Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 98

 1 te dūtā rāmavākyena coditā laghuvikramāḥ
  prajagmur madhurāṃ śīghraṃ cakrur vāsaṃ na cādhvani
 2 tatas tribhir aho rātraiḥ saṃprāpya madhurām atha
  śatrughnāya yathāvṛttam ācakhyuḥ sarvam eva tat
 3 lakṣmaṇasya parityāgaṃ pratijñāṃ rāghavasya ca
  putrayor abhiṣekaṃ ca paurānugamanaṃ tathā
 4 kuśasya nagarī ramyā vindhyaparvatarodhasi
  kuśāvatīti nāmnā sā kṛtā rāmeṇa dhīmatā
 5 śrāvitā ca purī ramyā śrāvatīti lavasya ca
  ayodhyāṃ vijanāṃ caiva bharataṃ rāghavānugam
 6 evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane
  viremus te tato dūtās tvara rājann iti bruvan
 7 śrutvā taṃ ghorasaṃkāśaṃ kulakṣayam upasthitam
  prakṛtīs tu samānīya kāñcanaṃ ca purohitam
 8 teṣāṃ sarvaṃ yathāvṛttam ākhyāya raghunandanaḥ
  ātmanaś ca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha
 9 tataḥ putradvayaṃ vīraḥ so 'bhyaṣiñcan narādhipaḥ
  subāhur madhurāṃ lebhe śatrughātī ca vaidiśam
 10 dvidhākṛtvā tu tāṃ senāṃ mādhurīṃ putrayor dvayoḥ
   dhanadhānyasamāyuktau sthāpayām āsa pārthivau
11 tato visṛjya rājānaṃ vaidiśe śatrughātinam
   jagāma tvarito 'yodhyāṃ rathenaikena rāghavaḥ
12 sa dadarśa mahātmānaṃ jvalantam iva pāvakam
   kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ
13 so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ
   uvāca vākyaṃ dharmajño dharmam evānucintayan
14 kṛtvābhiṣekaṃ sutayor yuktaṃ rāghavayor dhanaiḥ
   tavānugamane rājan viddhi māṃ kṛtaniścayam
15 na cānyad atra vaktavyaṃ dustaraṃ tava śāsanam
   tyaktuṃ nārhasi māṃ vīra bhaktimantaṃ viśeṣataḥ
16 tasya tāṃ buddhim aklībāṃ vijñāya raghunandanaḥ
   bāḍham ity eva śatrughnaṃ rāmo vacanam abravīt
17 tasya vākyasya vākyānte vānarāḥ kāmarūpiṇaḥ
   ṛkṣarākṣasasaṃghāś ca samāpetur anekaśaḥ
18 devaputrā ṛṣisutā gandharvāṇāṃ sutās tathā
   rāma kṣayaṃ viditvā te sarva eva samāgatāḥ
19 te rāmam abhivādyāhuḥ sarva eva samāgatāḥ
   tavānugamane rājan saṃprāptāḥ sma mahāyaśaḥ
20 yadi rāma vināsmābhir gacches tvaṃ puruṣarṣabha
   yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ
21 evaṃ teṣāṃ vacaḥ śrutvā ṛṣkavānararakṣasām
   vibhīṣaṇam athovāca madhuraṃ ślakṣṇayā girā
22 yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa
   rākṣasendra mahāvīrya laṅkāsthaḥ svaṃ dhariṣyasi
23 prajāḥ saṃrakṣa dharmeṇa nottaraṃ vaktum arhasi
24 tam evam uktvā kākutstho hanūmantam athābravīt
   jīvite kṛtabuddhis tvaṃ mā pratijñāṃ vilopaya
25 matkathāḥ pracariṣyanti yāval loke harīśvara
   tāvat tvaṃ dhārayan prāṇān pratijñām anupālaya
26 tathaivam uktvā kākutsthaḥ sarvāṃs tān ṛkṣavānarān
   mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt
 1 ते दूता रामवाक्येन चॊदिता लघुविक्रमाः
  परजग्मुर मधुरां शीघ्रं चक्रुर वासं न चाध्वनि
 2 ततस तरिभिर अहॊ रात्रैः संप्राप्य मधुराम अथ
  शत्रुघ्नाय यथावृत्तम आचख्युः सर्वम एव तत
 3 लक्ष्मणस्य परित्यागं परतिज्ञां राघवस्य च
  पुत्रयॊर अभिषेकं च पौरानुगमनं तथा
 4 कुशस्य नगरी रम्या विन्ध्यपर्वतरॊधसि
  कुशावतीति नाम्ना सा कृता रामेण धीमता
 5 शराविता च पुरी रम्या शरावतीति लवस्य च
  अयॊध्यां विजनां चैव भरतं राघवानुगम
 6 एवं सर्वं निवेद्याशु शत्रुघ्नाय महात्मने
  विरेमुस ते ततॊ दूतास तवर राजन्न इति बरुवन
 7 शरुत्वा तं घॊरसंकाशं कुलक्षयम उपस्थितम
  परकृतीस तु समानीय काञ्चनं च पुरॊहितम
 8 तेषां सर्वं यथावृत्तम आख्याय रघुनन्दनः
  आत्मनश च विपर्यासं भविष्यं भरातृभिः सह
 9 ततः पुत्रद्वयं वीरः सॊ ऽभयषिञ्चन नराधिपः
  सुबाहुर मधुरां लेभे शत्रुघाती च वैदिशम
 10 दविधाकृत्वा तु तां सेनां माधुरीं पुत्रयॊर दवयॊः
   धनधान्यसमायुक्तौ सथापयाम आस पार्थिवौ
11 ततॊ विसृज्य राजानं वैदिशे शत्रुघातिनम
   जगाम तवरितॊ ऽयॊध्यां रथेनैकेन राघवः
12 स ददर्श महात्मानं जवलन्तम इव पावकम
   कषौमसूक्ष्माम्बरधरं मुनिभिः सार्धम अक्षयैः
13 सॊ ऽभिवाद्य ततॊ रामं पराञ्जलिः परयतेन्द्रियः
   उवाच वाक्यं धर्मज्ञॊ धर्मम एवानुचिन्तयन
14 कृत्वाभिषेकं सुतयॊर युक्तं राघवयॊर धनैः
   तवानुगमने राजन विद्धि मां कृतनिश्चयम
15 न चान्यद अत्र वक्तव्यं दुस्तरं तव शासनम
   तयक्तुं नार्हसि मां वीर भक्तिमन्तं विशेषतः
16 तस्य तां बुद्धिम अक्लीबां विज्ञाय रघुनन्दनः
   बाढम इत्य एव शत्रुघ्नं रामॊ वचनम अब्रवीत
17 तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः
   ऋक्षराक्षससंघाश च समापेतुर अनेकशः
18 देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास तथा
   राम कषयं विदित्वा ते सर्व एव समागताः
19 ते रामम अभिवाद्याहुः सर्व एव समागताः
   तवानुगमने राजन संप्राप्ताः सम महायशः
20 यदि राम विनास्माभिर गच्छेस तवं पुरुषर्षभ
   यमदण्डम इवॊद्यम्य तवया सम विनिपातिताः
21 एवं तेषां वचः शरुत्वा ऋष्कवानररक्षसाम
   विभीषणम अथॊवाच मधुरं शलक्ष्णया गिरा
22 यावत परजा धरिष्यन्ति तावत तवं वै विभीषण
   राक्षसेन्द्र महावीर्य लङ्कास्थः सवं धरिष्यसि
23 परजाः संरक्ष धर्मेण नॊत्तरं वक्तुम अर्हसि
24 तम एवम उक्त्वा काकुत्स्थॊ हनूमन्तम अथाब्रवीत
   जीविते कृतबुद्धिस तवं मा परतिज्ञां विलॊपय
25 मत्कथाः परचरिष्यन्ति यावल लॊके हरीश्वर
   तावत तवं धारयन पराणान परतिज्ञाम अनुपालय
26 तथैवम उक्त्वा काकुत्स्थः सर्वांस तान ऋक्षवानरान
   मया सार्धं परयातेति तदा तान राघवॊ ऽबरवीत


Next: Chapter 99