Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 126

  1 [वै]
      दत्ते ऽवकाशे पुरुषैर विस्मयॊत्फुल्ललॊचनैः
      विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः
  2 सहजं कवचं बिभ्रत कुण्डलॊद्द्यॊतिताननः
      सधनुर बद्धनिस्त्रिंशः पादचारीव पर्वतः
  3 कन्या गर्भः पृथु यशाः पृथायाः पृथुलॊचनः
      तीक्ष्णांशॊर भास्करस्यांशः कर्णॊ ऽरिगणसूदनः
  4 सिंहर्षभ गजेन्द्राणां तुल्यवीर्यपराक्रमः
      दीप्तिकान्ति दयुतिगुणैः सूर्येन्दु जवलनॊपमः
  5 परांशुः कनकतालाभः सिंहसंहननॊ युवा
      असंख्येयगुणः शरीमान भास्करस्यात्मसंभवः
  6 स निरीक्ष्य महाबाहुः सर्वतॊ रङ्ग मण्डलम
      परणामं दरॊण कृपयॊर नात्यादृतम इवाकरॊत
  7 स सामाज जनः सर्वॊ निश्चलः सथिरलॊचनः
      कॊ ऽयम इत्य आगतक्षॊभः कौतूहलपरॊ ऽभवत
  8 सॊ ऽबरवीन मेघधीरेण सवरेण वदतां वरः
      भराता भरातरम अज्ञातं सावित्रः पाकशासनिम
  9 पार्थ यत ते कृतं कर्मविशेषवद अहं ततः
      करिष्ये पश्यतां नॄणां मात्मना विस्मयं गमः
  10 असमाप्ते ततस तस्य वचने वदतां वर
     यन्त्रॊत्क्षिप्त इव कषिप्रम उत्तस्थौ सर्वतॊ जनः
 11 परीतिश च पुरुषव्याघ्र दुर्यॊधनम अथास्पृशत
     हरीश च करॊधश च बीभत्सुं कषणेनान्वविशच च ह
 12 ततॊ दरॊणाभ्यनुज्ञातः कर्णः परियरणः सदा
     यत्कृतं तत्र पार्थेन तच चकार महाबलः
 13 अथ दुर्यॊधनस तत्र भरातृभिः सह भारत
     कर्णं परिष्वज्य मुदा ततॊ वचनम अब्रवीत
 14 सवागतं ते महाबाहॊ दिष्ट्या पराप्तॊ ऽसि मानद
     अहं च कुरुराज्यं च यथेष्टम उपभुज्यताम
 15 [कर्ण]
     कृतं सर्वेण मे ऽनयेन सखित्वं च तवया वृणे
     दवन्द्वयुद्धां च पार्थेन कर्तुम इच्छामि भारत
 16 [दुर]
     भुङ्क्ष्व भॊगान मया सार्धं बन्धूनां परियकृद भव
     दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादम अरिंदम
 17 [वै]
     ततः कषिप्तम इवात्मानं मत्वा पार्थॊ ऽभयभाषत
     कर्णं भरातृसमूहस्य मध्ये ऽचलम इव सथितम
 18 अनाहूतॊपसृप्तानाम अनाहूतॊपजल्पिनाम
     ये लॊकास तान हतः कर्ण मया तवं परतिपत्स्यसे
 19 [कर्ण]
     रङ्गॊ ऽयं सर्वसामान्यः किम अत्र तव फल्गुन
     वीर्यश्रेष्ठाश च राजन्या बलं धर्मॊ ऽनुवर्तते
 20 किं कषेपैर दुर्बलाश्वासैः शरैः कथय भारत
     गुरॊः समक्षं यावत ते हराम्य अद्य शिरः शरैः
 21 [वै]
     ततॊ दरॊणाभ्यनुज्ञातः पार्थः परपुरंजयः
     भरातृभिस तवरयाश्लिष्टॊ रणायॊपजगाम तम
 22 ततॊ दुर्यॊधनेनापि सभ्रात्रा समरॊद्यतः
     परिष्वक्तः सथितः कर्णः परगृह्य सशरं धनुः
 23 ततः सविद्युत्स्तनितैः सेन्द्रायुध पुरॊ जवैः
     आवृतं गगनं मेघैर बलाकापङ्क्तिहासिभिः
 24 ततः सनेहाद धरि हयं दृष्ट्वा रङ्गावलॊकिनम
     भास्कारॊ ऽपय अनयन नाशं समीपॊपगतान घनान
 25 मेघच छायॊपगूढस तु ततॊ ऽदृश्यत पाण्डवः
     सूर्यातपपरिक्षिप्तः कर्णॊ ऽपि समदृश्यत
 26 धार्तराष्ट्रा यतः कर्णस तस्मिन देशे वयवस्थिताः
     भारद्वाजः कृपॊ भीष्मॊ यतः पार्थस ततॊ ऽभवन
 27 दविधा रङ्गः समभवत सत्रीणां दवैधम अजायत
     कुन्तिभॊजसुता मॊहं विज्ञातार्था जगाम ह
 28 तां तथा मॊहसाम्पन्नां विदुरः सर्वधर्मवित
     कुन्तीम आश्वासयाम आस परॊक्ष्याद्भिश चन्दनॊक्षितैः
 29 ततः परत्यागतप्राणा ताव उभाव अपि दंशितौ
     पुत्रौ दृष्ट्वा सुसंतप्ता नान्वपद्यत किं चन
 30 ताव उद्यतमहाचापौ कृपः शारद्वतॊ ऽबरवीत
     ताव उद्यतसमाचारे कुशलः सर्वधर्मवित
 31 अयं पृथायास तनयः कनीयान पाण्डुनन्दनः
     कौरवॊ भवतां सार्धं दवन्द्वयुद्धं करिष्यति
 32 तवम अप्य एवं महाबाहॊ मातरं पितरं कुलम
     कथयस्व नरेन्द्राणां येषां तवं कुलवर्धनः
     ततॊ विदित्वा पार्थस तवां परतियॊत्स्यति वा न वा
 33 एवम उक्तस्य कर्णस्य वरीडावनतम आननम
     बभौ वर्षाम्बुभिः कलिन्नं पद्मम आगलितं यथा
 34 [दुर]
     आचार्य तरिविधा यॊनी राज्ञां शास्त्रविनिश्चये
     तत कुलीनश च शूरश च सेनां यश च परकर्षति
 35 यद्य अयं फल्गुनॊ युद्धे नाराज्ञा यॊद्धुम इच्छति
     तस्माद एषॊ ऽङगविषये मया राज्ये ऽभिषिच्यते
 36 [वै]
     ततस तस्मिन कषणे कर्णः सलाज कुसुमैर घटैः
     काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर महारथः
     अभिषिक्तॊ ऽङगराज्ये स शरिया युक्तॊ महाबलः
 37 सच्छत्रवालव्यजनॊ जयशब्दान्तरेण च
     उवाच कौरवं राजा राजानं तं वृषस तदा
 38 अस्य राज्यप्रदानस्य सदृशं किं ददानि ते
     परब्रूहि राजशार्दूल कर्ता हय अस्मि तथा नृप
     अत्यन्तं सख्यम इच्छामीत्य आह तं स सुयॊधनः
 39 एवम उक्तस ततः कर्णस तथेति परत्यभाषत
     हर्षाच चॊभौ समाश्लिष्य परां मुदम अवापतुः
  1 [vai]
      datte 'vakāśe puruṣair vismayotphullalocanaiḥ
      viveśa raṅgaṃ vistīrṇaṃ karṇaḥ parapuraṃjayaḥ
  2 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
      sadhanur baddhanistriṃśaḥ pādacārīva parvataḥ
  3 kanyā garbhaḥ pṛthu yaśāḥ pṛthāyāḥ pṛthulocanaḥ
      tīkṣṇāṃśor bhāskarasyāṃśaḥ karṇo 'rigaṇasūdanaḥ
  4 siṃharṣabha gajendrāṇāṃ tulyavīryaparākramaḥ
      dīptikānti dyutiguṇaiḥ sūryendu jvalanopamaḥ
  5 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā
      asaṃkhyeyaguṇaḥ śrīmān bhāskarasyātmasaṃbhavaḥ
  6 sa nirīkṣya mahābāhuḥ sarvato raṅga maṇḍalam
      praṇāmaṃ droṇa kṛpayor nātyādṛtam ivākarot
  7 sa sāmāja janaḥ sarvo niścalaḥ sthiralocanaḥ
      ko 'yam ity āgatakṣobhaḥ kautūhalaparo 'bhavat
  8 so 'bravīn meghadhīreṇa svareṇa vadatāṃ varaḥ
      bhrātā bhrātaram ajñātaṃ sāvitraḥ pākaśāsanim
  9 pārtha yat te kṛtaṃ karmaviśeṣavad ahaṃ tataḥ
      kariṣye paśyatāṃ nṝṇāṃ mātmanā vismayaṃ gamaḥ
  10 asamāpte tatas tasya vacane vadatāṃ vara
     yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ
 11 prītiś ca puruṣavyāghra duryodhanam athāspṛśat
     hrīś ca krodhaś ca bībhatsuṃ kṣaṇenānvaviśac ca ha
 12 tato droṇābhyanujñātaḥ karṇaḥ priyaraṇaḥ sadā
     yatkṛtaṃ tatra pārthena tac cakāra mahābalaḥ
 13 atha duryodhanas tatra bhrātṛbhiḥ saha bhārata
     karṇaṃ pariṣvajya mudā tato vacanam abravīt
 14 svāgataṃ te mahābāho diṣṭyā prāpto 'si mānada
     ahaṃ ca kururājyaṃ ca yatheṣṭam upabhujyatām
 15 [karṇa]
     kṛtaṃ sarveṇa me 'nyena sakhitvaṃ ca tvayā vṛṇe
     dvandvayuddhāṃ ca pārthena kartum icchāmi bhārata
 16 [dur]
     bhuṅkṣva bhogān mayā sārdhaṃ bandhūnāṃ priyakṛd bhava
     durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama
 17 [vai]
     tataḥ kṣiptam ivātmānaṃ matvā pārtho 'bhyabhāṣata
     karṇaṃ bhrātṛsamūhasya madhye 'calam iva sthitam
 18 anāhūtopasṛptānām anāhūtopajalpinām
     ye lokās tān hataḥ karṇa mayā tvaṃ pratipatsyase
 19 [karṇa]
     raṅgo 'yaṃ sarvasāmānyaḥ kim atra tava phalguna
     vīryaśreṣṭhāś ca rājanyā balaṃ dharmo 'nuvartate
 20 kiṃ kṣepair durbalāśvāsaiḥ śaraiḥ kathaya bhārata
     guroḥ samakṣaṃ yāvat te harāmy adya śiraḥ śaraiḥ
 21 [vai]
     tato droṇābhyanujñātaḥ pārthaḥ parapuraṃjayaḥ
     bhrātṛbhis tvarayāśliṣṭo raṇāyopajagāma tam
 22 tato duryodhanenāpi sabhrātrā samarodyataḥ
     pariṣvaktaḥ sthitaḥ karṇaḥ pragṛhya saśaraṃ dhanuḥ
 23 tataḥ savidyutstanitaiḥ sendrāyudha puro javaiḥ
     āvṛtaṃ gaganaṃ meghair balākāpaṅktihāsibhiḥ
 24 tataḥ snehād dhari hayaṃ dṛṣṭvā raṅgāvalokinam
     bhāskāro 'py anayan nāśaṃ samīpopagatān ghanān
 25 meghac chāyopagūḍhas tu tato 'dṛśyata pāṇḍavaḥ
     sūryātapaparikṣiptaḥ karṇo 'pi samadṛśyata
 26 dhārtarāṣṭrā yataḥ karṇas tasmin deśe vyavasthitāḥ
     bhāradvājaḥ kṛpo bhīṣmo yataḥ pārthas tato 'bhavan
 27 dvidhā raṅgaḥ samabhavat strīṇāṃ dvaidham ajāyata
     kuntibhojasutā mohaṃ vijñātārthā jagāma ha
 28 tāṃ tathā mohasāmpannāṃ viduraḥ sarvadharmavit
     kuntīm āśvāsayām āsa prokṣyādbhiś candanokṣitaiḥ
 29 tataḥ pratyāgataprāṇā tāv ubhāv api daṃśitau
     putrau dṛṣṭvā susaṃtaptā nānvapadyata kiṃ cana
 30 tāv udyatamahācāpau kṛpaḥ śāradvato 'bravīt
     tāv udyatasamācāre kuśalaḥ sarvadharmavit
 31 ayaṃ pṛthāyās tanayaḥ kanīyān pāṇḍunandanaḥ
     kauravo bhavatāṃ sārdhaṃ dvandvayuddhaṃ kariṣyati
 32 tvam apy evaṃ mahābāho mātaraṃ pitaraṃ kulam
     kathayasva narendrāṇāṃ yeṣāṃ tvaṃ kulavardhanaḥ
     tato viditvā pārthas tvāṃ pratiyotsyati vā na vā
 33 evam uktasya karṇasya vrīḍāvanatam ānanam
     babhau varṣāmbubhiḥ klinnaṃ padmam āgalitaṃ yathā
 34 [dur]
     ācārya trividhā yonī rājñāṃ śāstraviniścaye
     tat kulīnaś ca śūraś ca senāṃ yaś ca prakarṣati
 35 yady ayaṃ phalguno yuddhe nārājñā yoddhum icchati
     tasmād eṣo 'ṅgaviṣaye mayā rājye 'bhiṣicyate
 36 [vai]
     tatas tasmin kṣaṇe karṇaḥ salāja kusumair ghaṭaiḥ
     kāñcanaiḥ kāñcane pīṭhe mantravidbhir mahārathaḥ
     abhiṣikto 'ṅgarājye sa śriyā yukto mahābalaḥ
 37 sacchatravālavyajano jayaśabdāntareṇa ca
     uvāca kauravaṃ rājā rājānaṃ taṃ vṛṣas tadā
 38 asya rājyapradānasya sadṛśaṃ kiṃ dadāni te
     prabrūhi rājaśārdūla kartā hy asmi tathā nṛpa
     atyantaṃ sakhyam icchāmīty āha taṃ sa suyodhanaḥ
 39 evam uktas tataḥ karṇas tatheti pratyabhāṣata
     harṣāc cobhau samāśliṣya parāṃ mudam avāpatuḥ


Next: Chapter 127