Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 90

 1 kasya cit tv atha kālasya yudhājit kekayo nṛpaḥ
  svaguruṃ preṣayām āsa rāghavāya mahātmane
 2 gārgyam aṅgirasaḥ putraṃ brahmarṣim amitaprabham
  daśa cāśvasahasrāṇi prītidānam anuttamam
 3 kambalāni ca ratnāni citravastram athottamam
  rāmāya pradadau rājā bahūny ābharaṇāni ca
 4 śrutvā tu rāghavo gārgyaṃ maharṣiṃ samupāgatam
  mātulasyāśvapatinaḥ priyaṃ dūtam upāgatam
 5 pratyudgamya ca kākutsthaḥ krośamātraṃ sahānugaḥ
  gārgyaṃ saṃpūjayām āsa dhanaṃ tat pratigṛhya ca
 6 pṛṣṭvā ca prītidaṃ sarvaṃ kuśalaṃ mātulasya ca
  upaviṣṭaṃ mahābhāgaṃ rāmaḥ praṣṭuṃ pracakrame
 7 kim āha matulo vākyaṃ yadarthaṃ bhagavān iha
  prāpto vākyavidāṃ śreṣṭha sākṣād iva bṛhaspatiḥ
 8 rāmasya bhāṣitaṃ śrutvā brahmarṣiḥ kāryavistaram
  vaktum adbhutasaṃkāśaṃ rāghavāyopacakrame
 9 mātulas te mahābāho vākyam āha nararṣabha
  yudhājit prītisaṃyuktaṃ śrūyatāṃ yadi rocate
 10 ayaṃ gandharvaviṣayaḥ phalamūlopaśobhitaḥ
   sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ
11 taṃ ca rakṣanti gandharvāḥ sāyudhā yuddhakovidāḥ
   śailūṣasya sutā vīrās tisraḥ koṭyo mahābalāḥ
12 tān vinirjitya kākutstha gandharvaviṣayaṃ śubham
   niveśaya mahābāho dve pure susamāhitaḥ
13 anyasya na gatis tatra deśaś cāyaṃ suśobhanaḥ
   rocatāṃ te mahābāho nāhaṃ tvām anṛtaṃ vade
14 tac chrutvā rāghavaḥ prīto mararṣir mātulasya ca
   uvāca bāḍham ity evaṃ bharataṃ cānvavaikṣata
15 so 'bravīd rāghavaḥ prītaḥ prāñjalipragraho dvijam
   imau kumārau taṃ deśaṃ brahmarṣe vijayiṣyataḥ
16 bharatasyātmajau vīrau takṣaḥ puṣkala eva ca
   mātulena suguptau tau dharmeṇa ca samāhitau
17 bharataṃ cāgrataḥ kṛtvā kumārau sabalānugau
   nihatya gandharvasutān dve pure vibhajiṣyataḥ
18 niveśya te puravare ātmājau saṃniveśya ca
   āgamiṣyati me bhūyaḥ sakāśam atidhārmikaḥ
19 brahmarṣim evam uktvā tu bharataṃ sabalānugam
   ājñāpayām āsa tadā kumārau cābhyaṣecayat
20 nakṣatreṇa ca saumyena puraskṛtyāṅgiraḥ sutam
   bharataḥ saha sainyena kumārābhyāṃ ca niryayau
21 sā senā śakrayukteva naragān niryayāv atha
   rāghavānugatā dūraṃ durādharṣā surāsuraiḥ
22 māṃsāśīni ca sattvāni rakṣāṃsi sumahānti ca
   anujagmuś ca bharataṃ rudhirasya pipāsayā
23 bhūtagrāmāś ca bahavo māṃsabhakṣāḥ sudāruṇāḥ
   gandharvaputramāṃsāni bhoktukāmāḥ sahasraśaḥ
24 siṃhavyāghrasṛgālānāṃ khecarāṇāṃ ca pakṣiṇām
   bahūni vai sahasrāṇi senāyā yayur agrataḥ
25 adhyardhamāsam uṣitā pathi senā nirāmayā
   hṛṣṭapuṣṭajanākīrṇā kekayaṃ samupāgamat
 1 कस्य चित तव अथ कालस्य युधाजित केकयॊ नृपः
  सवगुरुं परेषयाम आस राघवाय महात्मने
 2 गार्ग्यम अङ्गिरसः पुत्रं बरह्मर्षिम अमितप्रभम
  दश चाश्वसहस्राणि परीतिदानम अनुत्तमम
 3 कम्बलानि च रत्नानि चित्रवस्त्रम अथॊत्तमम
  रामाय परददौ राजा बहून्य आभरणानि च
 4 शरुत्वा तु राघवॊ गार्ग्यं महर्षिं समुपागतम
  मातुलस्याश्वपतिनः परियं दूतम उपागतम
 5 परत्युद्गम्य च काकुत्स्थः करॊशमात्रं सहानुगः
  गार्ग्यं संपूजयाम आस धनं तत परतिगृह्य च
 6 पृष्ट्वा च परीतिदं सर्वं कुशलं मातुलस्य च
  उपविष्टं महाभागं रामः परष्टुं परचक्रमे
 7 किम आह मतुलॊ वाक्यं यदर्थं भगवान इह
  पराप्तॊ वाक्यविदां शरेष्ठ साक्षाद इव बृहस्पतिः
 8 रामस्य भाषितं शरुत्वा बरह्मर्षिः कार्यविस्तरम
  वक्तुम अद्भुतसंकाशं राघवायॊपचक्रमे
 9 मातुलस ते महाबाहॊ वाक्यम आह नरर्षभ
  युधाजित परीतिसंयुक्तं शरूयतां यदि रॊचते
 10 अयं गन्धर्वविषयः फलमूलॊपशॊभितः
   सिन्धॊर उभयतः पार्श्वे देशः परमशॊभनः
11 तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकॊविदाः
   शैलूषस्य सुता वीरास तिस्रः कॊट्यॊ महाबलाः
12 तान विनिर्जित्य काकुत्स्थ गन्धर्वविषयं शुभम
   निवेशय महाबाहॊ दवे पुरे सुसमाहितः
13 अन्यस्य न गतिस तत्र देशश चायं सुशॊभनः
   रॊचतां ते महाबाहॊ नाहं तवाम अनृतं वदे
14 तच छरुत्वा राघवः परीतॊ मरर्षिर मातुलस्य च
   उवाच बाढम इत्य एवं भरतं चान्ववैक्षत
15 सॊ ऽबरवीद राघवः परीतः पराञ्जलिप्रग्रहॊ दविजम
   इमौ कुमारौ तं देशं बरह्मर्षे विजयिष्यतः
16 भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च
   मातुलेन सुगुप्तौ तौ धर्मेण च समाहितौ
17 भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ
   निहत्य गन्धर्वसुतान दवे पुरे विभजिष्यतः
18 निवेश्य ते पुरवरे आत्माजौ संनिवेश्य च
   आगमिष्यति मे भूयः सकाशम अतिधार्मिकः
19 बरह्मर्षिम एवम उक्त्वा तु भरतं सबलानुगम
   आज्ञापयाम आस तदा कुमारौ चाभ्यषेचयत
20 नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरः सुतम
   भरतः सह सैन्येन कुमाराभ्यां च निर्ययौ
21 सा सेना शक्रयुक्तेव नरगान निर्ययाव अथ
   राघवानुगता दूरं दुराधर्षा सुरासुरैः
22 मांसाशीनि च सत्त्वानि रक्षांसि सुमहान्ति च
   अनुजग्मुश च भरतं रुधिरस्य पिपासया
23 भूतग्रामाश च बहवॊ मांसभक्षाः सुदारुणाः
   गन्धर्वपुत्रमांसानि भॊक्तुकामाः सहस्रशः
24 सिंहव्याघ्रसृगालानां खेचराणां च पक्षिणाम
   बहूनि वै सहस्राणि सेनाया ययुर अग्रतः
25 अध्यर्धमासम उषिता पथि सेना निरामया
   हृष्टपुष्टजनाकीर्णा केकयं समुपागमत


Next: Chapter 91