Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 72

 1 sa muhūrtād upaśrutya devarṣir amitaprabhaḥ
  svam āśramaṃ śiṣya vṛtaḥ kṣudhārtaḥ saṃnyavartata
 2 so 'paśyad arajāṃ dīnāṃ rajasā samabhiplutām
  jyotsnām ivāruṇagrastāṃ pratyūṣe na virājatīm
 3 tasya roṣaḥ samabhavat kṣudhārtasya viśeṣataḥ
  nirdahann iva lokāṃs trīñ śiṣyāṃś cedam uvāca ha
 4 paśyadhvaṃ viparītasya daṇḍasyāviditātmanaḥ
  vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva
 5 kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ
  yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati
 6 yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam
  tasmāt prāpsyati durmedhāḥ phalaṃ pāpasya karmaṇaḥ
 7 saptarātreṇa rājāsau sabhṛtyabalavāhanaḥ
  pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ
 8 samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ
  dhakṣyate pāṃsuvarṣeṇa mahatā pākaśāsanaḥ
 9 sarvasattvāni yānīha sthāvarāṇi carāṇi ca
  mahatā pāṃsuvarṣeṇa nāśaṃ yāsyanti sarvaśaḥ
 10 daṇḍasya viṣayo yāvat tāvat sarvasamucchrayaḥ
   pāṃsubhuta ivālakṣyaḥ saptarātrād bhaviṣyati
11 ity uktvā krodhasaṃtapas tam āśramanivāsinam
   janaṃ janapadānteṣu sthīyatām iti cābravīt
12 śrutvā tūśasano vākyaṃ sa āśramāvasatho janaḥ
   niṣkrānto viṣayāt tasya sthānaṃ cakre 'tha bāhyataḥ
13 sa tathoktvā munijanam arajām idam abravīt
   ihaiva vasa durmedhe āśrame susamāhitā
14 idaṃ yojanaparyantaṃ saraḥ suruciraprabham
   araje vijvarā bhuṅkṣva kālaś cātra pratīkṣyatām
15 tvatsamīpe tu ye sattvā vāsam eṣyanti tāṃ niśām
   avadhyāḥ pāṃsuvarṣeṇa te bhaviṣyanti nityadā
16 ity uktvā bhārgavo vāsam anyatra samupākramat
   saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā
17 tasyāsau daṇḍaviṣayo vindhyaśaivalasānuṣu
   śapto brahmarṣiṇā tena purā vaidharmake kṛte
18 tataḥ prabhṛti kākutstha daṇḍakāraṇyam ucyate
   tapasvinaḥ sthitā yatra janasthānam atho 'bhavat
19 etat te sarvam ākhyātaṃ yan māṃ pṛcchasi rāghava
   saṃdhyām upāsituṃ vīra samayo hy ativartate
20 ete maharṣayaḥ sarve pūrṇakumbhāḥ samantataḥ
   kṛtodako naravyāghra ādityaṃ paryupāsate
21 sa tair ṛṣibhir abhyastaḥ sahitair brahmasattamaiḥ
   ravir astaṃ gato rāma gacchodakam upaspṛśa
 1 स मुहूर्ताद उपश्रुत्य देवर्षिर अमितप्रभः
  सवम आश्रमं शिष्य वृतः कषुधार्तः संन्यवर्तत
 2 सॊ ऽपश्यद अरजां दीनां रजसा समभिप्लुताम
  जयॊत्स्नाम इवारुणग्रस्तां परत्यूषे न विराजतीम
 3 तस्य रॊषः समभवत कषुधार्तस्य विशेषतः
  निर्दहन्न इव लॊकांस तरीञ शिष्यांश चेदम उवाच ह
 4 पश्यध्वं विपरीतस्य दण्डस्याविदितात्मनः
  विपत्तिं घॊरसंकाशां करुद्धाम अग्निशिखाम इव
 5 कषयॊ ऽसय दुर्मतेः पराप्तः सानुगस्य दुरात्मनः
  यः परदीप्तां हुताशस्य शिखां वै सप्रष्टुम इच्छति
 6 यस्मात स कृतवान पापम ईदृशं घॊरदर्शनम
  तस्मात पराप्स्यति दुर्मेधाः फलं पापस्य कर्मणः
 7 सप्तरात्रेण राजासौ सभृत्यबलवाहनः
  पापकर्मसमाचारॊ वधं पराप्स्यति दुर्मतिः
 8 समन्ताद यॊजनशतं विषयं चास्य दुर्मतेः
  धक्ष्यते पांसुवर्षेण महता पाकशासनः
 9 सर्वसत्त्वानि यानीह सथावराणि चराणि च
  महता पांसुवर्षेण नाशं यास्यन्ति सर्वशः
 10 दण्डस्य विषयॊ यावत तावत सर्वसमुच्छ्रयः
   पांसुभुत इवालक्ष्यः सप्तरात्राद भविष्यति
11 इत्य उक्त्वा करॊधसंतपस तम आश्रमनिवासिनम
   जनं जनपदान्तेषु सथीयताम इति चाब्रवीत
12 शरुत्वा तूशसनॊ वाक्यं स आश्रमावसथॊ जनः
   निष्क्रान्तॊ विषयात तस्य सथानं चक्रे ऽथ बाह्यतः
13 स तथॊक्त्वा मुनिजनम अरजाम इदम अब्रवीत
   इहैव वस दुर्मेधे आश्रमे सुसमाहिता
14 इदं यॊजनपर्यन्तं सरः सुरुचिरप्रभम
   अरजे विज्वरा भुङ्क्ष्व कालश चात्र परतीक्ष्यताम
15 तवत्समीपे तु ये सत्त्वा वासम एष्यन्ति तां निशाम
   अवध्याः पांसुवर्षेण ते भविष्यन्ति नित्यदा
16 इत्य उक्त्वा भार्गवॊ वासम अन्यत्र समुपाक्रमत
   सप्ताहाद भस्मसाद्भूतं यथॊक्तं बरह्मवादिना
17 तस्यासौ दण्डविषयॊ विन्ध्यशैवलसानुषु
   शप्तॊ बरह्मर्षिणा तेन पुरा वैधर्मके कृते
18 ततः परभृति काकुत्स्थ दण्डकारण्यम उच्यते
   तपस्विनः सथिता यत्र जनस्थानम अथॊ ऽभवत
19 एतत ते सर्वम आख्यातं यन मां पृच्छसि राघव
   संध्याम उपासितुं वीर समयॊ हय अतिवर्तते
20 एते महर्षयः सर्वे पूर्णकुम्भाः समन्ततः
   कृतॊदकॊ नरव्याघ्र आदित्यं पर्युपासते
21 स तैर ऋषिभिर अभ्यस्तः सहितैर बरह्मसत्तमैः
   रविर अस्तं गतॊ राम गच्छॊदकम उपस्पृश


Next: Chapter 73