Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 70

 1 tad adbhutatamaṃ vākyaṃ śrutvāgastyasya rāghavaḥ
  gauravād vismayāc caiva bhūyaḥ praṣṭuṃ pracakrame
 2 bhagavaṃs tad vanaṃ ghoraṃ tapas tapyati yatra saḥ
  śveto vaidarbhako rājā kathaṃ tad amṛgadvijam
 3 niḥsattvaṃ ca vanaṃ jātaṃ śūnyaṃ manujavarjitam
  tapaś cartuṃ praviṣṭaḥ sa śrotum icchāmi tattvataḥ
 4 rāmasya bhāṣitaṃ śrutvā kautūhalasamanvitam
  vākyaṃ paramatejasvī vaktum evopacakrame
 5 purā kṛtayuge rāma manur daṇḍadharaḥ prabhuḥ
  tasya putro mahān āsīd ikṣvākuḥ kulavardhanaḥ
 6 taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam
  pṛthivyāṃ rājavaṃśānāṃ bhava kartety uvāca ha
 7 tatheti ca pratijñātaṃ pituḥ putreṇa rāghava
  tataḥ paramasaṃhṛṣṭo manuḥ punar uvāca ha
 8 prīto 'smi paramodārakartā cāsi na saṃśayaḥ
  daṇḍena ca prajā rakṣa mā ca daṇḍam akāraṇe
 9 aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai
  sa daṇḍo vidhivan muktaḥ svargaṃ nayati pārthivam
 10 tasmād daṇḍe mahābāho yatnavān bhava putraka
   dharmo hi paramo loke kurvatas te bhaviṣyati
11 iti taṃ bahu saṃdiśya manuḥ putraṃ samādhinā
   jagāma tridivaṃ hṛṣṭo brahmalokam anuttamam
12 prayāte tridive tasminn ikṣvākur amitaprabhaḥ
   janayiṣye kathaṃ putrān iti cintāparo 'bhavat
13 karmabhir bahurūpaiś ca tais tair manusutaḥ sutān
   janayām āsa dharmātmā śataṃ devasutopamān
14 teṣām avarajas tāta sarveṣāṃ raghunandana
   mūḍhaś cākṛtividyaś ca na śuśrūṣati pūrvajān
15 nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ
   avaśyaṃ daṇḍapatanaṃ śarīre 'sya bhaviṣyati
16 sa paśyamānas taṃ doṣaṃ ghoraṃ putrasya rāghava
   vindhhhya śaivalayor madhye rājyaṃ prādād ariṃdama
17 sa daṇḍas tatra rājābhūd ramye parvatarodhasi
   puraṃ cāpratimaṃ rāma nyaveśayad anuttamam
18 purasya cākaron nāma madhumantam iti prabho
   purohitaṃ cośanasaṃ varayām āsa suvratam
19 evaṃ sa rājā tad rājyaṃ kārayat sapurohitaḥ
   prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi
 1 तद अद्भुततमं वाक्यं शरुत्वागस्त्यस्य राघवः
  गौरवाद विस्मयाच चैव भूयः परष्टुं परचक्रमे
 2 भगवंस तद वनं घॊरं तपस तप्यति यत्र सः
  शवेतॊ वैदर्भकॊ राजा कथं तद अमृगद्विजम
 3 निःसत्त्वं च वनं जातं शून्यं मनुजवर्जितम
  तपश चर्तुं परविष्टः स शरॊतुम इच्छामि तत्त्वतः
 4 रामस्य भाषितं शरुत्वा कौतूहलसमन्वितम
  वाक्यं परमतेजस्वी वक्तुम एवॊपचक्रमे
 5 पुरा कृतयुगे राम मनुर दण्डधरः परभुः
  तस्य पुत्रॊ महान आसीद इक्ष्वाकुः कुलवर्धनः
 6 तं पुत्रं पूर्वके राज्ये निक्षिप्य भुवि दुर्जयम
  पृथिव्यां राजवंशानां भव कर्तेत्य उवाच ह
 7 तथेति च परतिज्ञातं पितुः पुत्रेण राघव
  ततः परमसंहृष्टॊ मनुः पुनर उवाच ह
 8 परीतॊ ऽसमि परमॊदारकर्ता चासि न संशयः
  दण्डेन च परजा रक्ष मा च दण्डम अकारणे
 9 अपराधिषु यॊ दण्डः पात्यते मानवेषु वै
  स दण्डॊ विधिवन मुक्तः सवर्गं नयति पार्थिवम
 10 तस्माद दण्डे महाबाहॊ यत्नवान भव पुत्रक
   धर्मॊ हि परमॊ लॊके कुर्वतस ते भविष्यति
11 इति तं बहु संदिश्य मनुः पुत्रं समाधिना
   जगाम तरिदिवं हृष्टॊ बरह्मलॊकम अनुत्तमम
12 परयाते तरिदिवे तस्मिन्न इक्ष्वाकुर अमितप्रभः
   जनयिष्ये कथं पुत्रान इति चिन्तापरॊ ऽभवत
13 कर्मभिर बहुरूपैश च तैस तैर मनुसुतः सुतान
   जनयाम आस धर्मात्मा शतं देवसुतॊपमान
14 तेषाम अवरजस तात सर्वेषां रघुनन्दन
   मूढश चाकृतिविद्यश च न शुश्रूषति पूर्वजान
15 नाम तस्य च दण्डेति पिता चक्रे ऽलपतेजसः
   अवश्यं दण्डपतनं शरीरे ऽसय भविष्यति
16 स पश्यमानस तं दॊषं घॊरं पुत्रस्य राघव
   विन्ध्ह्ह्य शैवलयॊर मध्ये राज्यं परादाद अरिंदम
17 स दण्डस तत्र राजाभूद रम्ये पर्वतरॊधसि
   पुरं चाप्रतिमं राम नयवेशयद अनुत्तमम
18 पुरस्य चाकरॊन नाम मधुमन्तम इति परभॊ
   पुरॊहितं चॊशनसं वरयाम आस सुव्रतम
19 एवं स राजा तद राज्यं कारयत सपुरॊहितः
   परहृष्टमनुजाकीर्णं देवराज्यं यथा दिवि


Next: Chapter 71