Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 65

 1 tathā tu karuṇaṃ tasya dvijasya paridevitam
  śuśrāva rāghavaḥ sarvaṃ duḥkhaśokasamanvitam
 2 sa duḥkhena susaṃtapto mantriṇaḥ samupāhvayat
  vasiṣṭhaṃ vāmadevaṃ ca bhrātṝṃś ca sahanaigamān
 3 tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ
  rājānaṃ devasaṃkāśaṃ vardhasveti tato 'bruvan
 4 mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
  kātyāyano 'tha jābālir gautamo nāradas tathā
 5 ete dvijarṣabhāḥ sarve āganeṣūpaveśitāḥ
  mantriṇo naigamāś caiva yathārham anukūlataḥ
 6 teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīptatejasām
  raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi
 7 tasya tadvacanaṃ śrutvā rājño dīnasya nāradaḥ
  pratyuvāca śubhaṃ vākyam ṛṣīṇāṃ saṃnidhau nṛpam
 8 śṛṇu rājan yathākāle prāpto 'yaṃ bālasaṃkṣayaḥ
  śrutvā kartavyatāṃ vīra kuruṣva raghunandana
 9 purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ
  abrāhmaṇas tadā rājan na tapasvī kathaṃ cana
 10 tasmin yuge prajvalite brahmabhūte anāvṛte
   amṛtyavas tadā sarve jajñire dīrghadarśinaḥ
11 tatas tretāyugaṃ nāma mānavānāṃ vapuṣmatām
   kṣatriyā yatra jāyante pūrveṇa tapasānvitāḥ
12 vīryeṇa tapasā caiva te 'dhikāḥ pūrvajanmani
   mānavā ye mahātmānas tasmiṃs tretāyuge yuge
13 brahmakṣatraṃ tu tat sarvaṃ yat pūrvam aparaṃ ca yat
   yugayor ubhayor āsīt samavīryasamanvitam
14 apaśyantas tu te sarve viśeṣam adhikaṃ tataḥ
   sthāpanaṃ cakrire tatra cāturvarṇyasya sarvataḥ
15 adharmaḥ pādam ekaṃ tu pātayat pṛthivītale
   adharmeṇa hi saṃyuktās tena mandābhavan dvijāḥ
16 tataḥ prāduṣkṛtaṃ pūrvam āyuṣaḥ pariniṣṭhitam
   śubhāny evācaraṁl lokāḥ satyadharmaparāyaṇāḥ
17 tretāyuge tv avartanta brāhmaṇāḥ kṣatriyaś ca ye
   tapo 'tapyanta te sarve śuśrūṣām apare janāḥ
18 sa dharmaḥ paramas teṣāṃ vaiśyaśūdram athāgamat
   pūjāṃ ca sarvavarṇānāṃ śūdrāś cakrur viśeṣataḥ
19 tataḥ pādam adharmasya dvitīyam avatārayat
   tato dvāparasaṃkhyā sā yugasya samajāyata
20 tasmin dvāparasaṃkhye tu vartamāne yugakṣaye
   adharmaś cānṛtaṃ caiva vavṛdhe puruṣarṣabha
21 tasmin dvāparasaṃkhyāte tapo vaiśyān samāviśat
   na śūdro labhate dharmam ugraṃ taptaṃ nararṣabha
22 hīnavarṇo naraśreṣṭha tapyate sumahat tapaḥ
   bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge
23 adharmaḥ paramo rāma dvāpare śūdradhāritaḥ
   sa vai viṣayaparyante tava rājan mahātapāḥ
   śūdras tapyati durbuddhis tena bālavadho hy ayam
24 yo hy adharmam akāryaṃ vā viṣaye pārthivasya hi
   karoti rājaśārdūla pure vā durmatir naraḥ
   kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ
25 sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam
   duṣkṛtaṃ yatra paśyethās tatra yatnaṃ samācara
26 evaṃ te dharmavṛddhiś ca nṛṇāṃ cāyurvivardhanam
   bhaviṣyati naraśreṣṭha bālasyāsya ca jīvitam
 1 तथा तु करुणं तस्य दविजस्य परिदेवितम
  शुश्राव राघवः सर्वं दुःखशॊकसमन्वितम
 2 स दुःखेन सुसंतप्तॊ मन्त्रिणः समुपाह्वयत
  वसिष्ठं वामदेवं च भरातॄंश च सहनैगमान
 3 ततॊ दविजा वसिष्ठेन सार्धम अष्टौ परवेशिताः
  राजानं देवसंकाशं वर्धस्वेति ततॊ ऽबरुवन
 4 मार्कण्डेयॊ ऽथ मौद्गल्यॊ वामदेवश च काश्यपः
  कात्यायनॊ ऽथ जाबालिर गौतमॊ नारदस तथा
 5 एते दविजर्षभाः सर्वे आगनेषूपवेशिताः
  मन्त्रिणॊ नैगमाश चैव यथार्हम अनुकूलतः
 6 तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम
  रघवः सर्वम आचष्टे दविजॊ यस्मात पररॊदिति
 7 तस्य तद्वचनं शरुत्वा राज्ञॊ दीनस्य नारदः
  परत्युवाच शुभं वाक्यम ऋषीणां संनिधौ नृपम
 8 शृणु राजन यथाकाले पराप्तॊ ऽयं बालसंक्षयः
  शरुत्वा कर्तव्यतां वीर कुरुष्व रघुनन्दन
 9 पुरा कृतयुगे राम बराह्मणा वै तपस्विनः
  अब्राह्मणस तदा राजन न तपस्वी कथं चन
 10 तस्मिन युगे परज्वलिते बरह्मभूते अनावृते
   अमृत्यवस तदा सर्वे जज्ञिरे दीर्घदर्शिनः
11 ततस तरेतायुगं नाम मानवानां वपुष्मताम
   कषत्रिया यत्र जायन्ते पूर्वेण तपसान्विताः
12 वीर्येण तपसा चैव ते ऽधिकाः पूर्वजन्मनि
   मानवा ये महात्मानस तस्मिंस तरेतायुगे युगे
13 बरह्मक्षत्रं तु तत सर्वं यत पूर्वम अपरं च यत
   युगयॊर उभयॊर आसीत समवीर्यसमन्वितम
14 अपश्यन्तस तु ते सर्वे विशेषम अधिकं ततः
   सथापनं चक्रिरे तत्र चातुर्वर्ण्यस्य सर्वतः
15 अधर्मः पादम एकं तु पातयत पृथिवीतले
   अधर्मेण हि संयुक्तास तेन मन्दाभवन दविजाः
16 ततः परादुष्कृतं पूर्वम आयुषः परिनिष्ठितम
   शुभान्य एवाचरँल लॊकाः सत्यधर्मपरायणाः
17 तरेतायुगे तव अवर्तन्त बराह्मणाः कषत्रियश च ये
   तपॊ ऽतप्यन्त ते सर्वे शुश्रूषाम अपरे जनाः
18 स धर्मः परमस तेषां वैश्यशूद्रम अथागमत
   पूजां च सर्ववर्णानां शूद्राश चक्रुर विशेषतः
19 ततः पादम अधर्मस्य दवितीयम अवतारयत
   ततॊ दवापरसंख्या सा युगस्य समजायत
20 तस्मिन दवापरसंख्ये तु वर्तमाने युगक्षये
   अधर्मश चानृतं चैव ववृधे पुरुषर्षभ
21 तस्मिन दवापरसंख्याते तपॊ वैश्यान समाविशत
   न शूद्रॊ लभते धर्मम उग्रं तप्तं नरर्षभ
22 हीनवर्णॊ नरश्रेष्ठ तप्यते सुमहत तपः
   भविष्या शूद्रयॊन्यां हि तपश्चर्या कलौ युगे
23 अधर्मः परमॊ राम दवापरे शूद्रधारितः
   स वै विषयपर्यन्ते तव राजन महातपाः
   शूद्रस तप्यति दुर्बुद्धिस तेन बालवधॊ हय अयम
24 यॊ हय अधर्मम अकार्यं वा विषये पार्थिवस्य हि
   करॊति राजशार्दूल पुरे वा दुर्मतिर नरः
   कषिप्रं हि नरकं याति स च राजा न संशयः
25 स तवं पुरुषशार्दूल मार्गस्व विषयं सवकम
   दुष्कृतं यत्र पश्येथास तत्र यत्नं समाचर
26 एवं ते धर्मवृद्धिश च नृणां चायुर्विवर्धनम
   भविष्यति नरश्रेष्ठ बालस्यास्य च जीवितम


Next: Chapter 66