Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 99

 1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ
  rāmaḥ kamalapatrākṣaḥ purodhasam athābravīt
 2 agnihotraṃ vrajatv agre sarpir jvalitapāvakam
  vājapeyātapatraṃ ca śobhayānaṃ mahāpatham
 3 tato vasiṣṭhas tejasvī sarvaṃ niravaśeṣataḥ
  cakāra vidhivad dharmyaṃ mahāprāsthānikaṃ vidhim
 4 tataḥ kṣaumāmbaradharo brahma cāvartayan param
  kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāv atha
 5 avyāharan kva cit kiṃ cin niśceṣṭo niḥsukhaḥ pathi
  nirjagāma gṛhāt tasmād dīpyamāno yathāṃśumān
 6 rāmasya pārśve savye tu padmā śrīḥ susamāhitā
  dakṣiṇe hrīr viśālākṣī vyavasāyas tathāgrataḥ
 7 śarā nānāvidhāś cāpi dhanur āyatavigraham
  anuvrajanti kākutsthaṃ sarve puruṣavigrahāḥ
 8 vedā brāhmaṇarūpeṇa sāvitrī sarvarakṣiṇī
  oṃkāro 'tha vaṣaṭkāraḥ sarve rāmam anuvratāḥ
 9 ṛṣayaś ca mahātmānaḥ sarva eva mahīsurāḥ
  anvagacchanta kākutsthaṃ svargadvāram upāgatam
 10 taṃ yāntam anuyānti sma antaḥpuracarāḥ striyaḥ
   savṛddhabāladāsīkāḥ savarṣavarakiṃkarāḥ
11 sāntaḥpuraś ca bharataḥ śatrughnasahito yayau
   rāmavratam upāgamya rāghavaṃ samanuvratāḥ
12 tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ
   saputradārāḥ kākutstham anvagacchan mahāmatim
13 mantriṇo bhṛtyavargāś ca saputrāḥ sahabāndhavāḥ
   sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat
14 tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ
   anujagmuḥ pragacchantaṃ rāghavaṃ guṇarañjitāḥ
15 snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam
   dṛptaṃ kilikilāśabdaiḥ sarvaṃ rāmam anuvratam
16 na tatra kaś cid dīno 'bhūd vrīḍito vāpi duḥkhitaḥ
   hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam
17 draṣṭukāmo 'tha niryāṇaṃ rājño jānapado janaḥ
   saṃprāptaḥ so 'pi dṛṣṭvaiva saha sarvair anuvrataḥ
18 ṛkṣavānararakṣāṃsi janāś ca puravāsinaḥ
   agachan parayā bhaktyā pṛṣṭhataḥ susamāhitāḥ
 1 परभातायां तु शर्वर्यां पृथुवक्षा महायशाः
  रामः कमलपत्राक्षः पुरॊधसम अथाब्रवीत
 2 अग्निहॊत्रं वरजत्व अग्रे सर्पिर जवलितपावकम
  वाजपेयातपत्रं च शॊभयानं महापथम
 3 ततॊ वसिष्ठस तेजस्वी सर्वं निरवशेषतः
  चकार विधिवद धर्म्यं महाप्रास्थानिकं विधिम
 4 ततः कषौमाम्बरधरॊ बरह्म चावर्तयन परम
  कुशान गृहीत्वा पाणिभ्यां परसज्य परययाव अथ
 5 अव्याहरन कव चित किं चिन निश्चेष्टॊ निःसुखः पथि
  निर्जगाम गृहात तस्माद दीप्यमानॊ यथांशुमान
 6 रामस्य पार्श्वे सव्ये तु पद्मा शरीः सुसमाहिता
  दक्षिणे हरीर विशालाक्षी वयवसायस तथाग्रतः
 7 शरा नानाविधाश चापि धनुर आयतविग्रहम
  अनुव्रजन्ति काकुत्स्थं सर्वे पुरुषविग्रहाः
 8 वेदा बराह्मणरूपेण सावित्री सर्वरक्षिणी
  ओंकारॊ ऽथ वषट्कारः सर्वे रामम अनुव्रताः
 9 ऋषयश च महात्मानः सर्व एव महीसुराः
  अन्वगच्छन्त काकुत्स्थं सवर्गद्वारम उपागतम
 10 तं यान्तम अनुयान्ति सम अन्तःपुरचराः सत्रियः
   सवृद्धबालदासीकाः सवर्षवरकिंकराः
11 सान्तःपुरश च भरतः शत्रुघ्नसहितॊ ययौ
   रामव्रतम उपागम्य राघवं समनुव्रताः
12 ततॊ विप्रा महात्मानः साग्निहॊत्राः समाहिताः
   सपुत्रदाराः काकुत्स्थम अन्वगच्छन महामतिम
13 मन्त्रिणॊ भृत्यवर्गाश च सपुत्राः सहबान्धवाः
   सानुगा राघवं सर्वे अन्वगच्छन परहृष्टवत
14 ततः सर्वाः परकृतयॊ हृष्टपुष्टजनावृताः
   अनुजग्मुः परगच्छन्तं राघवं गुणरञ्जिताः
15 सनातं परमुदितं सर्वं हृष्टपुष्पम अनुत्तमम
   दृप्तं किलिकिलाशब्दैः सर्वं रामम अनुव्रतम
16 न तत्र कश चिद दीनॊ ऽभूद वरीडितॊ वापि दुःखितः
   हृष्टं परमुदितं सर्वं बभूव परमाद्भुतम
17 दरष्टुकामॊ ऽथ निर्याणं राज्ञॊ जानपदॊ जनः
   संप्राप्तः सॊ ऽपि दृष्ट्वैव सह सर्वैर अनुव्रतः
18 ऋक्षवानररक्षांसि जनाश च पुरवासिनः
   अगछन परया भक्त्या पृष्ठतः सुसमाहिताः


Next: Chapter 100