Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 82

 1 etad ākhyāya kākutstho bhrātṛhyām amitaprabhaḥ
  lakṣmaṇaṃ punār evāha dharmayuktam idaṃ vacaḥ
 2 vasiṣṭhaṃ vāmadevaṃ ca jābālim atha kaśyapam
  dvijāṃś ca sarvapravarān aśvamedhapuraskṛtān
 3 etān sarvān samāhūya mantrayitvā ca lakṣmaṇa
  hayaṃ lakṣmaṇasaṃpannaṃ vimokṣyāmi samādhinā
 4 tad vākyaṃ rāghaveṇoktaṃ śrutvā tvaritavikramaḥ
  dvijān sarvān samāhūya darśayām āsa rāghavam
 5 te dṛṣṭvā devasaṃkāśaṃ kṛtapādābhivandanam
  rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan
 6 prāñjalis tu tato bhūtvā rāghavo dvijasāttamān
  uvāca dharmasaṃyuktam aśvamedhāśritaṃ vacaḥ
 7 sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam
  aśvamedhāśritaṃ śrutvā bhṛśaṃ prīto 'bhavat tadā
 8 vijñāya tu mataṃ teṣāṃ rāmo lakṣmaṇam abravīt
  preṣayasva mahābāho sugrīvāya mahātmane
 9 śīghraṃ mahadbhir haribhir bahibhiś ca tadāśrayaiḥ
  sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam
 10 vibhīṣaṇaś ca rakṣobhiḥ kāmagair bahubhir vṛtaḥ
   aśvamedhaṃ mahābāhuḥ prāpnotu laghuvikramaḥ
11 rājānaś ca naravyāghra ye me priyacikīrṣavaḥ
   sānugāḥ kṣipram āyāntu yajñabhūmim anuttamām
12 deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ
   nimantrayasva tān sarvān aśvamedhāya lakṣmaṇa
13 ṛṣayaś cā mahābāho āhūyantāṃ tapodhanāḥ
   deśāntaragatā ye ca sadārāś ca maharṣayaḥ
14 yajñavāṭaś ca sumahān gomatyā naimiṣe vane
   ājñāpyatāṃ mahābāho tad dhi puṇyam anuttamam
15 śataṃ vāhasahasrāṇāṃ taṇḍulānāṃ vapuṣmatām
   ayutaṃ tilamudgasya prayātv agre mahābala
16 suvarṇakoṭyo bahulā hiraṇyasya śatottarāḥ
   agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ
17 antarāpaṇavīthyaś ca sarvāṃś ca naṭanartakān
   naigamān bālavṛddhāṃś ca dvijāṃś ca susamāhitān
18 karmāntikāṃś ca kuśalāñ śilpinaś ca supaṇḍitān
   mātaraś caiva me sarvāḥ kumārāntaḥpurāṇi ca
19 kāñcanīṃ mama patnīṃ ca dīkṣārhāṃ yajñakarmaṇi
   agrato bharataḥ kṛtvā gacchatv agre mahāmatiḥ
 1 एतद आख्याय काकुत्स्थॊ भरातृह्याम अमितप्रभः
  लक्ष्मणं पुनार एवाह धर्मयुक्तम इदं वचः
 2 वसिष्ठं वामदेवं च जाबालिम अथ कश्यपम
  दविजांश च सर्वप्रवरान अश्वमेधपुरस्कृतान
 3 एतान सर्वान समाहूय मन्त्रयित्वा च लक्ष्मण
  हयं लक्ष्मणसंपन्नं विमॊक्ष्यामि समाधिना
 4 तद वाक्यं राघवेणॊक्तं शरुत्वा तवरितविक्रमः
  दविजान सर्वान समाहूय दर्शयाम आस राघवम
 5 ते दृष्ट्वा देवसंकाशं कृतपादाभिवन्दनम
  राघवं सुदुराधर्षम आशीर्भिः समपूजयन
 6 पराञ्जलिस तु ततॊ भूत्वा राघवॊ दविजसात्तमान
  उवाच धर्मसंयुक्तम अश्वमेधाश्रितं वचः
 7 स तेषां दविजमुख्यानां वाक्यम अद्भुतदर्शनम
  अश्वमेधाश्रितं शरुत्वा भृशं परीतॊ ऽभवत तदा
 8 विज्ञाय तु मतं तेषां रामॊ लक्ष्मणम अब्रवीत
  परेषयस्व महाबाहॊ सुग्रीवाय महात्मने
 9 शीघ्रं महद्भिर हरिभिर बहिभिश च तदाश्रयैः
  सार्धम आगच्छ भद्रं ते अनुभॊक्तुं मखॊत्तमम
 10 विभीषणश च रक्षॊभिः कामगैर बहुभिर वृतः
   अश्वमेधं महाबाहुः पराप्नॊतु लघुविक्रमः
11 राजानश च नरव्याघ्र ये मे परियचिकीर्षवः
   सानुगाः कषिप्रम आयान्तु यज्ञभूमिम अनुत्तमाम
12 देशान्तरगता ये च दविजा धर्मपरायणाः
   निमन्त्रयस्व तान सर्वान अश्वमेधाय लक्ष्मण
13 ऋषयश चा महाबाहॊ आहूयन्तां तपॊधनाः
   देशान्तरगता ये च सदाराश च महर्षयः
14 यज्ञवाटश च सुमहान गॊमत्या नैमिषे वने
   आज्ञाप्यतां महाबाहॊ तद धि पुण्यम अनुत्तमम
15 शतं वाहसहस्राणां तण्डुलानां वपुष्मताम
   अयुतं तिलमुद्गस्य परयात्व अग्रे महाबल
16 सुवर्णकॊट्यॊ बहुला हिरण्यस्य शतॊत्तराः
   अग्रतॊ भरतः कृत्वा गच्छत्व अग्रे महामतिः
17 अन्तरापणवीथ्यश च सर्वांश च नटनर्तकान
   नैगमान बालवृद्धांश च दविजांश च सुसमाहितान
18 कर्मान्तिकांश च कुशलाञ शिल्पिनश च सुपण्डितान
   मातरश चैव मे सर्वाः कुमारान्तःपुराणि च
19 काञ्चनीं मम पत्नीं च दीक्षार्हां यज्ञकर्मणि
   अग्रतॊ भरतः कृत्वा गच्छत्व अग्रे महामतिः


Next: Chapter 83