Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous 

Book 7
Chapter 100

 1 adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām
  sarayūṃ puṇyasalilāṃ dadarśa raghunandanaḥ
 2 atha tasmin muhūrte tu brahmā lokapitāmahaḥ
  sarvaiḥ parivṛto devair ṛṣibhiś ca mahātmabhiḥ
 3 āyayau yatra kākutsthaḥ svargāya samupasthitaḥ
  vimānaśatakoṭībhir divyābhir abhisaṃvṛtaḥ
 4 papāta puṣpavṛṣṭiś ca vāyumuktā mahaughavat
 5 tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule
  sarayūsalilaṃ rāmaḥ padbhyāṃ samupacakrame
 6 tataḥ pitāmaho vāṇīm antarikṣād abhāṣata
  āgaccha viṣṇo bhadraṃ te diṣṭyā prāpto 'si rāghava
 7 bhrātṛbhiḥ saha devābhaiḥ praviśasva svakāṃ tanum
  vaiṣṇavīṃ tāṃ mahātejas tad ākāśaṃ sanātanam
 8 tvaṃ hi lokagatir deva na tvāṃ ke cit prajānate
  ṛte māyāṃ viśālākṣa tava pūrvaparigrahām
 9 tvam acintyaṃ mahad bhūtam akṣayaṃ sarvasaṃgraham
  yām icchasi mahātejas tāṃ tanuṃ praviśa svayam
 10 pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ
   viveśa vaiṣṇavaṃ tejaḥ saśarīraḥ sahānujaḥ
11 tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ
   sādhyā marudgaṇāś caiva sendrāḥ sāgnipurogamāḥ
12 ye ca divyā ṛṣigaṇā gandharvāpsarasaś ca yāḥ
   suparṇanāgayakṣāś ca daityadānavarākṣasāḥ
13 sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham
   sādhu sādhv iti tat sarvaṃ tridivaṃ gatakalmaṣam
14 atha viṣṇur mahātejāḥ pitāmaham uvāca ha
   eṣāṃ lokāñ janaughānāṃ dātum arhasi suvrata
15 ime hi sarve snehān mām anuyātā manasvinaḥ
   bhaktā bhājayitavyāś ca tyaktātmānaś ca matkṛte
16 tac chrutvā viṣṇuvacanaṃ brahmā lokaguruḥ prabhuḥ
   lokān sāntānikān nāma yāsyantīme samāgatāḥ
17 yac ca tiryaggataṃ kiṃ cid rāmam evānucintayat
   prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati
   sarvair eva guṇair yukte brahmalokād anantare
18 vānarāś ca svakāṃ yonim ṛkṣāś caiva tathā yayuḥ
   yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ
19 ṛṣibhyo nāgayakṣebhyas tāṃs tān eva prapedire
   tathoktavati deveśe gopratāram upāgatāḥ
20 bhejire sarayūṃ sarve harṣapūrṇāśruviklavāḥ
   avagāhya jalaṃ yo yaḥ prāṇī hy āsīt prahṛṣṭavat
21 mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata
   tiryagyonigatāś cāpi saṃprāptāḥ sarayūjalam
22 divyā divyena vapuṣā devā dīptā ivābhavan
   gatvā tu sarayūtoyaṃ sthāvarāṇi carāṇi ca
23 prāpya tat toyavikledaṃ devalokam upāgaman
   devānāṃ yasya yā yonir vānarā ṛṣka rākṣasāḥ
24 tām eva viviśuḥ sarve devān nikṣipya cāmbhasi
   tathā svargagataṃ sarvaṃ kṛtvā lokagurur divam
25 jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ
 1 अध्यर्धयॊजनं गत्वा नदीं पश्चान मुखाश्रिताम
  सरयूं पुण्यसलिलां ददर्श रघुनन्दनः
 2 अथ तस्मिन मुहूर्ते तु बरह्मा लॊकपितामहः
  सर्वैः परिवृतॊ देवैर ऋषिभिश च महात्मभिः
 3 आययौ यत्र काकुत्स्थः सवर्गाय समुपस्थितः
  विमानशतकॊटीभिर दिव्याभिर अभिसंवृतः
 4 पपात पुष्पवृष्टिश च वायुमुक्ता महौघवत
 5 तस्मिंस तूर्यशताकीर्णे गन्धर्वाप्सरसंकुले
  सरयूसलिलं रामः पद्भ्यां समुपचक्रमे
 6 ततः पितामहॊ वाणीम अन्तरिक्षाद अभाषत
  आगच्छ विष्णॊ भद्रं ते दिष्ट्या पराप्तॊ ऽसि राघव
 7 भरातृभिः सह देवाभैः परविशस्व सवकां तनुम
  वैष्णवीं तां महातेजस तद आकाशं सनातनम
 8 तवं हि लॊकगतिर देव न तवां के चित परजानते
  ऋते मायां विशालाक्ष तव पूर्वपरिग्रहाम
 9 तवम अचिन्त्यं महद भूतम अक्षयं सर्वसंग्रहम
  याम इच्छसि महातेजस तां तनुं परविश सवयम
 10 पितामहवचः शरुत्वा विनिश्चित्य महामतिः
   विवेश वैष्णवं तेजः सशरीरः सहानुजः
11 ततॊ विष्णुगतं देवं पूजयन्ति सम देवताः
   साध्या मरुद्गणाश चैव सेन्द्राः साग्निपुरॊगमाः
12 ये च दिव्या ऋषिगणा गन्धर्वाप्सरसश च याः
   सुपर्णनागयक्षाश च दैत्यदानवराक्षसाः
13 सर्वं हृष्टं परमुदितं सर्वं पूर्णमनॊरथम
   साधु साध्व इति तत सर्वं तरिदिवं गतकल्मषम
14 अथ विष्णुर महातेजाः पितामहम उवाच ह
   एषां लॊकाञ जनौघानां दातुम अर्हसि सुव्रत
15 इमे हि सर्वे सनेहान माम अनुयाता मनस्विनः
   भक्ता भाजयितव्याश च तयक्तात्मानश च मत्कृते
16 तच छरुत्वा विष्णुवचनं बरह्मा लॊकगुरुः परभुः
   लॊकान सान्तानिकान नाम यास्यन्तीमे समागताः
17 यच च तिर्यग्गतं किं चिद रामम एवानुचिन्तयत
   पराणांस तयक्ष्यति भक्त्या वै संताने तु निवत्स्यति
   सर्वैर एव गुणैर युक्ते बरह्मलॊकाद अनन्तरे
18 वानराश च सवकां यॊनिम ऋक्षाश चैव तथा ययुः
   येभ्यॊ विनिःसृता ये ये सुरादिभ्यः सुसंभवाः
19 ऋषिभ्यॊ नागयक्षेभ्यस तांस तान एव परपेदिरे
   तथॊक्तवति देवेशे गॊप्रतारम उपागताः
20 भेजिरे सरयूं सर्वे हर्षपूर्णाश्रुविक्लवाः
   अवगाह्य जलं यॊ यः पराणी हय आसीत परहृष्टवत
21 मानुषं देहम उत्सृज्य विमानं सॊ ऽधयरॊहत
   तिर्यग्यॊनिगताश चापि संप्राप्ताः सरयूजलम
22 दिव्या दिव्येन वपुषा देवा दीप्ता इवाभवन
   गत्वा तु सरयूतॊयं सथावराणि चराणि च
23 पराप्य तत तॊयविक्लेदं देवलॊकम उपागमन
   देवानां यस्य या यॊनिर वानरा ऋष्क राक्षसाः
24 ताम एव विविशुः सर्वे देवान निक्षिप्य चाम्भसि
   तथा सवर्गगतं सर्वं कृत्वा लॊकगुरुर दिवम
25 जगाम तरिदशैः सार्धं हृष्टैर हृष्टॊ महामतिः