Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 156

  1 [वै]
      एतच छरुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन
      सर्वे चास्वस्थ मनसॊ बभूवुस ते महारथाः
  2 ततः कुन्तीसुतान दृष्ट्वा विभ्रान्तान गतचेतसः
      युधिष्ठिरम उवाचेदं वचनं सत्यवादिनी
  3 चिररात्रॊषिताः समेह बराह्मणस्य निवेशने
      रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर
  4 यानीह रमणीयानि वनान्य उपवनानि च
      सर्वाणि तानि दृष्टानि पुनः पुनर अरिंदम
  5 पुनर दृष्टानि तान्य एव परीणयन्ति न नस तथा
      भैक्षं च न तथा वीर लभ्यते कुरुनन्दन
  6 ते वयं साधु पाञ्चालान गच्छाम यदि मन्यसे
      अपूर्व दर्शनं तात रमणीयं भविष्यति
  7 सुभिक्षाश चैव पाञ्चालाः शरूयन्ते शत्रुकर्शन
      यज्ञसेनश च राजासौ बरह्मण्य इति शुश्रुमः
  8 एकत्र चिरवासॊ हि कषमॊ न च मतॊ मम
      ते तत्र साधु गच्छामॊ यदि तवं पुत्र मन्यसे
  9 [य]
      भवत्या यन मतं कार्यं तद अस्माकं परं हितम
      अनुजांस तु न जानामि गच्छेयुर नेति वा पुनः
  10 [वै]
     ततः कुन्ती भीमसेनम अर्जुनं यमजौ तथा
     उवाच गमनं ते च तथेत्य एवाब्रुवंस तदा
 11 तत आमन्त्र्य तं विप्रं कुन्ती राजन सुतैः सह
     परतस्थे नगरीं रम्यां दरुपदस्य महात्मनः
  1 [vai]
      etac chrutvā tu kaunteyāḥ śalyaviddhā ivābhavan
      sarve cāsvastha manaso babhūvus te mahārathāḥ
  2 tataḥ kuntīsutān dṛṣṭvā vibhrāntān gatacetasaḥ
      yudhiṣṭhiram uvācedaṃ vacanaṃ satyavādinī
  3 cirarātroṣitāḥ smeha brāhmaṇasya niveśane
      ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira
  4 yānīha ramaṇīyāni vanāny upavanāni ca
      sarvāṇi tāni dṛṣṭāni punaḥ punar ariṃdama
  5 punar dṛṣṭāni tāny eva prīṇayanti na nas tathā
      bhaikṣaṃ ca na tathā vīra labhyate kurunandana
  6 te vayaṃ sādhu pāñcālān gacchāma yadi manyase
      apūrva darśanaṃ tāta ramaṇīyaṃ bhaviṣyati
  7 subhikṣāś caiva pāñcālāḥ śrūyante śatrukarśana
      yajñasenaś ca rājāsau brahmaṇya iti śuśrumaḥ
  8 ekatra ciravāso hi kṣamo na ca mato mama
      te tatra sādhu gacchāmo yadi tvaṃ putra manyase
  9 [y]
      bhavatyā yan mataṃ kāryaṃ tad asmākaṃ paraṃ hitam
      anujāṃs tu na jānāmi gaccheyur neti vā punaḥ
  10 [vai]
     tataḥ kuntī bhīmasenam arjunaṃ yamajau tathā
     uvāca gamanaṃ te ca tathety evābruvaṃs tadā
 11 tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha
     pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ


Next: Chapter 157