Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 69

  1 [षक]
      राजन सर्षप मात्राणि परच छिद्राणि पश्यसि
      आत्मनॊ बिल्वमात्राणि पश्यन्न अपि न पश्यसि
  2 मेनका तरिदशेष्व एव तरिदशाश चानु मेनकाम
      ममैवॊद्रिच्यते जन्म दुःषन्त तव जन्मतः
  3 कषिताव अटसि राजंस तवम अन्तरिक्षे चराम्य अहम
      आवयॊर अन्तरं पश्य मेरुसर्षपयॊर इव
  4 महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च
      भवनान्य अनुसंयामि परभावं पश्य मे नृप
  5 सत्यश चापि परवादॊ ऽयं यं परवक्ष्यामि ते ऽनघ
      निदर्शनार्थं न दवेषात तच छरुत्वा कषन्तुम अर्हसि
  6 विरूपॊ यावद आदर्शे नात्मनः पश्यते मुखम
      मन्यते तावद आत्मानम अन्येभ्यॊ रूपवत्तरम
  7 यदा तु मुखम आदर्शे विकृतं सॊ ऽभिवीक्षते
      तदेतरं विजानाति आत्मानं नेतरं जनम
  8 अतीव रूपसंपन्नॊ न किं चिद अवमन्यते
      अतीव जल्पन दुर्वाचॊ भवतीह विहेठकः
  9 मूर्खॊ हि जल्पतां पुंसां शरुत्वा वाचः शुभाशुभाः
      अशुभं वाक्यम आदत्ते पुरीषम इव सूकरः
  10 पराज्ञस तु जल्पतां पुंसां शरुत्वा वाचः शुभाशुभाः
     गुणवद वाक्यम आदत्ते हंसः कषीरम इवाम्भसः
 11 अन्यान परिवदन साधुर यथा हि परितप्यते
     तथा परिवदन्न अन्यांस तुष्टॊ भवति दुर्जनः
 12 अभिवाद्य यथा वृद्धान सन्तॊ गच्छन्ति निर्वृतिम
     एवं सज्जनम आक्रुश्य मूर्खॊ भवति निर्वृतः
 13 सुखं जीवन्त्य अदॊषज्ञा मूर्खा दॊषानुदर्शिनः
     यत्र वाच्याः परैः सन्तः परान आहुस तथाविधान
 14 अतॊ हास्यतरं लॊके किं चिद अन्यन न विद्यते
     इदं दुर्जन इत्य आह दुर्जनः सज्जनं सवयम
 15 सत्यधर्मच्युतात पुंसः करुद्धाद आशीविषाद इव
     अनास्तिकॊ ऽपय उद्विजते जनः किं पुनर आस्तिकः
 16 सवयम उत्पाद्य वै पुत्रं सदृशं यॊ ऽवमन्यते
     तस्य देवाः शरियं घनन्ति न च लॊकान उपाश्नुते
 17 कुलवंशप्रतिष्ठां हि पितरः पुत्रम अब्रुवन
     उत्तमं सर्वधर्माणां तस्मात पुत्रं न संत्यजेत
 18 सवपत्नी परभवान पञ्च लब्धान करीतान विवर्धितान
     कृतान अन्यासु चॊत्पन्नान पुत्रान वै मनुर अब्रवीत
 19 धर्मकीर्त्य आवहा नॄणां मनसः परीतिवर्धनाः
     तरायन्ते नरकाज जाताः पुत्रा धर्मप्लवाः पितॄन
 20 स तवं नृपतिशार्दूल न पुत्रं तयक्तुम अर्हसि
     आत्मानं सत्यधर्मौ च पालयानॊ महीपते
     नरेन्द्र सिंहकपटं न वॊढुं तवम इहार्हसि
 21 वरं कूपशताद वापी वरं वापी शतात करतुः
     वरं करतुशतात पुत्रः सत्यं पुत्रशताद वरम
 22 अश्वमेध सहस्रं च सत्यं च तुलया धृतम
     अश्वमेध सहस्राद धि सत्यम एव विशिष्यते
 23 सर्ववेदाधिगमनं सर्वतीर्थावगाहनम
     सत्यं च वदतॊ राजन समं वा सयान न वा समम
 24 नास्ति सत्यात परॊ धर्मॊ न सत्याद विद्यते परम
     न हि तीव्रतरं किं चिद अनृताद इह विद्यते
 25 राजन सत्यं परं बरह्मसत्यं च समयः परः
     मा तयाक्षीः समयं राजन सत्यं संगतम अस्तु ते
 26 अनृते चेत परसङ्गस ते शरद्दधासि न चेत सवयम
     आत्मनॊ हन्त गच्छामि तवादृशे नास्ति संगतम
 27 ऋते ऽपि तवयि दुःषन्त शौल राजावतंसकाम
     चतुरन्ताम इमाम उर्वीं पुत्रॊ मे पालयिष्यति
 28 [व]
     एतावद उक्त्वा वचनं परातिष्ठत शकुन्तला
     अथान्तरिक्षे दुःषन्तं वाग उवाचाशरीरिणी
     ऋत्विक पुरॊहिताचार्यैर मन्त्रिभिश चावृतं तदा
 29 भस्त्रा माता पितुः पुत्रॊ येन जातः स एव सः
     भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम
 30 रेतॊधाः पुत्र उन्नयति नरदेव यमक्षयात
     तवं चास्य धाता गर्भस्य सत्यम आह शकुन्तला
 31 जाया जनयते पुत्रम आत्मनॊ ऽङगं दविधाकृतम
     तस्माद भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप
 32 अभूतिर एषा कस तयज्याज जीवञ जीवन्तम आत्मजम
     शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव
 33 भर्तव्यॊ ऽयं तवया यस्माद अस्माकं वचनाद अपि
     तस्माद भवत्व अयं नाम्ना भरतॊ नाम ते सुतः
 34 तच छरुत्वा पौरवॊ राजा वयाहृतं वै दिवौकसाम
     पुरॊहितम अमात्यांश च संप्रहृष्टॊ ऽबरवीद इदम
 35 शृण्वन्त्व एतद भवन्तॊ ऽसय देवदूतस्य भाषितम
     अहम अप्य एवम एवैनं जानामि सवयम आत्मजम
 36 यद्य अहं वचनाद एव गृह्णीयाम इमम आत्मजम
     भवेद धि शङ्का लॊकस्य नैवं शुद्धॊ भवेद अयम
 37 तं विशॊध्य तदा राजा देवदूतेन भारत
     हृष्टः परमुदितश चापि परतिजग्राह तं सुतम
 38 मूर्ध्नि चैनम उपाघ्राय सस्नेहं परिषस्वजे
     सभाज्यमानॊ विप्रैश च सतूयमानश च बन्दिभिः
     स मुदं परमां लेभे पुत्र संस्पर्शजां नृपः
 39 तां चैव भार्यां धर्मज्ञः पूजयाम आस धर्मतः
     अब्रवीच चैव तां राजा सान्त्वपूर्वम इदं वचः
 40 कृतॊ लॊकपरॊक्षॊ ऽयं संबन्धॊ वै तवया सह
     तस्माद एतन मया देवि तवच छुद्ध्य अर्थं विचारितम
 41 मन्यते चैव लॊकस ते सत्रीभावान मयि संगतम
     पुत्रश चायं वृतॊ राज्ये मया तस्माद विचारितम
 42 यच च कॊपितयात्यर्थं तवयॊक्तॊ ऽसम्य अप्रियं परिये
     परणयिन्या विशालाक्षि तत कषान्तं ते मया शुभे
 43 ताम एवम उक्त्वा राजर्षिर दुःषन्तॊ महिषीं परियाम
     वासॊभिर अन्नपानैश च पूजयाम आस भारत
 44 दुःषन्तश च ततॊ राजा पुत्रं शाकुन्तलं तदा
     भरतं नामतः कृत्वा यौवराज्ये ऽभयषेचयत
 45 तस्य तत परथितं चक्रं परावर्तत महात्मनः
     भास्वरं दिव्यम अजितं लॊकसंनादनं महत
 46 स विजित्य महीपालांश चकार वशवर्तिनः
     चकार च सतां धर्मं पराप चानुत्तमं यशः
 47 स राजा चक्रवर्त्य आसीत सार्वभौमः परतापवान
     ईजे च बहुभिर यज्ञैर यथा शक्रॊ मरुत्पतिः
 48 याजयाम आस तं कण्वॊ दक्षवद भूरिदक्षिणम
     शरीमान गॊविततं नाम वाजिमेधम अवाप सः
     यस्मिन सहस्रं पद्मानां कण्वाय भरतॊ ददौ
 49 भरताद भारती कीर्तिर येनेदं भारतं कुलम
     अपरे ये च पूर्वे च भारता इति विश्रुताः
 50 भरतस्यान्ववाये हि देवकल्पा महौजसः
     बभूवुर बरह्मकल्पाश च बहवॊ राजसत्तमः
 51 येषाम अपरिमेयानि नामधेयानि सर्वशः
     तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत
     महाभागान देवकल्पान सत्यार्जव परायणान
  1 [ṣak]
      rājan sarṣapa mātrāṇi parac chidrāṇi paśyasi
      ātmano bilvamātrāṇi paśyann api na paśyasi
  2 menakā tridaśeṣv eva tridaśāś cānu menakām
      mamaivodricyate janma duḥṣanta tava janmataḥ
  3 kṣitāv aṭasi rājaṃs tvam antarikṣe carāmy aham
      āvayor antaraṃ paśya merusarṣapayor iva
  4 mahendrasya kuberasya yamasya varuṇasya ca
      bhavanāny anusaṃyāmi prabhāvaṃ paśya me nṛpa
  5 satyaś cāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha
      nidarśanārthaṃ na dveṣāt tac chrutvā kṣantum arhasi
  6 virūpo yāvad ādarśe nātmanaḥ paśyate mukham
      manyate tāvad ātmānam anyebhyo rūpavattaram
  7 yadā tu mukham ādarśe vikṛtaṃ so 'bhivīkṣate
      tadetaraṃ vijānāti ātmānaṃ netaraṃ janam
  8 atīva rūpasaṃpanno na kiṃ cid avamanyate
      atīva jalpan durvāco bhavatīha viheṭhakaḥ
  9 mūrkho hi jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ
      aśubhaṃ vākyam ādatte purīṣam iva sūkaraḥ
  10 prājñas tu jalpatāṃ puṃsāṃ śrutvā vācaḥ śubhāśubhāḥ
     guṇavad vākyam ādatte haṃsaḥ kṣīram ivāmbhasaḥ
 11 anyān parivadan sādhur yathā hi paritapyate
     tathā parivadann anyāṃs tuṣṭo bhavati durjanaḥ
 12 abhivādya yathā vṛddhān santo gacchanti nirvṛtim
     evaṃ sajjanam ākruśya mūrkho bhavati nirvṛtaḥ
 13 sukhaṃ jīvanty adoṣajñā mūrkhā doṣānudarśinaḥ
     yatra vācyāḥ paraiḥ santaḥ parān āhus tathāvidhān
 14 ato hāsyataraṃ loke kiṃ cid anyan na vidyate
     idaṃ durjana ity āha durjanaḥ sajjanaṃ svayam
 15 satyadharmacyutāt puṃsaḥ kruddhād āśīviṣād iva
     anāstiko 'py udvijate janaḥ kiṃ punar āstikaḥ
 16 svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate
     tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute
 17 kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan
     uttamaṃ sarvadharmāṇāṃ tasmāt putraṃ na saṃtyajet
 18 svapatnī prabhavān pañca labdhān krītān vivardhitān
     kṛtān anyāsu cotpannān putrān vai manur abravīt
 19 dharmakīrty āvahā nṝṇāṃ manasaḥ prītivardhanāḥ
     trāyante narakāj jātāḥ putrā dharmaplavāḥ pitṝn
 20 sa tvaṃ nṛpatiśārdūla na putraṃ tyaktum arhasi
     ātmānaṃ satyadharmau ca pālayāno mahīpate
     narendra siṃhakapaṭaṃ na voḍhuṃ tvam ihārhasi
 21 varaṃ kūpaśatād vāpī varaṃ vāpī śatāt kratuḥ
     varaṃ kratuśatāt putraḥ satyaṃ putraśatād varam
 22 aśvamedha sahasraṃ ca satyaṃ ca tulayā dhṛtam
     aśvamedha sahasrād dhi satyam eva viśiṣyate
 23 sarvavedādhigamanaṃ sarvatīrthāvagāhanam
     satyaṃ ca vadato rājan samaṃ vā syān na vā samam
 24 nāsti satyāt paro dharmo na satyād vidyate param
     na hi tīvrataraṃ kiṃ cid anṛtād iha vidyate
 25 rājan satyaṃ paraṃ brahmasatyaṃ ca samayaḥ paraḥ
     mā tyākṣīḥ samayaṃ rājan satyaṃ saṃgatam astu te
 26 anṛte cet prasaṅgas te śraddadhāsi na cet svayam
     ātmano hanta gacchāmi tvādṛśe nāsti saṃgatam
 27 ṛte 'pi tvayi duḥṣanta śaula rājāvataṃsakām
     caturantām imām urvīṃ putro me pālayiṣyati
 28 [v]
     etāvad uktvā vacanaṃ prātiṣṭhata śakuntalā
     athāntarikṣe duḥṣantaṃ vāg uvācāśarīriṇī
     ṛtvik purohitācāryair mantribhiś cāvṛtaṃ tadā
 29 bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ
     bharasva putraṃ duḥṣanta māvamaṃsthāḥ śakuntalām
 30 retodhāḥ putra unnayati naradeva yamakṣayāt
     tvaṃ cāsya dhātā garbhasya satyam āha śakuntalā
 31 jāyā janayate putram ātmano 'ṅgaṃ dvidhākṛtam
     tasmād bharasva duḥṣanta putraṃ śākuntalaṃ nṛpa
 32 abhūtir eṣā kas tyajyāj jīvañ jīvantam ātmajam
     śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava
 33 bhartavyo 'yaṃ tvayā yasmād asmākaṃ vacanād api
     tasmād bhavatv ayaṃ nāmnā bharato nāma te sutaḥ
 34 tac chrutvā pauravo rājā vyāhṛtaṃ vai divaukasām
     purohitam amātyāṃś ca saṃprahṛṣṭo 'bravīd idam
 35 śṛṇvantv etad bhavanto 'sya devadūtasya bhāṣitam
     aham apy evam evainaṃ jānāmi svayam ātmajam
 36 yady ahaṃ vacanād eva gṛhṇīyām imam ātmajam
     bhaved dhi śaṅkā lokasya naivaṃ śuddho bhaved ayam
 37 taṃ viśodhya tadā rājā devadūtena bhārata
     hṛṣṭaḥ pramuditaś cāpi pratijagrāha taṃ sutam
 38 mūrdhni cainam upāghrāya sasnehaṃ pariṣasvaje
     sabhājyamāno vipraiś ca stūyamānaś ca bandibhiḥ
     sa mudaṃ paramāṃ lebhe putra saṃsparśajāṃ nṛpaḥ
 39 tāṃ caiva bhāryāṃ dharmajñaḥ pūjayām āsa dharmataḥ
     abravīc caiva tāṃ rājā sāntvapūrvam idaṃ vacaḥ
 40 kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha
     tasmād etan mayā devi tvac chuddhy arthaṃ vicāritam
 41 manyate caiva lokas te strībhāvān mayi saṃgatam
     putraś cāyaṃ vṛto rājye mayā tasmād vicāritam
 42 yac ca kopitayātyarthaṃ tvayokto 'smy apriyaṃ priye
     praṇayinyā viśālākṣi tat kṣāntaṃ te mayā śubhe
 43 tām evam uktvā rājarṣir duḥṣanto mahiṣīṃ priyām
     vāsobhir annapānaiś ca pūjayām āsa bhārata
 44 duḥṣantaś ca tato rājā putraṃ śākuntalaṃ tadā
     bharataṃ nāmataḥ kṛtvā yauvarājye 'bhyaṣecayat
 45 tasya tat prathitaṃ cakraṃ prāvartata mahātmanaḥ
     bhāsvaraṃ divyam ajitaṃ lokasaṃnādanaṃ mahat
 46 sa vijitya mahīpālāṃś cakāra vaśavartinaḥ
     cakāra ca satāṃ dharmaṃ prāpa cānuttamaṃ yaśaḥ
 47 sa rājā cakravarty āsīt sārvabhaumaḥ pratāpavān
     īje ca bahubhir yajñair yathā śakro marutpatiḥ
 48 yājayām āsa taṃ kaṇvo dakṣavad bhūridakṣiṇam
     śrīmān govitataṃ nāma vājimedham avāpa saḥ
     yasmin sahasraṃ padmānāṃ kaṇvāya bharato dadau
 49 bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam
     apare ye ca pūrve ca bhāratā iti viśrutāḥ
 50 bharatasyānvavāye hi devakalpā mahaujasaḥ
     babhūvur brahmakalpāś ca bahavo rājasattamaḥ
 51 yeṣām aparimeyāni nāmadheyāni sarvaśaḥ
     teṣāṃ tu te yathāmukhyaṃ kīrtayiṣyāmi bhārata
     mahābhāgān devakalpān satyārjava parāyaṇān


Next: Chapter 70