Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 83

 1 tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ
  hayaṃ lakṣmaṇasaṃpannaṃ kṛṣṇasāraṃ mumoca ha
 2 ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ
  tato 'bhyagacchat kākutsthaḥ saha sainyena naimiṣam
 3 yajñavāṭaṃ mahābāhur dṛṣṭvā paramam adbhutam
  praharṣam atulaṃ lebhe śrīmān iti ca so 'bravīt
 4 naimiṣe vasatas tasya sarva eva narādhipāḥ
  ājagmuḥ sarvarāṣṭrebhyas tān rāmaḥ pratyapūjayat
 5 upakāryān mahārhāṃś ca pārthivānāṃ mahātmanām
  sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ
 6 annapānāni vastrāṇi sānugānāṃ mahātmanām
  bharataḥ saṃdadāv āśu śatrughnasahitas tadā
 7 vānarāś ca mahātmānaḥ sugrīvasahitās tadā
  viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam
 8 vibhīṣaṇaś ca rakṣobhiḥ sragvibhir bahubhir vṛtaḥ
  ṛṣīṇām ugratapasāṃ kiṃkaraḥ paryupasthitaḥ
 9 evaṃ suvihito yajño hayamedho 'bhyavartata
  lakṣmaṇenābhiguptā ca hayacaryā pravartitā
 10 nānyaḥ śabdo 'bhavat tatra hayamedhe mahātmanaḥ
   chandato dehi visrabdho yāvat tuṣyanti yācakāḥ
   tāvad vānararakṣobhir dattam evābhyadṛśyata
11 na kaś cin malinas tatra dīno vāpy atha vā kṛśaḥ
   tasmin yajñavare rājño hṛṣṭapuṣṭajanāvṛte
12 ye ca tatra mahātmāno munayaś cirajīvinaḥ
   nāsmaraṃs tādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam
13 rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām
   aniśaṃ dīyamānānāṃ nāntaḥ samupadṛśyate
14 na śakrasya na somasya yamasya varuṇasya vā
   īdṛśo dṛṣṭapūrvo na evam ūcus tapodhanāḥ
15 sarvatra vānarās tasthuḥ sarvatraiva ca rākṣasāḥ
   vāso dhanāni kāmibhyaḥ pūrṇahastā dadur bhṛśam
16 īdṛśo rājasiṃhasya yajñaḥ sarvaguṇānvitaḥ
   saṃvatsaram atho sāgraṃ vartate na ca hīyate
 1 तत सर्वम अखिलेनाशु परस्थाप्य भरताग्रजः
  हयं लक्ष्मणसंपन्नं कृष्णसारं मुमॊच ह
 2 ऋत्विग्भिर लक्ष्मणं सार्धम अश्वे च विनियुज्य सः
  ततॊ ऽभयगच्छत काकुत्स्थः सह सैन्येन नैमिषम
 3 यज्ञवाटं महाबाहुर दृष्ट्वा परमम अद्भुतम
  परहर्षम अतुलं लेभे शरीमान इति च सॊ ऽबरवीत
 4 नैमिषे वसतस तस्य सर्व एव नराधिपाः
  आजग्मुः सर्वराष्ट्रेभ्यस तान रामः परत्यपूजयत
 5 उपकार्यान महार्हांश च पार्थिवानां महात्मनाम
  सानुगानां नरश्रेष्ठॊ वयादिदेश महाद्युतिः
 6 अन्नपानानि वस्त्राणि सानुगानां महात्मनाम
  भरतः संददाव आशु शत्रुघ्नसहितस तदा
 7 वानराश च महात्मानः सुग्रीवसहितास तदा
  विप्राणां परणताः सर्वे चक्रिरे परिवेषणम
 8 विभीषणश च रक्षॊभिः सरग्विभिर बहुभिर वृतः
  ऋषीणाम उग्रतपसां किंकरः पर्युपस्थितः
 9 एवं सुविहितॊ यज्ञॊ हयमेधॊ ऽभयवर्तत
  लक्ष्मणेनाभिगुप्ता च हयचर्या परवर्तिता
 10 नान्यः शब्दॊ ऽभवत तत्र हयमेधे महात्मनः
   छन्दतॊ देहि विस्रब्धॊ यावत तुष्यन्ति याचकाः
   तावद वानररक्षॊभिर दत्तम एवाभ्यदृश्यत
11 न कश चिन मलिनस तत्र दीनॊ वाप्य अथ वा कृशः
   तस्मिन यज्ञवरे राज्ञॊ हृष्टपुष्टजनावृते
12 ये च तत्र महात्मानॊ मुनयश चिरजीविनः
   नास्मरंस तादृशं यज्ञं दानौघसमलंकृतम
13 रजतानां सुवर्णानां रत्नानाम अथ वाससाम
   अनिशं दीयमानानां नान्तः समुपदृश्यते
14 न शक्रस्य न सॊमस्य यमस्य वरुणस्य वा
   ईदृशॊ दृष्टपूर्वॊ न एवम ऊचुस तपॊधनाः
15 सर्वत्र वानरास तस्थुः सर्वत्रैव च राक्षसाः
   वासॊ धनानि कामिभ्यः पूर्णहस्ता ददुर भृशम
16 ईदृशॊ राजसिंहस्य यज्ञः सर्वगुणान्वितः
   संवत्सरम अथॊ साग्रं वर्तते न च हीयते


Next: Chapter 84