रैनां परीतः पराह पितामहः
 23 आदित्यचरिताँल लॊकान विचरिष्यसि भामिनि
     तेजसा च सुदृष्टां तवां न करिष्यति कश चन
 24 एवं तस्यै वरं दत्त्वा सर्वलॊकपितामहः
     इन्द्रे तरैलॊक्यम आधाय बरह्मलॊकं गतः परभुः
 25 एवं तौ सहितौ भूत्वा सर्वार्थेष्व एकनिश्चयौ
     तिलॊत्तमार्थे संक्रुद्धाव अन्यॊन्यम अभिजघ्नतुः
 26 तस्माद बरवीमि वः सनेहात सर्वान भरतसत्तमान
     यथा वॊ नात्र भेदः सयात सर्वेषां दरौपदी कृते
     तथा कुरुत भद्रं वॊ मम चेत परियम इच्छथ
 27 [वै]
     एवम उक्ता महात्मानॊ नारदेन महर्षिणा
     समयं चक्रिरे राजंस ते ऽनयॊन्येन समागताः
     समक्षं तस्य देवर्षेर नारदस्यामितौजसः
 28 दरौपद्या नः सहासीनम अन्यॊ ऽनयं यॊ ऽभिदर्शयेत
     स नॊ दवादश वर्षाणि बरह्म चारी वने वसेत
 29 कृते तु समये तस्मिन पाण्डवैर धर्मचारिभिः
     नारदॊ ऽपय अगमत परीत इष्टं देशं महामुनिः
 30 एवं तैः समयः पूर्वं कृतॊ नरद चॊदितैः
     न चाभिद्यन्त ते सार्वे तदान्यॊन्येन भारत
  1 [nārada]
      jitvā tu pṛthivīṃ daityau niḥsapatnau gatavyathau
      kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ
  2 devagandharvayakṣāṇāṃ nāgapārthiva rakṣasām
      ādāya sarvaratnāni parāṃ tuṣṭim upāgatau
  3 yadā na pratiṣeddhāras tayoḥ santīha ke cana
      nirudyogau tadā bhūtvā vijahrāte 'marāv iva
  4 strībhir mālyaiś ca gandhaiś ca bhakṣair bhojyaiś ca puṣkalaiḥ
      pānaiś ca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ
  5 antaḥpure vanodyāne parvatopavaneṣu ca
      yathepsiteṣu deśeṣu vijahrāte 'marāv iva
  6 tataḥ kadā cid vindhyasya pṛṣṭhe samaśilātale
      puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ
  7 divyeṣu sarvakāmeṣu samānīteṣu tatra tau
      varāsaneṣu saṃhṛṣṭau saha strībhir niṣedatuḥ
  8 tato vāditranṛttābhyām upātiṣṭhanta tau striyaḥ
      gītaiś ca stutisaṃyuktaiḥ prītyartham upajagmire
  9 tatas tilottamā tatra vane puṣpāṇi cinvatī
      veṣam ākṣiptam ādhāya raktenaikena vāsasā
  10 nadītīreṣu jātān sā karṇikārān vicinvatī
     śanair jagāma taṃ deśaṃ yatrāstāṃ tau mahāsurau
 11 tau tu pītvā varaṃ pānaṃ madaraktānta locanau
     dṛṣṭvaiva tāṃ varārohāṃ vyathitau saṃbahūvatuḥ
 12 tāv utpatyāsanaṃ hitvā jagmatur yatra sā sthitā
     ubhau ca kāmasaṃmattāv ubhau prārthayataś ca tām
 13 dakṣiṇe tāṃ kare subhrūṃ sundo jagrāha pāṇinā
     upasundo 'pi jagrāha vāme pāṇau tilottamām
 14 varapradāna mattau tāv aurasena balena ca
     dhanaratnamadābhyāṃ ca surā pānamadena ca
 15 sarvair etair madair mattāv anyonyaṃ bhrukuṭī kṛtau
     madakāmasamāviṣṭau parasparam athocatuḥ
 16 mama bhāryā tava gurur iti sundo 'bhyabhāṣata
     mama bhāryā tava vadhūr upasundo 'bhyabhāṣata
 17 naiṣā tava mamaiṣeti tatra tau manyur āviśat
     tasyā hetor gade bhīme tāv ubhāv apy agṛhṇatām
 18 tau pragṛhya gade bhīme tasyāḥ kāmena mohitau
     ahaṃ pūrvam ahaṃ pūrvam ity anyonyaṃ nijaghnatuḥ
 19 tau gadābhihatau bhīmau petatur dharaṇītale
     rudhireṇāvaliptāṅgau dvāv ivārkau nabhaś cyutau
 20 tatas tā vidrutā nāryaḥ sa ca daitya gaṇas tadā
     pātālam agamat sarvo viṣādabhayakampitaḥ
 21 tataḥ pitāmahas tatra saha devair maharṣibhiḥ
     ājagāma viśuddhātmā pūjayiṣyaṃs tilottamām
 22 vareṇa chanditā sā tu brahmaṇā prītim eva ha
     varayām āsa tatraināṃ prītaḥ prāha pitāmahaḥ
 23 ādityacaritāṁl lokān vicariṣyasi bhāmini
     tejasā ca sudṛṣṭāṃ tvāṃ na kariṣyati kaś cana
 24 evaṃ tasyai varaṃ dattvā sarvalokapitāmahaḥ
     indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ
 25 evaṃ tau sahitau bhūtvā sarvārtheṣv ekaniścayau
     tilottamārthe saṃkruddhāv anyonyam abhijaghnatuḥ
 26 tasmād bravīmi vaḥ snehāt sarvān bharatasattamān
     yathā vo nātra bhedaḥ syāt sarveṣāṃ draupadī kṛte
     tathā kuruta bhadraṃ vo mama cet priyam icchatha
 27 [vai]
     evam uktā mahātmāno nāradena maharṣiṇā
     samayaṃ cakrire rājaṃs te 'nyonyena samāgatāḥ
     samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ
 28 draupadyā naḥ sahāsīnam anyo 'nyaṃ yo 'bhidarśayet
     sa no dvādaśa varṣāṇi brahma cārī vane vaset
 29 kṛte tu samaye tasmin pāṇḍavair dharmacāribhiḥ
     nārado 'py agamat prīta iṣṭaṃ deśaṃ mahāmuniḥ
 30 evaṃ taiḥ samayaḥ pūrvaṃ kṛto narada coditaiḥ
     na cābhidyanta te sārve tadānyonyena bhārata


Next: Chapter 205