Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 104

  1 [व]
      शूरॊ नाम यदुश्रेष्ठॊ वसुदेव पिताभवत
      तस्य कन्या पृथा नाम रूपेणासदृशी भुवि
  2 पैतृष्वसेयाय स ताम अनपत्याय वीर्यवान
      अग्र्यम अग्रे परतिज्ञाय सवस्यापत्यस्य वीर्यवान
  3 अग्रजातेति तां कन्याम अग्र्यानुग्रह काङ्क्षिणे
      परददौ कुन्तिभॊजाय सखा सख्ये महात्मने
  4 सा नियुक्ता पितुर गेहे देवतातिथिपूजने
      उग्रं पर्यचरद घॊरं बराह्मणं संशितव्रतम
  5 निगूढ निश्चयं धर्मे यं तं दुर्वाससं विदुः
      तम उग्रं संशितात्मानं सर्वयत्नैर अतॊषयत
  6 तस्यै स परददौ मन्त्रम आपद धर्मान्ववेक्षया
      अभिचाराभिसंयुक्तम अब्रवीच चैव तां मुनिः
  7 यं यं देवं तवम एतेन मन्त्रेणावाहयिष्यसि
      तस्य तस्य परसादेन पुत्रस तव भविष्यति
  8 तथॊक्ता सा तु विप्रेण तेन कौतूहलात तदा
      कन्या सती देवम अर्कम आजुहाव यशस्विनी
  9 सा ददर्श तम आयान्तं भास्करं लॊकभावनम
      विस्मिता चानवद्याङ्गी दृष्ट्वा तन महद अद्भुतम
  10 परकाशकर्मा तपनस तस्यां गर्भं दधौ ततः
     अजीजनत ततॊ वीरं सर्वशस्त्रभृतां वरम
     आमुक्तकवचः शरीमान देवगर्भः शरियावृतः
 11 सहजं कवचं बिभ्रत कुण्डलॊद्द्यॊतिताननः
     अजायत सुतः कर्णः सर्वलॊकेषु विश्रुतः
 12 परादाच च तस्याः कन्यात्वं पुनः स परमद्युतिः
     दत्त्वा च ददतां शरेष्ठॊ दिवम आचक्रमे ततः
 13 गूहमानापचारं तं बन्धुपक्ष भयात तदा
     उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम
 14 तम उत्सृष्टं तदा गर्भं राधा भर्ता महायशाः
     पुत्रत्वे कल्पयाम आस सभार्यः सूतनन्दनः
 15 नामधेयं च चक्राते तस्य बालस्य ताव उभौ
     वसुना सह जातॊ ऽयं वसु षेणॊ भवत्व इति
 16 स वर्धामानॊ बलवान सर्वास्त्रेषूद्यतॊ ऽभवत
     आ पृष्ठतापाद आदित्यम उपतस्थे स वीर्यवान
 17 यस्मिन काले जपन्न आस्ते स वीरः सत्यसंगरः
     नादेयं बराह्मणेष्व आसीत तस्मिन काले महात्मनः
 18 तम इन्द्रॊ बराह्मणॊ भूत्वा भिक्षार्थं भूतभावनः
     कुण्डले परार्थयाम आस कवचं च महाद्युतिः
 19 उत्कृत्य विमनाः सवाङ्गात कवचं रुधिरस्रवम
     कर्णस तु कुण्डले छित्त्वा परायच्छत स कृताञ्जलिः
 20 शक्तिं तस्मै ददौ शक्रॊ विस्मितॊ वाक्यम अब्रवीत
     देवासुरमनुष्याणां गन्धर्वॊरगरक्षसाम
     यस्मै कषेप्स्यसि रुष्टः सन सॊ ऽनया न भविष्यति
 21 पुरा नाम तु तस्यासीद वसु षेण इति शरुतम
     ततॊ वैकर्तनः कर्णः कर्मणा तेन सॊ ऽभवत
  1 [v]
      śūro nāma yaduśreṣṭho vasudeva pitābhavat
      tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi
  2 paitṛṣvaseyāya sa tām anapatyāya vīryavān
      agryam agre pratijñāya svasyāpatyasya vīryavān
  3 agrajāteti tāṃ kanyām agryānugraha kāṅkṣiṇe
      pradadau kuntibhojāya sakhā sakhye mahātmane
  4 sā niyuktā pitur gehe devatātithipūjane
      ugraṃ paryacarad ghoraṃ brāhmaṇaṃ saṃśitavratam
  5 nigūḍha niścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ
      tam ugraṃ saṃśitātmānaṃ sarvayatnair atoṣayat
  6 tasyai sa pradadau mantram āpad dharmānvavekṣayā
      abhicārābhisaṃyuktam abravīc caiva tāṃ muniḥ
  7 yaṃ yaṃ devaṃ tvam etena mantreṇāvāhayiṣyasi
      tasya tasya prasādena putras tava bhaviṣyati
  8 tathoktā sā tu vipreṇa tena kautūhalāt tadā
      kanyā satī devam arkam ājuhāva yaśasvinī
  9 sā dadarśa tam āyāntaṃ bhāskaraṃ lokabhāvanam
      vismitā cānavadyāṅgī dṛṣṭvā tan mahad adbhutam
  10 prakāśakarmā tapanas tasyāṃ garbhaṃ dadhau tataḥ
     ajījanat tato vīraṃ sarvaśastrabhṛtāṃ varam
     āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ
 11 sahajaṃ kavacaṃ bibhrat kuṇḍaloddyotitānanaḥ
     ajāyata sutaḥ karṇaḥ sarvalokeṣu viśrutaḥ
 12 prādāc ca tasyāḥ kanyātvaṃ punaḥ sa paramadyutiḥ
     dattvā ca dadatāṃ śreṣṭho divam ācakrame tataḥ
 13 gūhamānāpacāraṃ taṃ bandhupakṣa bhayāt tadā
     utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam
 14 tam utsṛṣṭaṃ tadā garbhaṃ rādhā bhartā mahāyaśāḥ
     putratve kalpayām āsa sabhāryaḥ sūtanandanaḥ
 15 nāmadheyaṃ ca cakrāte tasya bālasya tāv ubhau
     vasunā saha jāto 'yaṃ vasu ṣeṇo bhavatv iti
 16 sa vardhāmāno balavān sarvāstreṣūdyato 'bhavat
     ā pṛṣṭhatāpād ādityam upatasthe sa vīryavān
 17 yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ
     nādeyaṃ brāhmaṇeṣv āsīt tasmin kāle mahātmanaḥ
 18 tam indro brāhmaṇo bhūtvā bhikṣārthaṃ bhūtabhāvanaḥ
     kuṇḍale prārthayām āsa kavacaṃ ca mahādyutiḥ
 19 utkṛtya vimanāḥ svāṅgāt kavacaṃ rudhirasravam
     karṇas tu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ
 20 śaktiṃ tasmai dadau śakro vismito vākyam abravīt
     devāsuramanuṣyāṇāṃ gandharvoragarakṣasām
     yasmai kṣepsyasi ruṣṭaḥ san so 'nayā na bhaviṣyati
 21 purā nāma tu tasyāsīd vasu ṣeṇa iti śrutam
     tato vaikartanaḥ karṇaḥ karmaṇā tena so 'bhavat


Next: Chapter 105