Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 77

 1 tathā vṛtravadhaṃ sarvam akhilena sa lakṣmaṇaḥ
  kathayitvā naraśreṣṭhaḥ kathāśeṣam upākramat
 2 tato hate mahāvīrye vṛtre devabhayaṃkare
  brahmahatyāvṛtaḥ śakraḥ saṃjñāṃ lebhe na vṛtrahā
 3 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ
  kālaṃ tatrāvasat kaṃ cid veṣṭamāno yathoragaḥ
 4 atha naṣṭe sahasrākṣe udvignam abhavaj jagat
  bhūmiś ca dhvastasaṃkāśā niḥsnehā śuṣkakānanā
 5 niḥsrotasaś cāmbuvāhā hradāś ca saritas tathā
  saṃkṣobhaś caiva sattvānām anāvṛṣṭikṛto 'bhavat
 6 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ
  yad uktaṃ viṣṇunā pūrvaṃ taṃ yajñaṃ samupānayan
 7 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ
  taṃ deśaṃ sahitā jagmur yatrendro bhayamohitaḥ
 8 te tu dṛṣṭvā sahasrākṣaṃ mohitaṃ brahmahatyayā
  taṃ puraskṛtya deveśam aśvamedhaṃ pracakrire
 9 tato 'śvamedhaḥ sumahān mahendrasya mahātmanaḥ
  vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara
 10 tato yajñasamāptau tu brahmahatyā mahātmanaḥ
   abhigamyābravīd vākyaṃ kva me sthānaṃ vidhāsyatha
11 te tām ūcus tato devās tuṣṭāḥ prītisamanvitāḥ
   caturdhā vibhajātmānam ātmanaiva durāsade
12 devānāṃ bhāṣitaṃ śrutvā brahmahatyā mahātmanām
   saṃnidhau sthānam anyatra varayām āsa durvasā
13 ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai
   dvitīyena tu vṛkṣeṣu satyam etad bravīmi vaḥ
14 yo 'yam aṃśas tṛtīyo me strīṣu yauvanaśāliṣu
   trirātraṃ darpaparṇāsu vasiṣye darpaghātinī
15 hantāro brāhmaṇān ye tu prekṣāpūrvam adūṣakān
   tāṃś caturthena bhāgena saṃśrayiṣye surarṣabhāḥ
16 pratyūcus tāṃ tato devā yathā vadasi durvase
   tathā bhavatu tat sarvaṃ sādhayasva yathepsitam
17 tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire
   vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata
18 praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhate
   yajñaṃ cādbhutasaṃkāśaṃ tadā śakro 'bhyapūjayat
19 īdṛśo hy aśvamedhasya prabhāvo raghunandana
   yajasva sumahābhāga hayamedhena pārthiva
 1 तथा वृत्रवधं सर्वम अखिलेन स लक्ष्मणः
  कथयित्वा नरश्रेष्ठः कथाशेषम उपाक्रमत
 2 ततॊ हते महावीर्ये वृत्रे देवभयंकरे
  बरह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा
 3 सॊ ऽनतम आश्रित्य लॊकानां नष्टसंज्ञॊ विचेतनः
  कालं तत्रावसत कं चिद वेष्टमानॊ यथॊरगः
 4 अथ नष्टे सहस्राक्षे उद्विग्नम अभवज जगत
  भूमिश च धवस्तसंकाशा निःस्नेहा शुष्ककानना
 5 निःस्रॊतसश चाम्बुवाहा हरदाश च सरितस तथा
  संक्षॊभश चैव सत्त्वानाम अनावृष्टिकृतॊ ऽभवत
 6 कषीयमाणे तु लॊके ऽसमिन संभ्रान्तमनसः सुराः
  यद उक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन
 7 ततः सर्वे सुरगणाः सॊपाध्यायाः सहर्षिभिः
  तं देशं सहिता जग्मुर यत्रेन्द्रॊ भयमॊहितः
 8 ते तु दृष्ट्वा सहस्राक्षं मॊहितं बरह्महत्यया
  तं पुरस्कृत्य देवेशम अश्वमेधं परचक्रिरे
 9 ततॊ ऽशवमेधः सुमहान महेन्द्रस्य महात्मनः
  ववृधे बरह्महत्यायाः पावनार्थं नरेश्वर
 10 ततॊ यज्ञसमाप्तौ तु बरह्महत्या महात्मनः
   अभिगम्याब्रवीद वाक्यं कव मे सथानं विधास्यथ
11 ते ताम ऊचुस ततॊ देवास तुष्टाः परीतिसमन्विताः
   चतुर्धा विभजात्मानम आत्मनैव दुरासदे
12 देवानां भाषितं शरुत्वा बरह्महत्या महात्मनाम
   संनिधौ सथानम अन्यत्र वरयाम आस दुर्वसा
13 एकेनांशेन वत्स्यामि पूर्णॊदासु नदीषु वै
   दवितीयेन तु वृक्षेषु सत्यम एतद बरवीमि वः
14 यॊ ऽयम अंशस तृतीयॊ मे सत्रीषु यौवनशालिषु
   तरिरात्रं दर्पपर्णासु वसिष्ये दर्पघातिनी
15 हन्तारॊ बराह्मणान ये तु परेक्षापूर्वम अदूषकान
   तांश चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः
16 परत्यूचुस तां ततॊ देवा यथा वदसि दुर्वसे
   तथा भवतु तत सर्वं साधयस्व यथेप्सितम
17 ततः परीत्यान्विता देवाः सहस्राक्षं ववन्दिरे
   विज्वरः पूतपाप्मा च वासवः समपद्यत
18 परशान्तं च जगत सर्वं सहस्राक्षे परतिष्ठते
   यज्ञं चाद्भुतसंकाशं तदा शक्रॊ ऽभयपूजयत
19 ईदृशॊ हय अश्वमेधस्य परभावॊ रघुनन्दन
   यजस्व सुमहाभाग हयमेधेन पार्थिव


Next: Chapter 78